समाचारं

विलम्बित ईमेल! एकः ब्रिटिश-परिवारः १२१ वर्षपूर्वं प्रेषितं डाकपत्रं प्राप्नोति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २९ दिनाङ्के फॉक्स न्यूज इत्यस्य प्रतिवेदनानुसारं १२१ वर्षपूर्वं यूके-देशे एकेन बालकेन स्वभगिन्याम् प्रेषितं पोस्टकार्ड् अन्ततः आगतं, तस्य वंशजाः पुनः मिलितवन्तः
यूके-देशस्य वेल्स-राज्यस्य स्वान्सी-नगरे स्वान्सी-बिल्डिंग्-सोसाइटी इति बंधक-कम्पनी अस्मिन् मासे प्रारम्भे अतीव पुरातनं मेल-खण्डं प्राप्य कर्मचारिणः आश्चर्यचकितं कृतवती कम्पनीयाः विपणनसञ्चारनिदेशकः हेनरी डार्बी पूर्वं मीडियाभ्यः अवदत् यत् ईमेलस्य वितरणं असामान्यम् अस्ति। अस्य पोस्टकार्डस्य प्राप्तिका मिस् लिडिया डेविस् अस्ति, तिथिः च अगस्तमासस्य ३ दिनाङ्कः १९०३ तमे वर्षे अन्येषु शब्देषु अयं पोस्टकार्डः प्रायः १२१ वर्षाणि पुरातनः अस्ति ।
कश्चन सामाजिकमाध्यमेषु विचित्रम् अनुभवं साझां कृत्वा अन्ततः परिवारः "स्वपितृभ्यः स्वीकारं कर्तुं" समर्थः अभवत् । प्रेषकस्य ग्राहकस्य च परिवारजनानां पुनः मिलनं अस्मिन् सप्ताहे यस्मिन् स्थाने डाकपत्रं प्राप्तम् इति कम्पनी विज्ञप्तौ लिखितवती। लिडिया डेविस् इत्यस्याः भगिन्यौ हेलेन राबर्ट्स्, मार्गेट् स्पूनर् च उपस्थितौ आस्ताम्, तस्याः प्रपौत्री फेथ् रेनॉल्ड्स् अपि उपस्थितौ आस्ताम् । प्रेषकस्य इवार्ट् डेविस् इत्यस्य ६५ वर्षीयः पौत्रः निक डेविस् तस्य पक्षतः पुनर्मिलने उपस्थितः आसीत् ।
निक डेविस् मीडिया इत्यस्मै अवदत् यत् - "अस्मिन् परिवारस्य पुनर्मिलने अस्माकं एकमात्रः सम्बन्धः एकः सामान्यः पूर्वजः अस्ति यः परिवारस्य इतिहासस्य वंशावलीयाश्च खननानन्तरं परिवारेण पुष्टिः कृता यत् एतत् पोस्टकार्डं १३ वर्षीयस्य अस्ति तस्मिन् समये इवार्ट् डेविस् इत्यनेन स्वभगिन्या लिडिया डेविस् इत्यस्मै लिखितम् । इवार्ट् डेविस्, लिडिया डेविस् च जॉन् एफ. इवार्ट् डेविस् इत्यस्मै यदा सः स्वपितामहस्य गृहे ग्रीष्मकालं यापयति स्म तदा एतत् डाकपत्रं प्रेषितम् इति कथ्यते । लिडिया डेविस् इत्यस्याः पोस्टकार्ड्-सङ्ग्रहणं, संग्रहणं च बहु रोचते । डाकपत्रे "एतत् वस्तु प्राप्तुं" न शक्नुवन् इति क्षमायाचनां सन्देशः आसीत् । लिडियायाः परिवारः व्याख्यातवान् यत् तत् वस्तु डाकपत्रयुगलम् अस्ति ।
वेस्ट् ग्लैमॉर्गन अभिलेखागारस्य बुधवासरे अगस्तमासस्य २८ दिनाङ्के परिवारस्य पुनः मिलनं जातम्, यत्र दीर्घकालं यावत् नष्टाः ज्ञातयः अनुभवं "असाधारणम्" इति वर्णितवन्तः।
डार्बी इत्यनेन उक्तं यत् तस्मिन् दिने अन्यैः घोंघापत्रैः सह डाकपत्रम् आगतं, परन्तु तस्मिन् १९०३ तमे वर्षे राजा एडवर्ड सप्तमः मुद्रिका आसीत्, हस्तलेखस्य आधारेण सः विशिष्टकालस्य इति ज्ञातुं शक्नोति स्म अस्य पोस्टकार्डस्य मूलपता पेम्ब्रोकशायर, वेल्स, वास्तविकवितरणपतेः पश्चिमदिशि प्रायः ६२ मील (लगभग १०० किलोमीटर्) दूरे इति दृश्यते डार्बी इत्यनेन उक्तं यत् तस्य कम्पनी पोस्टकार्डस्य निर्गमनस्य २० वर्षाणाम् अनन्तरं पूर्वस्य आवासीयगृहस्य स्थानं स्वीकृत्य स्थापिता। सः पत्रकारैः उक्तवान् यत् "पतेः सम्यक् अस्ति, परन्तु १२१ वर्षाणि अतीव विलम्बितम्। वयं जानीमः यत् एतत् बहुकालपूर्वम् आसीत्, परन्तु १२१ वर्षपूर्वं अस्मिन् वीथिकायां जीवनस्य विषये किमपि ज्ञातुं रोचकं भविष्यति। "(चाइना यूथ् इत्यनेन संकलितं, निवेदितं च जाल)
(स्रोतः चीनयुवासंजालम्)
प्रतिवेदन/प्रतिक्रिया