समाचारं

जलवायुपरिवर्तनविषये चीन-न्यूजीलैण्ड्-देशयोः पञ्चमः मन्त्रिसंवादः सफलः अभवत्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न्यूजीलैण्डस्य जलवायुपरिवर्तनमन्त्री वाट्स् इत्यस्य आमन्त्रणेन पारिस्थितिकीपर्यावरणमन्त्री हुआङ्ग रुन्किउ इत्यनेन २०२४ तमस्य वर्षस्य अगस्तमासस्य २६ तः २८ पर्यन्तं न्यूजीलैण्ड्-देशस्य भ्रमणार्थं प्रतिनिधिमण्डलस्य नेतृत्वं कृत्वा वेलिंग्टननगरे जलवायुपरिवर्तनविषये चीन-न्यूजीलैण्ड्-देशस्य पञ्चमं मन्त्रिसंवादं संयुक्तरूपेण आयोजितम् वाट्स् इत्यनेन सह ।



जलवायुपरिवर्तनस्य क्षेत्रे २०२४ तमस्य वर्षस्य जूनमासे चीन-न्यूजीलैण्ड्-नेतृणां सत्रे प्राप्तस्य सहमतिस्य कार्यान्वयनार्थं एषः संवादः ठोसः उपायः अस्ति पक्षद्वयेन स्वस्व घरेलुजलवायुनीतिः, द्विपक्षीयव्यावहारिकसहकार्यं, वैश्विकजलवायुशासनम् इत्यादिषु विस्तृतविषयेषु गहनसंवादं आदानप्रदानं च कृतम् हुआङ्ग रुन्किउ इत्यनेन जलवायुपरिवर्तनस्य सम्बोधने मम देशस्य नीतयः, कार्याणि, प्रगतिः च परिचयः कृतः, जलवायुपरिवर्तनं, जैवविविधता, प्लास्टिकप्रदूषणं च इत्यादिषु बहुपक्षीयप्रक्रियासु भागं ग्रहीतुं तस्य रुखस्य विस्तारः कृतः, बाकुनगरे संयुक्तराष्ट्रसङ्घस्य जलवायुपरिवर्तनसम्मेलनस्य परिणामानां कृते च तस्य प्रस्तावाः ( cop29), तथा च कार्बन-उत्सर्जनस्य, हरित-वित्तस्य, प्रकृति-आधारित-समाधानस्य च विषये नूतनं दृष्टिकोणं प्रस्तावितं, तथा च चीन-सिङ्गापुर-द्विपक्षीय-जलवायु-नीति-संवादस्य व्यावहारिक-सहकार्यस्य च अधिकं गभीरीकरणाय विशिष्टानि सुझावानि प्रदातुं शक्नुमः | न्यूजीलैण्ड्-देशे हरित-निम्न-कार्बन-व्यापाराणां विकासे चीनीय-कम्पनीनां सुविधायै निष्पक्षं मुक्तं च विपण्यवातावरणं। वाट्स् न्यूजीलैण्ड्-सर्वकारस्य नवीनतमजलवायु-रणनीतिं, कार्य-प्राथमिकताः, कार्य-प्रगतिः च साझां कृतवान्, चीन-देशस्य जलवायु-कार्याणां परिणामानां बहुपक्षीय-प्रक्रियायां नेतृत्वस्य च प्रशंसाम् अकरोत्, कार्बन-बाजारेषु, नवीकरणीय-ऊर्जा-विद्युत्-वाहनेषु, हरित-वित्तेषु, तथा च चीन-देशेन सह कार्यं कर्तुं स्वस्य इच्छां प्रकटितवान् प्रकृति-आधारित-समाधानम् अन्यक्षेत्रेषु नीति-आदान-प्रदानं व्यावहारिक-सहकार्यं च सुदृढं कर्तुं न्यूजीलैण्ड्-देशः वैश्विक-कम्-कार्बन-परिवर्तने नूतन-गति-प्रवेशार्थं चीन-देशस्य नूतन-ऊर्जा-उद्योगस्य अग्रे विकासस्य स्वागतं करोति, तथा च चीनीय-कम्पनीनां न्यू-मध्ये निवेशं कर्तुं सहकार्यं च कर्तुं स्वागतं करोति | ज़ीलैण्ड्।


उभौ पक्षौ सहमतौ यत् चीन-न्यूजीलैण्ड-देशयोः नेतारः प्राप्तं सहमतिम् कार्यान्वितुं, जलवायुपरिवर्तनस्य चुनौतीं प्रति संयुक्तरूपेण प्रतिक्रियां दातुं अन्तर्राष्ट्रीयसमुदायेन सह कार्यं कर्तुं, बहुपक्षीयजलवायुप्रक्रियायां विश्वासं गतिं च प्रविष्टुं, cop29-अध्यक्षस्य अजरबैजानस्य समर्थनं कर्तव्यम् इति , तथा सकारात्मकफलं प्राप्तुं सम्मेलनस्य प्रचारं कुर्वन्तु। पक्षद्वयं नीतिसंवादं, संचारं, समन्वयं च सुदृढं करिष्यति, द्विपक्षीयजलवायुसहकार्यदस्तावेजानां अन्वेषणं अद्यतनीकरणं च करिष्यति, जलवायुपरिवर्तनस्य प्रतिक्रियां दत्त्वा आनयितानां हरित-कम-कार्बन-रूपान्तरणस्य विकासस्य च अवसरानां साझेदारी करिष्यति, चीन-सिंगापुर-व्यापक-रणनीतिक-साझेदारी-इत्यस्य अर्थं अधिकं समृद्धं करिष्यति | , तथा चीनं न्यूजीलैण्ड् च विश्वं च हरित-कम-कार्बन-सेवाः प्रदातुं शक्नुवन्ति । न्यूजीलैण्डस्य पर्यावरणमन्त्री सिमोन्स्, ऊर्जामन्त्री ब्राउनस्य प्रतिनिधिः, विदेशकार्याणां व्यापारमन्त्रालयस्य, व्यापार, नवीनता, रोजगारमन्त्रालयस्य च उच्चस्तरीयप्रतिनिधिः च संवादे भागं गृहीतवन्तः



न्यूजीलैण्ड्-देशस्य भ्रमणकाले हुआङ्ग-रुङ्किउ-वाट्स्-योः संयुक्तरूपेण न्यूजीलैण्ड्-चीन-सम्बन्ध-प्रवर्धन-समित्या आयोजिते जलवायु-परिवर्तन-स्थायि-विकास-विषयक-संवादे उपस्थितौ, भाषणं च दत्तवन्तौ, येन न्यू-नगरस्य सर्वेषां वर्गानां जनानां अवगमनं अधिकं गभीरं जातम् | मम देशस्य जलवायुपरिवर्तननीतीनां कार्याणि प्रभावशीलतायाश्च विषये ज़ीलैण्डदेशः, तथा च परस्परं अवगन्तुं विश्वासं च वर्धयतु। हुआङ्ग रुन्किउ क्रमशः ऑक्लैण्ड्-नगरस्य मेयर-विन-टौपो-मेयर-ट्रेवावास-इत्यनेन सह अपि मिलितवान्, न्यूजीलैण्ड्-भूतापीय-सङ्घस्य, भूवैज्ञानिक-परमाणु-ऊर्जा-विज्ञान-संस्थायाः इत्यादिभिः सह संवादं आदान-प्रदानं च कृतवान्, यत्र न्यून-कार्बन-नगरनिर्माणस्य, जलवायुपरिवर्तन-अनुकूलनस्य, तथा च water environment protection. , भूतापी ऊर्जा विकासादिविषयेषु विचारविनिमयः।


न्यूजीलैण्ड्देशे चीनदेशस्य राजदूतः वाङ्ग् क्षियाओलोङ्गः, आक्लैण्ड्देशस्य महावाणिज्यदूतः चेन् शिजी च प्रासंगिककार्यक्रमेषु भागं गृहीतवन्तौ ।

पूरयतु |.जलवायु परिवर्तन विभाग, पारिस्थितिकी एवं पर्यावरण मन्त्रालय

पारिस्थितिकी एवं पर्यावरण मन्त्रालयअन्तर्राष्ट्रीय सहयोग विभाग

सम्पादक |

प्रतिवेदन/प्रतिक्रिया