समाचारं

प्राथमिकमाध्यमिकविद्यालयेषु हुनानस्य “सर्वकर्मचारिसंस्कृतिः क्रीडा च” इति कार्यक्रमः हिट् अस्ति! कथं कार्यान्वयनम् ? तेषां वचनं शृणुत

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

huasheng online सर्वमीडिया संवाददाता यांग सिहान संवाददाता शेन केक्सिन्
३० अगस्तदिनाङ्के हुनानप्रान्तस्य “सर्वप्राथमिकमाध्यमिकविद्यालयस्य छात्राणां कृते सांस्कृतिकक्रीडाक्रियाकलापानाम् व्यापकरूपेण सुदृढीकरणविषये मताः” (अतः परं “मताः” इति उच्यन्ते) इति घोषणा कृता, तत्क्षणमेव समाजात् उत्साहपूर्णप्रतिक्रिया, उच्चं ध्यानं च उत्पन्नम् इदं दस्तावेजं न केवलं हुनानप्रान्ते प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां सांस्कृतिकक्रीडाक्रियाकलापानाम् कृते विशेषतया निर्मितं प्रथमं नीतिमार्गदर्शनं, अपितु राष्ट्रव्यापीरूपेण अस्य प्रकारस्य प्रथमम् अपि अस्ति अतः, सम्पूर्णे प्रान्ते विद्यालयानां शिक्षायाः शिक्षणस्य च अभ्यासे एतत् महत्त्वपूर्णं "मतम्" कथं प्रभावीरूपेण एकीकृत्य कार्यान्वितुं शक्यते? अस्मिन् विषये संवाददाता शिक्षाविशेषज्ञान्, अग्रपङ्क्तिशिक्षकान् च गत्वा तेषां अन्वेषणं मतं च श्रुतवान्।
""मतानाम्" प्रचारः अस्माकं प्रान्ते प्राथमिक-माध्यमिकविद्यालयेषु शारीरिकशिक्षायाः कलाशिक्षणस्य च कार्यस्य दृढं गारण्टीं प्रदाति। तत्सह, "स्वस्थस्य" व्यापककार्यन्वयनस्य अपि दृढं गारण्टीं प्रदाति चीन 2030" प्राथमिक माध्यमिकविद्यालयेषु शारीरिकशिक्षाकार्यस्य योजनारूपरेखा तथा 'अस्माकं प्रान्तस्य राष्ट्रियछात्राणां' साक्षात्कारः 25% तः अधिकस्य शारीरिकस्वास्थ्यमानकानां प्राप्तेः उत्तमः दरः एकां सशक्तं गारण्टीं प्रदाति! हुनान् प्रान्ते विशेष-श्रेणी-शिक्षकः, हुनान-प्रान्तस्य वरिष्ठः शिक्षकः, हुनान-प्रान्ते प्रथमः फुरोङ्ग-शिक्षण-मास्टरः च अवदत् यत् हुनान् प्रान्ते १२२ काउण्टीषु नगरेषु च १३० प्राथमिक-माध्यमिक-विद्यालयाः निर्मास्यति एकादशाधिकं "स्मार्ट-क्रीडाङ्गणम्! " कृत्रिमबुद्ध्या प्राथमिकमाध्यमिकविद्यालयस्य क्रीडाकार्यं सशक्तं करोति, प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां शारीरिकव्यायामस्य शारीरिकमानसिकस्वास्थ्यं च प्रवर्धयति, तथा च स्थानीयपरिस्थित्यानुसारं प्राथमिकमाध्यमिकविद्यालयेषु नूतनक्रीडाउत्पादकतां विकसयति। "स्मार्ट् क्रीडाङ्गणस्य" निर्माणेन छात्राणां कृते विस्तृतक्रीडाक्रियाः कर्तुं ठोसः आधारः स्थापितः, तथा च छात्राणां अवकाशे पाठ्येतरक्रीडाक्रियाकलापयोः च दृढं गतिः प्रविष्टा अस्ति
"मतानाम्" स्पष्टतया छात्राणां सहभागिता वर्धयितुं शारीरिकशिक्षापाठ्यक्रमस्य व्यापकप्रवर्तनं पाठ्यक्रमसुधारस्य गहनीकरणं च आवश्यकम् अस्ति। परन्तु मध्यविद्यालयेषु उच्चपरीक्षादबावस्य सन्दर्भे विषयपाठ्यक्रमस्य सांस्कृतिकक्रीडापाठ्यक्रमस्य च व्यवस्थायाः सन्तुलनं कथं करणीयम् इति मध्यविद्यालयेषु "मतानाम्" कार्यान्वयनस्य कुञ्जी अस्ति।
चाङ्गशा चाङ्गजुन् विदेशीयभाषाप्रयोगात्मकमध्यविद्यालयस्य शारीरिकशिक्षायाः शोधदलस्य च प्रमुखः चेन् बिंग्किङ्ग् इत्यस्य मतं यत् विभिन्नविद्यालयेषु संसाधनानाम्, स्थलसाधनानाञ्च भेदेन भिन्नाः कार्यान्वयनप्रभावाः भवितुम् अर्हन्ति, अतः कार्यान्वयनम् स्थानीयस्थितीनां अनुरूपं भवितुमर्हति। तत्सह, क्रीडाक्रियाकलापानाम् लोकप्रियतां कुर्वन् नियमानाम् सरलीकरणे, कठिनतायाः न्यूनीकरणे च अधिकं विचारः करणीयः, एतेन क्रियाकलापानाम् "अग्ररेखा" न तानयित्वा छात्राणां सहभागिता किञ्चित्पर्यन्तं वर्धयितुं शक्यते विद्यालयस्य द्वितीयश्रेणी २०२३-२०२४ विद्यालयवर्षे (कनिष्ठ उच्चविद्यालयस्य प्रथमचरणं) तस्य प्रयोगं कुर्वन् आसीत् इति सूचनासमूहेन पाठसज्जीकरणसमूहेन च सामूहिकविमर्शानन्तरं व्यवहारे स्थापितं तथा सुधारितवान्, क्रमेण च "एकं विद्यालयं, एकं उत्पादं" निर्मितवान् ।
यथा प्रत्येकं छात्रः विविधसांस्कृतिकक्रीडाक्रियाकलापानाम् आनन्दं लब्धुं शक्नोति तथा च स्वस्य सर्वतोमुखविकासस्य प्रचारं कर्तुं शक्नोति। "मताः" वित्तपोषणप्रतिश्रुतिः, व्यावसायिकशिक्षकविनियोगः इत्यादयः अनेके प्रमुखक्षेत्राणि अपि आच्छादयन्ति, येन क्रियाकलापानाम् सुचारु उन्नतिं कर्तुं सशक्तं समर्थनं प्राप्यते
चाङ्गशानगरस्य कैफूमण्डलस्य मालनशानप्राथमिकविद्यालयस्य प्राचार्यः फाङ्ग ज़िन् इत्यनेन उक्तं यत् "मताः" पाठ्येतरस्य विद्यालयात् बहिः च क्रियाकलापानाम् विस्तारे बलं ददति तथा च विद्यालयस्य कृते कार्यविचाराः प्रददति, यथा दैनिकं विद्यालये शारीरिकव्यायामं, अन्तर -वर्गीयक्रियाकलापाः तथा विद्यालयात् परं सांस्कृतिकक्रीडासेवाः छात्राणां स्वस्थशारीरिकमानसिकविकासस्य प्रवर्धनस्य उद्देश्यम्। तदतिरिक्तं परिसरफुटबॉलस्य प्रचारस्य माध्यमेन "त्रयः प्रमुखाः फुटबॉल"लीगाः च विद्यालयक्रीडाप्रतियोगितायाः स्तरः प्रभावीरूपेण सुधारितः भविष्यति तथा च सकारात्मकं परिसरसांस्कृतिकवातावरणं निर्मितं भविष्यति। “अनन्तरं विद्यालयः सुरक्षाप्रबन्धनं सुदृढं कर्तुं विभागान्तरकार्यतन्त्रं स्थापयति तत्सहकालं विद्यालयस्य क्रीडाकार्यस्य सर्वेभ्यः वर्गेभ्यः ध्यानं समर्थनं च वर्धयितुं पर्यवेक्षणं प्रचारं च सुदृढं करिष्यति, संयुक्तरूपेण च क प्राथमिक माध्यमिकविद्यालयस्य छात्राणां स्वस्थशारीरिकमानसिकविकासाय अनुकूलं उत्तमं वातावरणं "।
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया