समाचारं

अमेरिकीसैन्यस्य कथनमस्ति यत् इराक्-देशे १५ "इस्लामिक स्टेट्"-सदस्यान् मारितवान्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, ३१ अगस्त (सिन्हुआ) अमेरिकी केन्द्रीयकमाण्डेन ३० अगस्त दिनाङ्के उक्तं यत् पूर्वदिने अमेरिकी-इराक-सैनिकयोः संयुक्त-कार्यक्रमेण पश्चिमे इराक्-देशे "इस्लामिक-राज्यम्" इति अतिवादी-सङ्गठनस्य १५ सदस्याः मृताः। अमेरिकी रक्षाविभागस्य अधिकारिणः अवदन् यत् अस्मिन् अभियाने सप्त अमेरिकीसैन्यकर्मचारिणः घातिताः।
अमेरिकी केन्द्रीयकमाण्डेन सामाजिकमाध्यमेषु उक्तं यत्, अस्मिन् अभियाने अनेके "इस्लामिक स्टेट्"-नेतारः लक्षिताः सन्ति तथा च अतिवादीसङ्गठनस्य १५ सदस्याः मारिताः, "नागरिकाणां मृत्योः लक्षणं नास्ति" इति
एप्रिल-मासस्य २४ दिनाङ्के इराक्-देशस्य सलाहुद्दीन-प्रान्ते इराकस्य वायुसेनायाः स्थापनायाः ९३ वर्षस्य उत्सवे इराक-विशेषसेनाः भागं गृहीतवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो खलील दाऊद)एसोसिएटेड् प्रेस इत्यनेन अमेरिकी रक्षाविभागस्य एकस्य अधिकारीणः उद्धृत्य उक्तं यत् अस्मिन् अभियाने सप्त अमेरिकीसैनिकाः घातिताः, येषु द्वौ अभियानस्य समये पतनेन घातिताः अभवन् सर्वेषां क्षतिग्रस्तानां स्थितिः स्थिरः अस्ति।
इराक-सैन्येन एकस्मिन् वक्तव्ये उक्तं यत् इराक्-देशस्य अन्बार-प्रान्तस्य मरुभूमिक्षेत्रे एतत् कार्यं कृतम्, ततः प्रथमं वायुयान-कर्मचारिणः, "सर्वं निगूढस्थानानि, शस्त्राणि, रसद-समर्थनं च नष्टवन्तः, आत्मघाती-बम्ब-मेखलाः सुरक्षिततया विस्फोटितवन्तः" इति , तथा महत्त्वपूर्णदस्तावेजान् जप्तवान्।" , परिचयदस्तावेजाः संचारसाधनं च” इति। इराकसैन्येन उक्तं यत् अस्मिन् छापे "इस्लामिक स्टेट्" इत्यस्य प्रमुखः नेता मृतः परन्तु विस्तृतपरिचयसूचना न प्रकाशिता।
एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् यदा इरान् इत्यनेन आरम्भे एतस्य कार्यस्य घोषणा कृता तदा अमेरिकी-सहभागितायाः उल्लेखः न कृतः । अमेरिकी-नेतृत्वेन अन्तर्राष्ट्रीयगठबन्धनस्य कृते सम्प्रति अमेरिका-देशः, इरान्-देशः च इराक्-देशात् सल्लाहकारानाम् निष्कासनार्थं वार्तालापं कुर्वन्तौ स्तः ।
अमेरिका-देशः २००३ तमे वर्षे इराक्-युद्धं प्रारब्धवान्, २०११ तमे वर्षे अन्ते इराक्-देशात् स्वसैनिकं निष्कासितवान्, अतः अल्पसंख्याकाः सैनिकाः स्थिताः "इस्लामिक स्टेट्" इत्यनेन २०१४ तमे वर्षे पश्चिमस्य उत्तरस्य च इराकस्य विशालाः क्षेत्राः गृहीताः, तदनन्तरं "इस्लामिक स्टेट्" इत्यनेन सह युद्धं कर्तुं अमेरिकी-नेतृत्वेन अन्तर्राष्ट्रीयगठबन्धनेन इराक्-देशे स्वसैनिकाः वर्धिताः २०२२ तमस्य वर्षस्य जनवरीमासे इराक-प्रधानमन्त्री-प्रेस-कार्यालयेन एकं वक्तव्यं प्रकाशितम् यत् अन्तर्राष्ट्रीय-गठबन्धनस्य युद्ध-मिशनं समाप्तम्, इराक-सैन्येन सर्वाणि सैन्य-अड्डानि स्वीकृतानि, इराक-सुरक्षायाः समर्थनं निरन्तरं कर्तुं केचन विदेशीय-सैन्य-सल्लाहकाराः इराक्-देशे एव अवशिष्टाः बलानि ।
इदं गृहं इराक्-देशस्य अन्बार-प्रान्ते फेब्रुवरी-मासस्य ३ दिनाङ्के अमेरिकीसैन्य-आक्रमणेन क्षतिग्रस्तम् अस्ति । सिन्हुआ समाचार एजेन्सीअमेरिकादेशः २०२१ तमस्य वर्षस्य डिसेम्बर्-मासे इराक्-देशात् युद्धसैनिकाः निष्कासितवान् ।इराक्-देशे अद्यापि इराक्-देशे प्रायः २५०० अमेरिकीसैनिकाः स्थिताः सन्ति, ये इराक्-सर्वकारस्य सैनिकानाम् प्रशिक्षणस्य, सैन्यसल्लाहकाररूपेण च कार्यं कुर्वन्ति
गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य आरम्भस्य अनन्तरं इराक्-सीरिया-देशयोः अमेरिकीसैनिकानाम् उपरि इराक-शिया-सैनिकाः बहुधा आक्रमणं कुर्वन्ति स्म, इजरायल्-देशस्य कृते अमेरिकी-समर्थनस्य प्रतिक्रिया इति दावान् कुर्वन्ति स्म अमेरिकीसैन्यं तस्य प्रमुखं गठबन्धनं च वायुप्रहारस्य श्रृङ्खलायाम् प्रतिक्रियाम् अददात् । इराक्-देशे राष्ट्रसङ्घस्य "निष्कासनस्य" आह्वानं वर्धमानं वर्तते । अस्मिन् वर्षे आरम्भात् एव इराक्-सर्वकारेण अमेरिकी-आक्रमणानां निन्दां बहुवारं कृत्वा इराक्-देशे अन्तर्राष्ट्रीय-गठबन्धनस्य उपस्थितिः समाप्तुं अमेरिका-देशेन सह वार्ता आरब्धा, परन्तु प्रगतिः मन्दः अभवत्
इराकस्य विदेशमन्त्रालयस्य एकः अधिकारी पूर्वं रायटर् इत्यस्मै अवदत् यत् अन्तर्राष्ट्रीयगठबन्धनस्य निवृत्तेः वार्ता सेप्टेम्बरमासस्य आरम्भे एव घोषिता भविष्यति। (लिउ शी) ९.
प्रतिवेदन/प्रतिक्रिया