समाचारं

अमेरिकादेशस्य एकं सेलिब्रिटी पार्कं चेर्नोबिल्-नगरस्य तुल्यपरमाणुविकिरणस्य संपर्कं प्राप्तवान्, अमेरिकी ऊर्जाविभागेन च एकं वक्तव्यं प्रकाशितम्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उत्तर-एरिजोना-विश्वविद्यालयस्य प्राध्यापकः माइकल केटलर् इत्यनेन अद्यतन-अध्ययनेन दर्शितं यत् न्यू-मेक्सिको-देशस्य लॉस-अलामोस्-नगरस्य हृदये स्थितं "एसिड-कॅन्यन्" (एसिड-कॅन्यन्) रेडियोधर्मी-अपशिष्टैः भृशं दूषितम् अस्ति
समाचारानुसारं "असिड् कैन्यन्" इदानीं लोकप्रियः पदयात्रामार्गः अभवत्, उद्यानरूपेण च चिह्नितः अस्ति ।
अमेरिकनपरमाणुबम्बस्य जन्मस्थानं लॉस् अलामोस् इति कथ्यते । माइकलः अवदत् यत् परीक्षणानन्तरं "एसिड-कॅन्यन्" इत्यस्य वनस्पतयः, जलं, मृत्तिका च विद्यमानं प्लूटोनियमस्य सान्द्रता "अत्यन्तं अधिका" अस्ति तथा च "प्रदूषणस्य स्तरः चेर्नोबिल् आपदास्थलेन सह तुलनीयः" इति
अमेरिकादेशस्य संघीयजनस्वास्थ्यसंस्थायाः एजेन्सी फ़ॉर् टॉक्सिक् सब्स्टेंस्स् एण्ड् डिजीज रजिस्ट्री (atsdr) इत्यस्य अनुसारं प्लूटोनियमस्य प्राकृतिकः स्रोतः नास्ति तथा च परमाणु-अभियात्रिकेषु उत्पादितः रेडियोधर्मी रासायनिकः तत्त्वः अस्ति
परन्तु अमेरिकी ऊर्जाविभागेन माइकलस्य वक्तव्यं अङ्गीकृत्य उक्तं यत् अस्मिन् स्थले वर्तमानः प्लूटोनियम रेडियोधर्मितास्तरः सुरक्षामानकानां अन्तः अस्ति इति।
अमेरिकीवैज्ञानिकाः चेतयन्ति- अत्र प्लुटोनियमस्य सान्द्रतायाः स्तरः 'चेर्नोबिल्-नगरस्य तुलनीयः' अस्ति ।
विज्ञान-प्रौद्योगिकी-दैनिक-पत्रिकायाः ​​अनुसारं १९४२ तमे वर्षे अमेरिका-देशेन "मॅनहट्टन्-परियोजना" आरब्धा । बर्कले-नगरस्य कैलिफोर्निया-विश्वविद्यालयस्य भौतिकशास्त्रस्य प्राध्यापकः, बम्ब-प्रयोगशालायाः वैज्ञानिकनिदेशकः च जे. पश्चात् लॉस अलामोस् राष्ट्रियप्रयोगशाला अमेरिकीपरमाणुबम्बानां "पालना" अभवत्, यत्र १९४५ तमे वर्षे "त्रिनिटी परीक्षणस्थले" विस्फोटितः प्लूटोनियमबम्बः, तथैव "लिटिल् ब्वॉय", " इति कुलम् त्रीणि परमाणुबम्बानि विकसितानि । स्थूल पुरुष"। १९४३ तः १९६४ पर्यन्तं प्रयोगशालायाः परमाणुपरीक्षणात् रेडियोधर्मी अपशिष्टं समीपस्थे गङ्गायां निर्वहति स्म, येन क्षेत्रं विषाक्तपदार्थैः पूरितम् अभवत्, "अम्ल-गङ्गा" इति नाम्ना प्रसिद्धम्
ततः परं अमेरिकीपरमाणुऊर्जाआयोगः, अमेरिकी ऊर्जाविभागेन च स्थानीयपर्यावरणस्य निवारणाय न्यूनातिन्यूनं २ अर्ब डॉलरं व्ययितम् । १९८० तमे दशके एव अमेरिकादेशेन घोषितं यत् अस्य क्षेत्रस्य वातावरणं संघीयमानकान् पूरयति, पुनः सार्वजनिकप्रयोगाय उद्घाटयितुं शक्यते, ततः क्षेत्रस्य अधिकारक्षेत्रं स्थानीयसर्वकारेभ्यः प्रत्यागतम् पश्चात् अयं क्षेत्रः विकसितः अभवत्, सायकलयात्रिकाणां, पदयात्रिकाणां च लोकप्रियः मार्गः अभवत् ।
परन्तु अस्मिन् वर्षे जुलैमासे माइकलः न्यू मेक्सिको परमाणुऊर्जानिरीक्षणसङ्गठनस्य सहकारेण मृत्तिकाजलस्य वनस्पतिस्य च नमूनानि संग्रहीतुं "एसिड-कैन्यन्"-नगरं गतः अस्मिन् क्षेत्रे जुलैमासः वर्षाऋतुः आसीत् इति अवगम्यते यदा माइकलः नमूनानि गृहीतवान् तदा "अम्ल-गङ्गा"-द्वारा वर्षाजलं प्रवहति स्म । नमूनानां विश्लेषणं कृत्वा माइकलः निष्कर्षं गतवान् यत् तस्मिन् स्थले प्लूटोनियमस्य सान्द्रता अत्यन्तं अधिका अस्ति ।
रासायनिक रेडियोधर्मीपदार्थानाम् अनुसरणं कर्तुं विशेषज्ञः माइकलः अवदत् यत् सः स्वस्य दशकेषु अन्वेषणार्थं नमूनानां च कृते अनेकेषु सार्वजनिकक्षेत्रेषु गतः, परन्तु "एसिड-कॅन्यन्" इत्यस्मिन् प्लूटोनियम-सान्द्रतायाः स्तरः सः अद्यपर्यन्तं दृष्टः सर्वोच्चः अस्ति अत्र प्लूटोनियमस्य सान्द्रतायाः स्तरः चेर्नोबिल् परमाणुविपदस्थले विद्यमानस्य स्तरस्य तुलनीयः अस्ति इति सः अवदत् ।
अमेरिकी ऊर्जाविभागेन प्रतिक्रिया दत्ता यत्, अयं गङ्गा सुरक्षितः अस्ति, सामान्यप्रयोगे स्थापयितुं शक्यते च
माइकलः अवदत् यत् यद्यपि बहिः-उत्साहिनां "अम्ल-गङ्गा" पारं कुर्वतां तत्कालं संकटस्य सामनां न कर्तुं शक्नोति तथापि स्थानीय-अधिकारिणः जनान् चेतयितव्याः यत् ते "अम्ल-गङ्गा"-द्वारा प्रवहमानस्य जलस्य सम्पर्कं परिहरन्तु इति।
सः अवदत् यत् इदानीं येषां विषयेषु सः चिन्तितः अस्ति ते सन्ति : अवशिष्टाः रेडियोधर्मी पदार्थाः जलप्रवाहद्वारा तटस्य हानिम् अकुर्वन् यदि वनस्पतयः रेडियोधर्मी पदार्थैः दूषिताः सन्ति तर्हि दूषिताः वनस्पतयः खाद्यप्रदायशृङ्खलायां प्रविशन्ति क्षेत्रे रेडियोधर्मी पदार्थाः अपि तया सह वहितुं शक्नुवन्ति ।
सार्वजनिकरूपेण उपलब्धाः सूचनाः दर्शयन्ति यत् स्वर्गीयः भौतिकशास्त्रज्ञः जॉन् गॉफ्मैन् एकदा प्लुटोनियमं “नरकस्य तत्त्वम्” इति आह्वयति स्म । अध्ययनेन ज्ञातं यत् प्लूटोनियमस्य सम्पर्कं प्राप्यमाणानां जनानां फुफ्फुसस्य, यकृत्-अस्थि-कर्क्कटस्य कारणं भवितुम् अर्हति ।
माइकलस्य शोधपरिणामानां विषये अमेरिकी ऊर्जाविभागेन मीडियाभ्यः विज्ञप्तौ उक्तं यत् "अम्ल-गङ्गा" इत्यस्मिन् प्लूटोनियम-सान्द्रता अतीव न्यूना अस्ति तथा च पूर्णतया सुरक्षित-परिधिमध्ये अस्ति "अयं गङ्गा सुरक्षिता अस्ति, सामान्य-उपयोगे च स्थापयितुं शक्यते" इति
(यांगचेंग शाम समाचार·यांग्चेंग पाई व्यापक लाल तारा समाचार, आदि)
प्रतिवेदन/प्रतिक्रिया