समाचारं

वेनेजुएलादेशस्य सर्वकारः देशस्य विद्युत्व्यवस्थायाः क्षतिं निन्दति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वेनेजुएलादेशे अगस्तमासस्य ३० दिनाङ्के स्थानीयसमये राष्ट्रव्यापी विद्युत्विच्छेदस्य अनन्तरं वेनेजुएलासर्वकारेण देशस्य विद्युत्व्यवस्थायाः क्षतिः निन्दितः, पूर्णविद्युत्प्रदायस्य पुनर्स्थापनार्थं च कार्यं कुर्वन् अस्ति
वेनेजुएलादेशस्य राष्ट्रपतिः निकोलस् मदुरो इत्यनेन उक्तं यत् देशे ३० तमे दिनाङ्कस्य प्रातःकालादेव बृहत्प्रमाणेन विद्युत्विच्छेदः भवति, यत् राष्ट्रियविद्युत्व्यवस्थायां "आपराधिक-आक्रमणानां" कारणेन अभवत्
राजधानी कराकस् इत्यस्य केषुचित् क्षेत्रेषु विद्युत् आपूर्तिः पुनः स्थापिता अस्ति । देशे सर्वकारेण विद्युत्सेवानां पुनर्स्थापनार्थं कार्यं कर्तुं प्रतिज्ञा कृता अस्ति।
वेनेजुएलादेशस्य सूचनासञ्चारमन्त्री फ्रेडी निनेज् इत्यनेन उक्तं यत् ३० दिनाङ्के स्थानीयसमये प्रातः ४:५० वादनात् आरभ्य देशे सर्वत्र २३ राज्येषु राजधानीक्षेत्रे च विद्युत्विच्छेदः जातः, यत्र ८०% अधिकेषु क्षेत्रेषु विद्युत्सेवाः स्थगिताः अभवन् वर्तमान समये राष्ट्रियविद्युत्कम्पनी लोकसेवासंस्थाः च प्रतिक्रियापरिहारं आरब्धवन्तः, पूर्णविद्युत्प्रदायस्य पुनर्स्थापनार्थं "पृष्ठीयपरिवहनविशेषसञ्चालनं" च नियोजितवन्तः सूचनासञ्चारमन्त्रालयेन एतस्य तोडफोडस्य निन्दा कृता ।
स्रोत सीसीटीवी न्यूज
सम्पादक यांग यू
द्वितीय परीक्षण यांग ताओ
झोउ वेन्जुन् इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया