समाचारं

टङ्कपरिवारः चेङ्गडुनगरे एकत्रितः भवति तथा च टङ्क 500hi4-t black warrior इत्यस्य अनावरणं 2024 chengdu auto show |

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वतः-प्रथम|चेङ्गडुतः वाङ्ग यिफा

३० अगस्तदिनाङ्के चेङ्गडु-वाहनप्रदर्शने टङ्क्-ब्राण्ड्-इत्यनेन टङ्क् ३००, टङ्क् ४०० पेट्रोल-संस्करणैः, टैङ्क् ५०० hi4-t black warrior, tank 700 hi4-t च इत्यनेन सह पदार्पणं कृतम् । चतुर्वर्षपूर्वं चेङ्गडु-वाहनप्रदर्शने चतुर्वर्षेभ्यः अनन्तरं टङ्कः ५,००,००० उपयोक्तृणां प्रेम्णा पुनः आगतः, सम्पूर्णं चीनीय-अफ-रोड्-विपण्यं सफलतया सक्रियं कृत्वा, स्वतन्त्रं ऑफ-रोड्-विपण्यभागं ८३.१% यावत् वर्धितवान् । 50% तः अधिकस्य विपण्यभागेन सह .

पत्रकारसम्मेलने टङ्क् ब्राण्ड् इत्यस्य कार्यकारी उपमहाप्रबन्धकः गु युकुन् अवदत् यत् - "५,००,००० विक्रयस्य पृष्ठतः टङ्कस्य दृढता, प्रौद्योगिक्याः प्रति प्रेम च अस्ति, उच्चस्तरीय-ऑफ-रोड्-मध्ये विदेश-प्रौद्योगिकीनां एकाधिकारं भङ्गयितुं साहसं, विशालम् विस्थापनं, बहु-गियार्-वर्गाणि च, ग्रेट्-वाल-वर्गस्य नवीनता च ।

चीनदेशे ऑफ-रोड्-वाहनानां अग्रणीः, नेता च इति नाम्ना, टङ्क-ब्राण्ड्-इत्यनेन ऑफ-रोड्-स्थितेः जटिलतायाः विषये सुविदितं यत्, अयं विशेषतया ऑफ-रोड्-उपयोग-परिदृश्यानां कृते अभियंतानां शोध-विकास-दलस्य स्थापनां कृतवान्, वैश्विक-मापन-मानकानां निर्माणं कृतवान् तथा ऑफ-रोड् दृश्यदत्तांशकोशं स्थापितवान् । अनुसन्धानविकासस्य दृष्ट्या गु युकुन् इत्यनेन उक्तं यत् अधुना यावत् ग्रेट् वाल मोटर्स् इत्यस्य १७,००० तः अधिकानां जनानां अनुसन्धानविकासदलः अस्ति, तथा च विश्वे ६ अन्तर्राष्ट्रीयप्रयोगशालाः निर्मिताः, येषु ११ विश्वस्य अग्रणीपरीक्षणसत्यापनक्षमताः सन्ति, तथा च अनुसन्धानविकासव्यवस्था सप्तदेशेषु दशस्थानेषु च विस्तृता अस्ति ।

मापनस्य दृष्ट्या टङ्कब्राण्ड्-उत्पादानाम् अनुसन्धानविकासात् आरभ्य प्रक्षेपणपर्यन्तं प्रायः वर्षद्वयं यावत् ३००० तः अधिकाः कठोरपरीक्षाः करणीयाः सन्ति । यूरोप-एशिया-देशयोः -३५°c-इत्यस्य हिमतापमानयोः टङ्कयोः एकस्मिन् समये आरभ्यतुं शक्नुवन् इन्धनस्य hi4-t-माडलस्य च आवश्यकता भवति -दूरी उच्चगति आरोहणं 120km/h 16% प्रवणतायां .

टङ्काः व्ययस्य परवाहं न कृत्वा अनुसन्धानविकासयोः, परीक्षणयोः मापनयोः च महतीं प्रयत्नाः कुर्वन्ति इति कारणं सम्यक् अस्ति यत् ऑफ-रोड्-सम्मुखीभूतानि दृश्यानि अत्यन्तं जटिलानि सन्ति, सुरक्षा च महत्त्वपूर्णः विचारः अभवत्

विशेषतः चतुःचक्रचालनप्रणालीनां दृष्ट्या टङ्काः सर्वदा अवियुग्मितचतुश्चक्रचालनप्रणालीनां उपयोगं कुर्वन्ति, ग्रेट् वाल मोटर्स् इत्यस्य अध्यक्षः वेई जियान्जुन् इत्यनेन बहुषु अवसरेषु बोधितं यत् ऑफ-रोड्-वाहनानां कृते ते द्रुताः भवितुम् अर्हन्ति, परन्तु ते मन्दं भवितुमर्हति, मन्दं च भवितुमर्हति न्यूनवेगेषु बृहत् टोर्क् उत्पादनं प्राप्तुं आवश्यकम्, येन मन्दवाहनवेगेषु मन्दपलायनं प्राप्तुं शक्यते । अवियुग्मितचतुश्चक्रचालकप्रणाली अग्रे पृष्ठे च अक्षशक्तिः प्रभावीसम्बद्धतां प्राप्तुं शक्नोति, येन शक्तिसंचरणं अधिकं स्थिरं भवति तथा च चतुर्चक्राणां कृते शक्तिवितरणं सटीकरूपेण नियन्त्रयति केवलं एकस्य चक्रस्य आसंजनं भवति चेदपि तस्य सम्पूर्णस्य यानस्य सर्वा शक्तिः मुक्तुं शक्नोति, तस्य कष्टात् बहिः गन्तुं च अधिका क्षमता भवति ।

शक्तिविधानानां दृष्ट्या टङ्कब्राण्डे ice, hev, phev इत्यादीनि पूर्णशक्तिविधानानि सन्ति, तथा च 2.0t, 2.4t, 3.0t इत्यादीनि विविधानि इञ्जिनविन्यासानि, तथैव 2.0 इत्यस्य नूतनानि ऊर्जाशक्तिप्रणाल्यानि च विन्यस्तानि सन्ति thi4-t तथा 3.0t hi4-t विश्वस्य विभिन्नानां उपयोक्तृणां आवश्यकतानां पूर्तिः।

tank 400 gasoline version इत्यनेन सह tank 500 hi4-t black warrior edition इत्यस्य अपि अनावरणं कृतम् यत् tank 500 श्रृङ्खलायां अत्यन्तं अनुकूलितं आधिकारिकतया परिवर्तितं च व्यक्तिगतं उत्पादं भवति, tank 500 hi4-t black warrior इत्यस्य उपयोगः a उत्पादस्य अद्वितीयगुणान् प्रकाशयितुं new blackening kit।

अद्यपर्यन्तं टङ्क् ब्राण्ड् ५००,००० तः अधिकान् निष्ठावान् उपयोक्तृन् आकृष्टवान् यत् तेषां समर्थनार्थं ५००,००० वैश्विकप्रयोक्तृणां धन्यवादं दातुं टैंक इत्यनेन आधिकारिकतया ब्राण्ड् नाइट् सह-निर्माणयोजना विमोचितम् . -मार्गयात्रा ।