समाचारं

इन्डोनेशिया, आस्ट्रेलिया, इतिहासे “अत्यन्तं महत्त्वपूर्णं” रक्षासम्झौतां हस्ताक्षरयन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ तमे दिनाङ्के इन्डोनेशियादेशस्य "जकार्तापोस्ट्" इति प्रतिवेदनानुसारं इन्डोनेशियादेशस्य निर्वाचितराष्ट्रपतिः रक्षामन्त्री च प्रबोवो, आगच्छन् आस्ट्रेलियादेशस्य उपप्रधानमन्त्री रक्षामन्त्री च मंगलः इन्डोनेशियादेशस्य सैन्यअकादमीयां "इण्डोनेशिया-ऑस्ट्रेलिया-रक्षासहकार्यसम्झौते" हस्ताक्षरं कृतवन्तः इन्डोनेशियायाः संसदः, विदेशमन्त्रालयः, इन्डोनेशियायाः राष्ट्रियसेना च सर्वे हस्ताक्षरसमारोहे भागं ग्रहीतुं प्रतिनिधिं प्रेषितवन्तः ।ऑस्ट्रेलिया-देशस्य रक्षाविभागस्य वक्तव्ये उक्तं यत्, एषः सम्झौताः समुद्रीयसुरक्षा इत्यादिषु विविधक्षेत्रेषु द्वयोः देशयोः मध्ये "व्यावहारिकसहकार्यस्य, अन्तरक्रियाशीलतायाः च सुदृढीकरणं" प्रवर्धयिष्यति सम्झौतेन द्वयोः देशयोः सैन्यदलयोः "अधिकजटिलसायुक्तक्रियाकलापाः अभ्यासाः च" कर्तुं, "परस्परदेशेषु संयुक्तरूपेण पुष्टिकृतानि (उभयपक्षे) सहकारीकार्यं कर्तुं" इत्यादीनि अपि अनुमतिः भविष्यति इन्डोनेशियादेशस्य रक्षामन्त्रालयस्य वक्तव्ये उक्तं यत् एषः सम्झौता उभयदेशेभ्यः कानूनानुसारं बाध्यकारी अस्ति। "इण्डोनेशिया बिजनेस पोस्ट्" इत्यनेन ज्ञापितं यत् एतत् भारतस्य आस्ट्रेलिया-देशस्य च "व्यापक-रणनीतिक-साझेदारी-रूपरेखायाः अन्तः रक्षा-सम्बन्धान् वर्धयितुं सुदृढं कर्तुं च गम्भीर-प्रतिबद्धतां" प्रतिबिम्बयतिजकार्तापोस्ट्-पत्रिकायाः ​​समाचारः अस्ति यत् प्रबोवो भारतं आस्ट्रेलिया च "सैन्यसङ्घटनं न, अपितु रक्षासहकार्यं" इति अवदत् । सः अवदत् यत् एषः सम्झौता द्वयोः देशयोः सहकार्यं सुदृढं कर्तुं, विविधसुरक्षाधमकीनां संयुक्तरूपेण प्रतिक्रियां दातुं, एशिया-प्रशांतक्षेत्रे स्थायिशान्तिं स्थिरतां च प्रवर्तयितुं च अस्ति। मार्स् इत्यनेन अपि उक्तं यत् एषः सम्झौता "ऑस्ट्रेलिया-इण्डोनेशिया-द्विपक्षीयसम्बन्धानां इतिहासे गहनतमः महत्त्वपूर्णः च रक्षासम्झौता" अस्ति । (ली पेइसोङ्ग)▲
प्रतिवेदन/प्रतिक्रिया