समाचारं

वायुम् अनुसृत्य सूर्यस्य अनुसरणं कृत्वा झिन्जियाङ्ग丨हामी, झिन्जियाङ्ग "हाइड्रोजन एक्सप्रेस्वे तथा हाइड्रोजन गलियारा" इत्यस्य निर्माणं त्वरयति।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिलिउ युन/सिन्जियांग दैनिक संवाददाता शि ज़िन्
२८ अगस्त दिनाङ्के हमीनगरस्य यिवु काउण्टी औद्योगिकनिकुञ्जे स्थिते झिन्जियाङ्ग हुइशेन् न्यू एनर्जी टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन निर्मितस्य एकीकृते हाइड्रोजनीकरणस्थानके चालकः चेन् यान्पिंगः हाइड्रोजनभारयुक्तं ट्रकं हाइड्रोजनीकरणक्षेत्रे चालितवान् तथा च चक्रस्य चोक् स्थापितवान्, सम्बद्धः electrostatic grounding wires, etc. सुरक्षितसञ्चालनानन्तरं हाइड्रोजनपूरणं आरब्धं, अर्धघण्टानन्तरं वाहनं प्रस्थितम् ।
अद्यत्वे हमीनगरे एतादृशाः दृश्याः असामान्याः न सन्ति ।
हमी-नगरस्य हाइड्रोजन-ऊर्जायाः विकासे स्पष्टाः लाभाः सन्ति तथा च सिन्जियाङ्ग-हाइड्रोजन-ऊर्जा-उद्योगस्य प्रदर्शनक्षेत्रस्य प्रथम-समूहेषु अन्यतमम् अस्ति । हमी-नगरेण द्वौ एकीकृतौ हाइड्रोजन-उत्पादन-इन्धन-पूरण-स्थानकौ निर्मितौ, ३५ हाइड्रोजन-इन्धन-भारवन्तः ट्रकाः, ७ हाइड्रोजन-इन्धन-बसाः च कार्यान्विताः, प्रारम्भे च हाइड्रोजन-ऊर्जा-परिवहन-अनुप्रयोग-परिदृश्यं स्थापितं सम्प्रति हमी-नगरं हाइड्रोजन-ऊर्जा-परिवहनस्य बृहत्-परिमाणस्य अनुप्रयोगस्य प्रचारार्थं सर्वप्रयत्नाः कुर्वन् अस्ति ।
२८ अगस्तदिनाङ्के हमीनगरस्य यिवु काउण्टी औद्योगिकनिकुञ्जे सिन्जियाङ्ग हुइशेन् न्यू एनर्जी टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन एकीकृतं हाइड्रोजनीकरणस्थानकं निर्मितम् । अनारमेघः/चित्रं xinjiang दैनिक संवाददाता शि xin द्वारा
झिन्जियाङ्ग हुइशेन् नवीन ऊर्जा प्रौद्योगिकी कं, लिमिटेडस्य हरितशक्ति हाइड्रोजन उत्पादनस्य हाइड्रोजन ऊर्जा एकीकरणस्य प्रदर्शनपरियोजनायाः कार्यान्वयनेन हमीनगरे बृहत्परिमाणस्य हाइड्रोजन ऊर्जा परिवहन अनुप्रयोगपरिदृश्यानां निर्माणार्थं आँकडानां अनुभवसमर्थनं च प्रदत्तम् अस्ति।
कम्पनीयाः उपमहाप्रबन्धकः जू हैताओ इत्यनेन परिचयः कृतः यत् परियोजनायाः कुलनिवेशः १५ कोटियुआन् अस्ति, यत् नूतन ऊर्जाविद्युत्जननं + हाइड्रोजनस्य उत्पादनार्थं जलस्य विद्युत्विपाकं + हाइड्रोजनभण्डारणं + हाइड्रोजन-इन्धनपूरणस्थानकं + हाइड्रोजनपरिवहनं च एकीकृत्य तकनीकीसमाधानं स्वीकुर्वति + हाइड्रोजनस्य उपभोगः मुख्यनिर्माणसामग्री अस्ति यत् स्थापिता क्षमता 6-मेगावाट् पवन-प्रकाश-विद्युत्-उत्पादन-परियोजना, 2-टन-प्रतिदिन-हाइड्रोजन-उत्पादनम्, ईंधन-पूरण-स्थानकं च, यत्र हाइड्रोजन-ऊर्जा-भारित-ट्रक-अनुप्रयोगाः सन्ति
हाइड्रोजन ऊर्जा उद्योगे महत्त्वपूर्णं आधारभूतसंरचनारूपेण हाइड्रोजन-इन्धनपूरणस्थानकानि औद्योगिकशृङ्खलायां अपस्ट्रीम-हाइड्रोजन-उत्पादनस्य अधःप्रवाह-अनुप्रयोगस्य च प्रमुखं कडिम् अस्ति
अस्मिन् वर्षे मार्चमासे परियोजनायाः कार्यान्वयनात् आरभ्य जलजननस्थानकं ५ मासान् यावत् क्रमशः सुरक्षिततया स्थिरतया च कार्यं कुर्वन् अस्ति, कुलम् प्रायः ४५ टन हाइड्रोजनस्य इन्जेक्शन् कृतम् इति कथ्यते प्रतिदिनं २ टन हाइड्रोजन-उत्पादन-जलीकरण-क्षमता ६० हाइड्रोजन-सञ्चालित-भार-वाहनानां आवश्यकतां पूरयितुं शक्नोति । अनुमानं भवति यत् एषा परियोजना प्रतिवर्षं कार्बनडाय-आक्साइड्-उत्सर्जनं प्रायः ५,८०० टन-पर्यन्तं न्यूनीकर्तुं शक्नोति ।
"कम्पनी १० हाइड्रोजन-सञ्चालितानि भारी-भार-वाहनानि कार्यरताः सन्ति, येषां उपयोगः मुख्यतया अङ्गारखानतः उद्यानं यावत् अल्पदूरपर्यन्तं परिवहनार्थं भवति।"
इयं परियोजना गुआंगहुई ऊर्जा ग्रिड् भार भण्डारणस्य तथा हरितशक्ति हाइड्रोजन उत्पादनस्य तथा हाइड्रोजन ऊर्जा एकीकरणस्य प्रदर्शनपरियोजनायाः प्रथमचरणम् अस्ति यस्य उद्देश्यं अपस्ट्रीम तथा डाउनस्ट्रीम ऊर्जा, हरित हाइड्रोजन लागत नियन्त्रणं तथा हाइड्रोजन ऊर्जा परिवहनस्य विषये प्रदर्शनसंशोधनस्य समन्वितविकासस्य अन्वेषणं भवति अनुप्रयोगाः।
८ जुलै दिनाङ्के सिन्जियाङ्ग हुइशेन् नवीन ऊर्जा प्रौद्योगिकी कम्पनी लिमिटेड् इत्यनेन निर्मितस्य हाइड्रोजनीकरण एकीकृतस्थानके कर्मचारी हरितहाइड्रोजन आपूर्तिस्य स्थितिं पश्यन् आसीत् फोटो लियू याहुई द्वारा
हमी इत्यादिषु ऊर्जासंसाधनसमृद्धे क्षेत्रे एतादृशं अन्वेषणं आवश्यकम् अस्ति ।
हमी-नगरे १०-कोटि-किलोवाट्-पवनशक्तिः, कोटि-किलोवाट्-प्रकाश-विद्युत्-उत्पादन-प्रदर्शन-आधारः च निर्मितः, येन हरित-हाइड्रोजनस्य बृहत्-परिमाणस्य उत्पादनस्य आधारः स्थापितः तस्मिन् एव काले हमी-नगरस्य औद्योगिक-उपोत्पाद-हाइड्रोजन-स्रोताः समृद्धाः सन्ति, अतिरिक्त-कोक-ओवन-वायुः च प्रतिवर्षं वाहनानां कृते १८०,००० टन-हाइड्रोजन-शुद्धिकरणस्य क्षमताम् अस्ति
तदनुरूपं हामी-नगरे पूर्वमेव अङ्गारस्य, खनिजस्य, रासायनिक-उत्पादानाम् च समृद्धपरिवहन-आवश्यकतानां कारणात् १०,००० यूनिट्-परिमाणेन हाइड्रोजन-भारित-ट्रकाणां अनुप्रयोग-परिदृश्यानि, विपण्य-माङ्गं च अस्ति
पार्टी नेतृत्वसमूहस्य सदस्यः, हमी नगरपालिकायाः ​​उद्योगसूचनाप्रौद्योगिक्याः ब्यूरो इत्यस्य उपनिदेशकः च डौ रेन्कै इत्यनेन उक्तं यत् हमी वर्षस्य अन्ते यावत् ५०० हाइड्रोजन-सञ्चालित-भार-वाहन-ट्रक-वाहनानां संचालनं करिष्यति, तस्य संख्या च भविष्यति २०२५ तमे वर्षे २००० यावत् भवति, "सिन्जियाङ्ग कोयलानिर्यात" चैनले महत्त्वपूर्णं नवीनं ऊर्जापरिवहनबलं भवति ।
उपर्युक्तलक्ष्याणि प्राप्तुं हमी-नगरं हाइड्रोजन-ऊर्जा-बाजारस्य अनुप्रयोग-परिदृश्यानां सशक्ततया विस्तारं करोति तथा च हाइड्रोजन-इन्धन-वाहनानां कृते यथा ईंधनकोश-प्रणाली, ढेरः, हाइड्रोजन-बोतलः च इत्यादीनां कृते मूल-उपकरण-निर्माण-उद्योगस्य विकासं विस्तारं च प्रवर्धयति
हाइड्रोजन ऊर्जा उद्योगस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं हमीनगरं स्वस्य अद्वितीयस्थानीयसंसाधनानाम् अल्पलाभयुक्तानां हाइड्रोजनस्रोतानां च उपरि निर्भरं भवति यत् तेन अनुप्रयोगबाजारस्य सक्रियरूपेण विस्तारः भवति तथा च "नाओमाओ-सरोवर-यिझोउ-मण्डलस्य" निर्माणार्थं सर्वप्रयत्नाः क्रियते तथा च सांताङ्ग-सरोवर-यिझोउ-मण्डले "हाइड्रोजन-द्रुत-मार्गः तथा हाइड्रोजन-गलियारा" इति प्रान्तेषु (क्षेत्रेषु) नगरेषु च मध्यम-दीर्घदूरस्य "हाइड्रोजन-द्रुत-मार्गः तथा हाइड्रोजन-गलियारा" निर्मातुं
तस्मिन् एव काले, हमी-नगरेण निवेशं आकर्षयितुं स्वप्रयत्नाः अधिकं वर्धिताः, पश्चिमे बृहत्तमे हाइड्रोजन-इन्धन-कोशिका-वाहन-अनुप्रयोग-परिदृश्ये हामी-निर्माणस्य सर्वप्रयत्नाः कृतः, यत् बृहत्-परिमाणेन न्यून-लाभ-नवीन-ऊर्जा-हाइड्रोजन-उत्पादन-आधारः अस्ति वायव्यं, पश्चिमतः पूर्वपर्यन्तं हाइड्रोजनसञ्चारार्थं महत्त्वपूर्णः हाइड्रोजनस्रोतः, तथा च हाइड्रोजन ऊर्जा उद्योगः श्रृङ्खलासाधननिर्माणस्य आधारः ।
स्रोतः - अनारमेघः झिन्जियांग दैनिक
प्रतिवेदन/प्रतिक्रिया