समाचारं

विदेशेषु एक्स्प्रेस् : इन्डोनेशियादेशस्य विद्युत्काराः प्रथमक्रयणसूचौ न सन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

थाईलैण्ड् : जुलैमासे उत्पादनस्य विक्रयस्य च न्यूनता निरन्तरं भवति स्म, प्रवृत्तेः विरुद्धं नूतनानां ऊर्जावाहनानां वृद्धिः अभवत्

थाई उद्योगसङ्घस्य (fti) आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जुलैमासे थाईलैण्ड्देशस्य कुलवाहननिर्माणस्य मात्रा १२४,८२९ यूनिट् आसीत्, वर्षे वर्षे १६.६२% न्यूनता, विक्रयः च ४६,३९४ यूनिट् आसीत्, वर्षे वर्षे न्यूनता २०.५८% । उत्पादनस्य विक्रयस्य च वर्षे वर्षे न्यूनता उच्चगृहऋणस्य, न्यून आर्थिकवृद्ध्या च सम्बद्धा अस्ति । जनवरीतः जुलैमासपर्यन्तं कुलवाहननिर्माणं ८८६,०६९ यूनिट् आसीत्, वर्षे वर्षे १७.२८% न्यूनता, कुलविक्रयमात्रा ३५४,४२१ यूनिट्, वर्षे वर्षे २३.७१% न्यूनता च आसीत्

जुलैमासे ८,३३२ नवपञ्जीकृताः शुद्धविद्युत्वाहनानि पञ्जीकृतानि, येन वर्षे वर्षे २०.६८% वृद्धिः अभवत्, यत्र ५,४७५ यात्रीकाराः अपि सन्ति । जनवरीतः जुलाईपर्यन्तं कुलम् ६०,२४३ शुद्धविद्युत्वाहनानां पञ्जीकरणं कृतम्, यत् वर्षे वर्षे २१.०५% वृद्धिः अभवत्, यत्र ४३,२६६ यात्रीकाराः पञ्जीकृताः, येन वर्षे वर्षे वृद्धिः अभवत् २०.१७% इत्यस्य । तेषु यात्रीकारानाम् कुलसंख्या ५९,५१८ आसीत्, यत् वर्षे वर्षे २०.१८% वृद्धिः अभवत् । दत्तांशतः द्रष्टुं शक्यते यत् प्लग-इन्-संकरयात्रीवाहनानां पञ्जीकरणमात्रा शुद्धविद्युत्यात्रीवाहनानां पञ्जीकरणमात्राम् अस्मिन् एव काले अतिक्रान्तवती अस्ति

मलेशिया : byd अस्मिन् मासे १०,०००तमं कारं वितरति, नूतनानां विपण्यविभागानाम् अन्वेषणं करोति

विदेशीयमाध्यमानां समाचारानुसारं byd अस्मिन् मासे मलेशियादेशे स्वस्य १०,०००तमस्य वाहनस्य वितरणं सम्पन्नं कर्तुं शक्नोति तस्मिन् एव काले मलेशियादेशे स्वस्य ऊर्ध्वगामित्वं निरन्तरं कर्तुं अन्येषु विपण्यक्षेत्रेषु अवसरान् अन्विष्यति।

byd मलेशियायाः प्रबन्धनिदेशकः eagle zhao इत्यनेन उक्तं यत् कम्पनी तस्याः डीलरसाझेदारः sime darby motors इत्यनेन च देशे byd पिकअप ट्रकस्य shark इत्यस्य प्रक्षेपणस्य व्यवहार्यतायाः अध्ययनं आरब्धम् अस्ति। यदि shark पिकअप ट्रकं प्रक्षेपणं क्रियते तर्हि मलेशियादेशे byd इत्यस्य प्रथमं प्लग-इन् हाइब्रिड् मॉडल् भविष्यति तस्मिन् एव काले इदं विपण्यां सर्वाधिकं लोकप्रियं नवीन ऊर्जा पिकअप ट्रकं भविष्यति, यत् पिकअप ट्रकस्य विद्युत्करणस्य अग्रणी भविष्यति।

byd इत्यनेन पूर्वं थाईलैण्ड्देशे स्वस्य संकरं उत्पादं sealion 6 dm-i विक्रीतम् इति सूचना अस्ति ।

इन्डोनेशिया : विद्युत्वाहनानि प्रथमवारं क्रयणविकल्पं न भवन्ति तथा च केवलं उच्चस्तरीयग्राहकानाम् कृते एव प्राप्यन्ते

इन्डोनेशियायाः वित्तीयसेवाप्राधिकरणेन अद्यैव उक्तं यत् विगतपञ्चवर्षेषु इन्डोनेशियादेशस्य विद्युत्वाहन-उद्योगस्य विकासः निरन्तरं भवति, विद्युत्वाहन-उत्पादानाम् अधिकविविधता अभवत्, मूल्यानि च अधिकं "किफायती" अभवन् परन्तु अद्यापि अयं उद्योगः प्रबलविकासस्य चरणे प्रविष्टः इति वक्तुं न शक्यते । यतो हि विद्युत्काराः अद्यापि उपभोक्तृणां प्रथमक्रयणविकल्पेषु न प्रविष्टाः, ते प्रायः परिवारे द्वितीयं वा अधिकं वा कारं रूपेण क्रियन्ते । अपि च विद्युत्वाहनानां क्रेतारः समाजस्य मध्यमवर्गस्य उच्चवर्गस्य च मध्ये एव सीमिताः सन्ति ।

इन्डोनेशिया-वित्तीयकम्पनीनां संघस्य (appi) अधिकारिणः सूचितवन्तः यत् ७०% विद्युत्वाहनक्रेतारः नगदरूपेण भुक्तिं कर्तुं चयनं कुर्वन्ति, यस्य अर्थः अस्ति यत् क्रेतृणां कृते पर्याप्तं धनं भवति, वित्तपोषणकम्पनीनां वा पट्टेदारीकम्पनीनां हस्तक्षेपस्य आवश्यकता नास्ति मध्यमवर्गीयानां निम्नवर्गीयानां च उपभोक्तृणां बहूनां समर्थनं विना इन्डोनेशियादेशस्य विद्युत्वाहनविपण्यप्रवेशः स्थगितः भवितुम् अर्हति । मध्यमवर्गस्य निम्नवर्गस्य च विद्युत्वाहनक्रयणे बाधां जनयन्ति ये मुख्याः कारकाः ते सन्ति चार्जिंगसुविधाः, पार्किङ्गस्थानानि, बीमा, पट्टे वा ऋणं वा

इन्डोनेशिया-देशस्य वाहन-उद्योग-सङ्घस्य (gaikindo) आँकडानुसारं २०२४ तमस्य वर्षस्य जनवरी-मासतः जुलै-मासपर्यन्तं इन्डोनेशिया-देशस्य विद्युत्-वाहनस्य विक्रयः १७,८२६ यूनिट्-रूप्यकाणि आसीत् । गतवर्षे अस्मिन् एव काले ६,९२८ यूनिट्-विक्रयमात्रायाः तुलने अस्य द्विगुणाधिकं वृद्धिः अभवत् ।

फिलिपिन्स् : जुलैमासे नूतनकारविक्रये ६% वृद्धिः अभवत्, अद्यापि विद्युत्वाहनस्य विपण्यभागस्य १०% अधिकं भवितुं कठिनम् अस्ति ।

फिलिपिन्स्-देशस्य वाहननिर्मातृसङ्घस्य (campi) ट्रकनिर्मातृसङ्घस्य (tma) च संयुक्तरूपेण प्रकाशितानि आँकडानि दर्शयन्ति यत् जुलैमासे फिलिपिन्स्-देशे नूतनानां कारविक्रयः ३९,३३१ यूनिट् आसीत्, यत् गतवर्षस्य समानकालस्य ३७,०९६ यूनिट्-विक्रयात् ६% अधिकम् अस्ति जनवरीतः जुलैमासपर्यन्तं कारविक्रयः २६५,६१० यूनिट् आसीत्, यस्मिन् वर्षे वर्षे ११% वृद्धिः अभवत्, येषु यात्रीकारविक्रयः ७०,७९८ यूनिट् आसीत्, वर्षे वर्षे १७% वृद्धिः अभवत्

विद्युत्वाहनानां दृष्ट्या कार्यकारीआदेशक्रमाङ्कस्य १२ (ईओ १२) इत्यस्य धन्यवादेन केषाञ्चन विद्युत्वाहनानां तेषां भागानां च आयातशुल्कं मूल ५% तः ३०% तः ०% यावत् न्यूनीकृतम्, संकरविद्युत्वाहनानि च समाविष्टानि सन्ति in the eo12 शून्य-शुल्क-योजना इत्यादिभिः प्रोत्साहनैः सह फिलिपिन्स्-देशस्य आटोमोबाइल-निर्मातृसङ्घस्य (campi) अध्यक्षः रोम्मेल-गुटिरेज् इत्यस्य मतं यत् २०२४ तमे वर्षे विद्युत्-वाहनस्य विक्रयः निरन्तरं वर्धते, परन्तु १० मध्ये भङ्गं कर्तुं कठिनं भविष्यति % विपण्यभागस्य यतः आन्तरिकदहनइञ्जिनवाहनानां माङ्गल्यम् अपि निरन्तरं वर्धते ।