समाचारं

जापानदेशस्य पूर्वप्रधानमन्त्री जुनिचिरो कोइजुमी इत्यस्य पुत्रः अग्रिमः प्रधानमन्त्री भविष्यति इति अपेक्षा अस्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना जापानीयानां मीडिया-मतदानेन ज्ञायते यत् जापानस्य पूर्वप्रधानमन्त्री जुनिचिरो कोइजुमी इत्यस्य पूर्वपर्यावरणमन्त्री च पुत्रः शिन्जिरो कोइजुमी जापानस्य अग्रिमः प्रधानमन्त्री भवितुम् अर्हति इति अपेक्षा अस्ति।
शिन्जिरो कोइजुमी आगामिसप्ताहे लिबरल् डेमोक्रेटिक पार्टी अध्यक्षपदस्य औपचारिकरूपेण घोषणां कर्तुं योजनां कृतवान् अस्ति। कोइजुमी केवलं ४३ वर्षीयः अस्ति यदि सः निर्वाचने विजयं प्राप्य जापानस्य अग्रिमः प्रधानमन्त्री भवति तर्हि जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः पीढीपरिवर्तनस्य चिह्नरूपेण दृश्यते।
अस्मिन् मासे प्रारम्भे जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा इत्यनेन घोषितं यत् सः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षत्वेन पुनः निर्वाचनं प्राप्तुं अभिप्रायः नास्ति, यस्य अर्थः अस्ति यत् सः स्वेच्छया अग्रिमप्रधानमन्त्रीरूपेण सेवां कर्तुं अवसरं त्यक्तवान्।
लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नियमानुसारं लिबरल् डेमोक्रेटिक पार्टी इत्यस्य दलान्तर्गतराष्ट्रपतिनिर्वाचनं २० तः २९ सितम्बर् पर्यन्तं भविष्यति। आधिकारिकः १५ दिवसीयः अभियानकालः १२ सितम्बर् दिनाङ्कात् आरभ्यते। निर्वाचनमतदानं गणना च २७ सितम्बर् दिनाङ्के भविष्यति। अधुना यावत् लिबरल् डेमोक्रेटिक पार्टी इत्यस्मिन् १० तः अधिकाः जनाः पदं प्राप्तुं रुचिं लभन्ते ।
मतदानेन ज्ञायते यत् शिन्जिरो कोइजुमी इत्यस्य सम्प्रति सर्वाधिकं अनुमोदनरेटिंग् अस्ति तथा च सः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने विजयं प्राप्स्यति इति अपेक्षा अस्ति, यस्य अर्थः अस्ति यत् सः जापानस्य अग्रिमः प्रधानमन्त्री भवितुम् अर्हति।
४३ वर्षीयः शिन्जिरो कोइजुमी जापानदेशस्य पूर्वप्रधानमन्त्री जुनिचिरो कोइजुमी इत्यस्य पुत्रः अस्ति । कोइजुमी-परिवारस्य वर्णनं वंशानुगतराजनैतिकपरिवारम् इति कर्तुं शक्यते ।
बुधवासरे कोइजुमी इत्यस्य कार्यालयेन घोषितं यत् शिन्जिरो कोइजुमी ६ सितम्बर् दिनाङ्के पत्रकारसम्मेलनं कृत्वा लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदस्य उम्मीदवारीं औपचारिकरूपेण घोषयिष्यति। कोइजुमी इत्यनेन पूर्वं अस्मिन् सप्ताहे स्वस्य उम्मीदवारीं घोषयितुम् अभिप्रायः आसीत्, परन्तु अस्मिन् वर्षे १० क्रमाङ्कस्य "शान्शान्"-तूफानस्य आगमनस्य विषये विचारः कृतः स्यात्, अतः घोषणायां विलम्बः जातः
यदि कोइजुमी आधिकारिकतया घोषयति तर्हि सः पूर्व आर्थिकसुरक्षामन्त्री ताकायुकी कोबायाशी (४९ वर्षीयः) इत्यस्य पश्चात् ५० वर्षाणाम् अधः द्वितीयः "गोकिशिदा" उम्मीदवारः भविष्यति यः स्वस्य उम्मीदवारीं घोषितवान् अस्ति।
निक्केई-मतदानस्य परिणामाः दर्शयन्ति यत् जनमतनिर्वाचनेषु कोइजुमी शिन्जिरो इत्यस्य समर्थनदरः २३% यावत् अभवत्, निर्वाचनेषु प्रथमस्थानं प्राप्तवान् । तस्य निकटतया पश्चात् लिबरल् डेमोक्रेटिक पार्टी इत्यस्य पूर्वमहासचिवः शिगेरु इशिबा १८% अनुमोदनरेटिंग् अस्ति । जापानदेशस्य आर्थिकसुरक्षामन्त्री ताकाइची सनाए तृतीयस्थानं प्राप्तवान्, यस्य अनुमोदनरेटिंग् ११% अस्ति ।
यदि परिणामाः लिबरल डेमोक्रेटिक पार्टी समर्थकानां मतं यावत् संकुचिताः भवन्ति तर्हि कोइजुमी इत्यस्य विजयलाभः अधिकं स्पष्टः भवति : कोइजुमी ३२% समर्थनेन प्रथमस्थाने अस्ति, तदनन्तरं ताकाइची १५% समर्थनेन, शिगेरु इशिबा १५% समर्थनेन च अस्ति अनुवर्तते ।
ये विशिष्टराजनैतिकदलस्य समर्थनं न कृतवन्तः तेषु कोइजुमी २०% इति प्रथमस्थानं प्राप्तवान्, तदनन्तरं शिगेरु इशिबा १७% इति स्थानं प्राप्तवान् ।
दलानाम् दृष्ट्या सर्वेक्षणेन ज्ञायते यत् लिबरल् डेमोक्रेटिक पार्टी इत्यस्य समर्थनस्य दरः ३६%, जापानी कैडेट् पार्टी इत्यस्य समर्थनस्य दरः ८%, जापान रिफॉर्म पार्टी इत्यस्य समर्थनस्य दरः ७%, जनानां समर्थनस्य दरः ३४% अस्ति कस्यचित् विशिष्टपक्षस्य समर्थनं न कुर्वन्ति।
(yangcheng evening news·यांग्चेंग पाई व्यापक वित्तीय समाचार एजेन्सी, द पेपर)
प्रतिवेदन/प्रतिक्रिया