समाचारं

गाजा युद्धं स्थगयति, प्रत्येकं त्रयः क्षेत्राणि त्रयः दिवसाः यावत्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

छायाचित्रस्य शीर्षकम् : ३० अगस्तदिनाङ्के पश्चिमतटस्य जेनिन् क्षेत्रे इजरायलसेनायाः विस्फोटितस्य कारस्य अग्निः प्यालेस्टिनीजनाः अग्निम् अवरुद्धवन्तः आसन्। (दृश्य चीन) २.
मिस्रदेशे अस्माकं संवाददाता huang peizhao अस्माकं विशेषसंवाददाता wang yi३० तमे दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं कब्जित-प्यालेस्टिनी-प्रदेशेषु विश्वस्वास्थ्य-सङ्गठनस्य प्रतिनिधिः पीपर-कोहेन्-इत्यनेन २९ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य मुख्यालये एकं वक्तव्यं प्रकाशितं यत् इजरायल-सैन्य-हमास-सङ्घस्य च गाजा-पट्टिकायाः ​​विभाजनं कर्तुं सहमतिः अभवत् त्रयः क्षेत्राणि कृत्वा प्रत्येकस्मिन् क्षेत्रे युद्धं स्थगयितुं ६४०,००० गाजान् बालकानां पोलियो-टीकायाः ​​प्रथमचक्रस्य टीकाकरणं करणीयम्। यद्यपि एषः संक्षिप्तः युद्धविरामः केवलं विशेषकारणात् एव आसीत् तथापि केवलं "विशिष्टसमये विशिष्टे च स्थाने" कृतः तथापि प्यालेस्टाइन-इजरायलयोः मध्ये प्रायः पूर्णतया स्थगितस्य युद्धविरामवार्तालापस्य विषये विश्वस्य आशां पुनः प्रज्वलितवान् परन्तु इजरायलसेना ३० तमे दिनाङ्के गाजापट्टिकायां बमप्रहारं निरन्तरं कृतवती, पश्चिमतटे बृहत्रूपेण वायुप्रहारं च कृतवती । मिस्रदेशस्य "डॉन्" इति वृत्तपत्रे उक्तं यत् यद्यपि टीका जीवनं रक्षितुं भवति तथापि इजरायल्-देशेन गाजा-प्रकरणस्य सैन्यसमाधानस्य विषये स्वस्य कठोरदृष्टिकोणं न परिवर्तितम्। यदि मौलिकसमस्यायाः समाधानं कर्तुं न शक्यते तर्हि एतादृशः अल्पकालीनः युद्धविरामः "मरुभूमिस्थस्य मिराजात् अधिकं किमपि नास्ति, न च स्थातुं शक्नोति" ।युद्धविरामस्य मध्ये इजरायलसैनिकाः सम्प्रति यत्र कार्यं कुर्वन्ति तत्र क्षेत्राणि न समाविष्टानि सन्ति ।रायटर्-पत्रिकायाः ​​अनुसारं कब्जित-प्यालेस्टिनी-क्षेत्रे डब्ल्यूएचओ-प्रतिनिधिः पीपर-कोहेन् इत्यनेन उक्तं यत् टीकाकरण-अभियानस्य आरम्भः सितम्बर्-मासस्य प्रथमदिनाङ्कात् भविष्यति। सम्झौतेनुसारं इजरायलसेना हमास च प्रथमं मध्यगाजापट्टे त्रयः दिवसाः, ततः दक्षिणगाजापट्टे त्रयः दिवसाः, अन्ते उत्तरगाजापट्टे त्रयः दिवसाः च युद्धं विरमिष्यन्ति। सः अवदत् यत् सः उभयपक्षस्य "विशिष्टक्षेत्रेषु अस्थायी मानवीययुद्धविरामस्य कार्यान्वयनार्थं प्रारम्भिकप्रतिबद्धतायाः स्वागतं करोति" "अस्माकं कृते एतेषां मानवीयविरामानाम् आवश्यकता वर्तते तथा च आशास्ति यत् सर्वे पक्षाः एतस्य पालनम् करिष्यन्ति, अन्यथा टीकाकरणक्रियाकलापाः कर्तुं असम्भवाः भविष्यन्ति" इति। पीपरकोर्न् इत्यनेन अपि उक्तं यत् "पर्याप्तटीकाकरणं प्राप्तुं त्रयः दिवसाः पर्याप्ताः न भवेयुः" तथा च आवश्यकतानुसारं प्रत्येकस्मिन् प्रदेशे टीकाकरण-अभियानस्य विस्तारः एकदिनेन भविष्यति इतिइजरायल-अधिकारिणः ३० दिनाङ्के सीएनएन-सञ्चारमाध्यमेन पुष्टिं कृतवन्तः यत् इजरायल्-देशः गाजा-देशे सेप्टेम्बर्-मासस्य प्रथमदिनात् आरभ्य पोलियो-टीकाकरणस्य आरम्भं कर्तुं सहमतः अस्ति । अमेरिकी-अधिकारिणा सीएनएन-सञ्चारमाध्यमेन उक्तं यत् अमेरिकी-विदेशसचिवः ब्लिङ्केन् नेतन्याहू-महोदयेन गतसप्ताहे इजरायल-प्रधानमन्त्री बेन्जामिन-नेतन्याहू-सहितस्य साक्षात्कारे गाजा-देशे टीकाकरण-अभियानं आरभ्य सहमतः भवितुम् आग्रहः कृतः नेतन्याहू प्रासंगिकविवरणेषु अमेरिकादेशेन सह सहकार्यं कर्तुं सहमतः । परन्तु टाइम्स् आफ् इजरायल् इति वृत्तपत्रेण ३० दिनाङ्के सूत्राणां उद्धृत्य उक्तं यत् अस्थायीयुद्धविरामक्षेत्रे इजरायलस्य रक्षासेना यत्र सम्प्रति कार्यं कुर्वन्ति तत् क्षेत्रं न समाविष्टम्।अमेरिकी "न्यूजवीक्" इति प्रतिवेदनानुसारं हमासस्य प्रवक्ता ताहा २९ तमे दिनाङ्के अवदत् यत् संस्था अस्थायी मानवीययुद्धविरामस्य कृते सहमतः अस्ति। हमासस्य अधिकारी नैमः बोधयति यत्, "अस्माभिः अन्तर्राष्ट्रीयसमुदायं कथितं यत् इजरायल्-देशः अन्तर्राष्ट्रीय-कानूनस्य अन्तर्गतं स्व-दायित्व-निर्वाहार्थं कब्ज-बलत्वेन उत्तरदायी भवतु। अस्य आयोजनस्य सुरक्षां सुनिश्चित्य अधिकाधिक-जनानाम् सेवां प्रदातुं च अन्तर्राष्ट्रीय-सङ्गठनैः सह सहकार्यं कर्तुं सज्जाः स्मः गाजापट्टिकायां ६४०,००० प्यालेस्टिनीजनाः बालसेवाः रक्षणं च।”प्यालेस्टिनी-इजरायल-युद्धविराम-वार्तालापः अद्यापि वर्ततेकतारस्य अलजजीरा-संस्थायाः ३० तमे दिनाङ्के उक्तं यत् इजरायल्-देशः गाजा-देशे टीकाकरणस्य सुविधायै सीमित-“मानवता-अस्थायी-युद्धविरामस्य” कृते सहमतः अस्ति, परन्तु एते निलम्बनानि केवलं “विशिष्टसमये विशिष्टस्थानेषु च” भविष्यन्ति तथापि अन्तर्राष्ट्रीयसमुदायस्य कृते एषा स्वागतयोग्यवार्ता अस्ति। यदा विश्वस्वास्थ्यसङ्गठनेन २९ तमे दिनाङ्के संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः सदस्यान् सूचितं तदा तया उक्तं यत् एषः सम्झौता सिद्धः आदर्शः वा नास्ति, परन्तु संस्थायाः २१०० तः अधिकाः कर्मचारी अतीव कठिनपरिस्थितौ कार्यं सम्पन्नं कर्तुं सज्जाः सन्ति।इजरायल्-हमास-देशयोः अस्थायीयुद्धविरामस्य सहमतिः अभवत् इति वार्ता अन्तर्राष्ट्रीयसमुदायेन बहुधा स्वागतं कृतवती । अमेरिकी "न्यूजवीक्" इति पत्रिकायां उक्तं यत् पक्षद्वयं अस्थायी मानवीययुद्धविरामस्य कृते सहमतः अभवत्, येन प्यालेस्टाइन-इजरायलयोः मध्ये प्रायः स्थगितस्य युद्धविरामवार्तालापस्य विषये विश्वस्य आशा पुनः प्रज्वलितः। व्हाइट हाउस् इत्यनेन २९ तमे दिनाङ्के उक्तं यत् मेमासस्य अन्ते अमेरिकीराष्ट्रपतिना बाइडेन् इत्यनेन घोषितस्य त्रिचरणीययुद्धविरामवार्तालापयोजनायाः अनुरूपं युद्धविरामसम्झौतेः सफलतां प्राप्तुं आशास्ति। अमेरिकी-जालस्थले axios इति जालपुटेन २९ दिनाङ्के उक्तं यत् अमेरिकी-इजरायल-अधिकारिणः अवदन् यत् अस्मिन् सप्ताहे कैरो-दोहा-नगरयोः वार्ता निरन्तरं भविष्यति। यद्यपि वार्ता अद्यापि सफलतां न प्राप्तवती तथापि अमेरिकी-अधिकारिणः वदन्ति यत् ते प्रोत्साहिताः सन्ति यत् वार्ता निरन्तरं भवितुम् अर्हति तथा च अद्यावधि इजरायल-लेबनान-हिजबुल-अथवा इरान्-योः मध्ये तनावस्य वर्धनं निवारितम्।अमेरिकी "विदेशनीति" पत्रिकायाः ​​२९ तमे दिनाङ्के वार्तायां परिचितस्य अरब-अधिकारिणः उद्धृत्य उक्तं यत् अस्मिन् सप्ताहे दोहानगरे सर्वेषां पक्षानाम् तकनीकीदलानां समागमः भविष्यति, परन्तु सः अपेक्षां न करोति यत् प्यालेस्टाइन-इजरायल-देशयोः युद्धविराम-सम्झौतेः "अस्मिन्... निकटभविष्यत्" इति । नेतन्याहू अद्यापि गाजा-देशे इजरायलस्य सैन्य-उपस्थितिं निर्वाहयितुम् आग्रहं करोति, हमास-विरुद्धं सैन्य-प्रहारं च निरन्तरं कुर्वन् अस्ति । अपरं तु हमास-सङ्घः इजरायल-सैनिकाः गाजा-देशात् निवृत्ताः भवेयुः अथवा बन्धकान् समर्पयितुं नकारयतु इति आग्रहं करोति । अन्तर्राष्ट्रीयसंकटसमूहस्य मध्यपूर्व-उत्तर-आफ्रिका-कार्यक्रमस्य निदेशकः हिल्टमैन् अवदत् यत् नेतन्याहू-हमास-सङ्घः च सौदान् न कर्तुम् इच्छति इति न, ते "स्वशर्तैः, अपितु परस्परं शर्तैः एव सौदान् कर्तुम् इच्छन्ति" इति परस्परं असङ्गताः भवन्ति” इति ।संक्षिप्तः युद्धविरामः पुनः कदापि भग्नः भवितुम् अर्हति३० तमे दिनाङ्के इजरायल्-देशः गाजा-देशे सैन्यकार्यक्रमं निरन्तरं कृतवान् । इजरायलसैन्येन ३० तमे दिनाङ्के उक्तं यत् विगत २४ घण्टेषु इजरायलसेना गाजानगरे ३० लक्ष्याणि आक्रमणं कृत्वा दर्जनशः हबास्-उग्रवादिनः "संहारं" कृतवन्तः। रायटर्-पत्रिकायाः ​​कथनमस्ति यत् २९ तमे दिनाङ्के सायं दक्षिणे गाजा-देशे विमान-प्रहारस्य समये इजरायल-सेना संयुक्तराज्य-मध्यपूर्व-सहायता-विकास-सङ्घस्य वाहनस्य उपरि आक्रमणं कृतवती, यस्मिन् पञ्च जनाः मृताः प्रहारात् किञ्चित् घण्टापूर्वं इजरायलसैनिकाः संयुक्तराष्ट्रसङ्घस्य चिह्नयुक्ते विश्वखाद्यकार्यक्रमस्य वाहनस्य उपरि गोलीकाण्डं कृतवन्तः । अमेरिकीविदेशविभागेन आक्रमणानि "गभीरं विक्षोभजनकाः" इति उक्तं, "मानवताकर्मचारिणः निर्दोषनागरिकाणां साहाय्यार्थं तत्र सन्ति, इजरायल्-देशेन तेषां रक्षणं सुनिश्चितं कर्तव्यम्" इति उक्तम्पश्चिमतटे केषुचित् नगरेषु शरणार्थीशिबिरेषु च इजरायलस्य बृहत्रूपेण सैन्यकार्यक्रमः ३० तमे दिनाङ्के तृतीयदिने प्रविष्टः, यत्र न्यूनातिन्यूनं १९ प्यालेस्टिनीजनाः मृताः संयुक्तराष्ट्रसङ्घः चेतवति यत् पश्चिमतटे इजरायलस्य सैन्यकार्यक्रमाः "अस्मिन् क्षेत्रे पूर्वमेव गम्भीरस्थितिं व्यापकं कुर्वन्ति" इति । संयुक्तराष्ट्रसङ्घः अपि नवीनतमसांख्यिकीयानाम् उद्धृत्य अवदत् यत् गतवर्षस्य अक्टोबर्मासे यदा प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः तदा आरभ्य पश्चिमतटे न्यूनातिन्यूनं ६३७ प्यालेस्टिनीजनाः इजरायलसैनिकैः अथवा आवासिभिः मारिताः। एजेन्स फ्रान्स्-प्रेस् इत्यनेन पश्चिमतटे नूर् शाम्स् शरणार्थीशिबिरस्य निवासी शाला इत्यस्य उद्धृत्य ३० दिनाङ्के उक्तं यत् "अद्य वयं गाजा इव स्मः... गाजा-देशस्य जनाः दृढनिश्चयाः सन्ति, वयं अपि तथैव स्मः।मिस्रदेशस्य "डॉन्" इति वृत्तपत्रे ३० दिनाङ्के उक्तं यत् वस्तुतः इजरायलस्य "लोहमुष्टिनीतिः" शिथिलः न अभवत् । प्रतिवेदनानुसारं प्यालेस्टिनी-इजरायल-प्रकरणं टीकस्य मात्राद्वारा चिकित्सिता वेदना नास्ति, अपितु गहनराजनैतिकसंवादस्य व्यावहारिकसमाधानस्य च आवश्यकता वर्तते। अस्मिन् व्याकुलभूमिषु वास्तविकदीर्घकालीनशान्तिः दुर्गमः एव तिष्ठति, अल्पायुषः युद्धविरामः पुनः कदापि भग्नः भवितुम् अर्हति । ▲
प्रतिवेदन/प्रतिक्रिया