समाचारं

भागग्रहणस्य प्रमुखाः नीतिलाभाः सन्ति! 2024 चीन·शाण्डोंग डॉक्टरेट (पोस्टडॉक्टरल) नवीनता एवं उद्यमिता प्रतियोगिता उद्यमिता प्रतियोगिता प्रविष्टियों के लिए आह्वान

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लुवाङ्ग न्यूज ३० अगस्त दिनाङ्के सितम्बरमासस्य अन्ते अक्टोबरमासस्य मध्यभागपर्यन्तं २०२४ तमस्य वर्षस्य चीनशाण्डोङ्ग (पोस्टडॉक्टरल) नवीनता उद्यमिता च प्रतियोगिता आधिकारिकतया जिनाननगरे आरभ्यते। २० सितम्बर् दिनाङ्कात् पूर्वं अधिकांशः डॉक्टरेट् (पश्चात् डॉक्टरेट्) प्रतिभाः, दलाः च परियोजनायाः शोधनिर्देशानुसारं विभिन्नक्षेत्रेषु भागं ग्रहीतुं चयनं कर्तुं शक्नुवन्ति
इयं प्रतियोगिता शाण्डोङ्ग-प्रान्तीय-मानव-संसाधन-सामाजिक-सुरक्षा-विभागः, जिनान्-नगरपालिका-जनसर्वकारः, किङ्ग्डाओ-नगरीय-जनसर्वकारः, यन्ताई-नगरीय-जनसर्वकारः, वेइहाई-नगरीय-जनसर्वकारः च प्रायोजिताः सन्ति, यस्य उद्देश्यं युवानां (पोस्ट-डॉक्टरल) प्रतिभानां आकर्षणं, एकत्रीकरणं च त्वरितम् अस्ति तथा च स्वस्य नवीनतां प्रवर्धयन्ति शाण्डोङ्ग-नगरे परिणामानां कार्यान्वयनेन परिवर्तनेन च क्षेत्रीय-आर्थिक-विकासे अभिनव-शक्तिः प्रविष्टा अस्ति । उद्यमशीलताप्रतियोगितायाः आयोजनं जिनाननगरपालिकामानवसंसाधनसामाजिकसुरक्षाब्यूरो, जिनान तियानकियाओजिल्लासमित्या, जिलाजनसर्वकारेण च स्वतन्त्रतया क्रियते अस्मिन् नवीनपीढीसूचनाप्रौद्योगिकी, उच्चस्तरीयसाधननिर्माणं, नवीनशक्तिः तथा नवीनसामग्री, जैवचिकित्सा तथा स्वास्थ्यं, च समाविष्टम् अस्ति आधुनिककृषिः खाद्यं च, समुद्रीविकासः अनुप्रयोगः च सहितं ६ पटलाः।
उद्यमशीलताप्रतियोगितायां भागं ग्रहीतुं भवद्भिः ५ शर्ताः पूर्तव्याः
उद्यमिताप्रतियोगितायां भागं गृह्णन्तः डॉक्टरेट् (डॉक्टरेट्-उत्तर) प्रतिभाः तथा च दलाः पञ्च शर्ताः पूरयितुं अर्हन्ति: प्रथमं, भागं गृह्णन्त्याः परियोजनायाः प्रौद्योगिकी अनुसंधानविकासस्य प्रभारी व्यक्तिः अथवा परियोजना अनुसंधानविकासदलस्य मूलसदस्यस्य न्यूनातिन्यूनं एकः पीएच.डी. अथवा घरेलुः पोस्टडॉक्टरेट्-संशोधकः यः सम्प्रति कार्यं कुर्वन् अस्ति वा कर्मचारिणः त्यक्तवान् वा। द्वितीयं, पञ्जीकृतपरियोजनासु राष्ट्रियकायदानानां, विनियमानाम्, औद्योगिकनीतीनां च अनुपालनं भवेत्, तथा च उत्तमनवीनप्रयोगयुक्ताः उत्पादाः, प्रौद्योगिकीः वा व्यावसायिकसेवाप्रतिमानाः भवेयुः। तृतीयम्, पञ्जीकृताः प्रतिभागिनः अथवा दलाः सहभागिपरियोजनानां मूलप्रौद्योगिक्या सह शाडोङ्गप्रान्ते स्टार्टअप उद्यमरूपेण पञ्जीकरणं कर्तुं योजनां कुर्वन्ति, अथवा पूर्वमेव शाडोङ्गप्रान्ते उद्यमरूपेण पञ्जीकृताः सन्ति तथा च पञ्जीकरणसमयः १ जुलाई २०२३ तः पूर्वं नास्ति। चतुर्थं, पञ्जीकृतानां प्रतिभागिनां वा दलानाम् कानूनी स्वतन्त्राः बौद्धिकसम्पत्त्याः अधिकाराः वा सहभागिनां परियोजनानां उपयोगस्य अधिकाराः वा सन्ति, तथा च बौद्धिकसम्पत्त्याः विवादाः न सन्ति पञ्चमम्, यदि उद्यमरूपेण पञ्जीकृतः अस्ति तर्हि उद्यमस्य संचालनं मानकीकृतरीत्या करणीयम्, सामाजिकप्रतिष्ठा च सुष्ठु भवेत्। येषां परियोजनानां दलनेतृणां च राष्ट्रिय-पश्चात्-डॉक्टरल-नवाचार-उद्यम-प्रतियोगितायां अथवा चीन·शाण्डोङ्ग-उत्तर-डॉक्टरेल्-नवाचार-उद्यम-प्रतियोगितायां स्वर्ण-रजत-कांस्य-पुरस्काराः प्राप्ताः, तेषां पुनः समानसमूह-प्रतियोगितायाः पञ्जीकरणस्य अनुमतिः नास्ति
एकस्यामेव परियोजनायाः वा कर्मचारिणां वा पुनरावृत्तिप्रविष्टिः न भवति
इतः परं योग्याः प्रतिभागिनः ऑनलाइनपञ्जीकरणद्वारा प्रतियोगितायां भागं ग्रहीतुं भिन्नानि पटलानि चयनं कर्तुं शक्नुवन्ति (पञ्जीकरणजालस्थलम्: https://www.sdlxry.com/bshds/ उद्यमशीलताप्रतियोगितायाः पञ्जीकरणक्षेत्रं नियोजितस्य अवरोहणस्य आधारेण भवितुमर्हति)। अथवा परियोजनायाः स्थानं स्वस्य सहभागितायाः क्षेत्रस्य चयनं कुर्वन्तु तथा च पञ्जीकरणस्य अन्तिमतिथिः २० सितम्बर् अस्ति।
प्रतियोगितायाः पञ्जीकरणं प्रतिबद्धताव्यवस्थां स्वीकुर्वति, तथा च प्रतिभागिनः पञ्जीकृतपरियोजनानां प्रामाणिकतां वैधानिकतां च प्रतिज्ञां कुर्वन्ति यत् एकस्यामेव परियोजनायाः अथवा एकस्यैव व्यक्तिस्य भिन्न-भिन्न-कार्यक्रमेषु भिन्न-भिन्न-समूहेषु च पुनः पुनः पञ्जीकरणस्य अनुमतिः नास्ति
प्रतिभागिभिः पञ्जीकरणसूचनायाः प्रामाणिकता सटीकता च सुनिश्चिता कर्तव्या, परियोजनायोजनायां बौद्धिकसम्पत्त्याधिकारस्य स्वामित्वसम्बद्धानां विषयाणां विषये पञ्जीकरणव्यवस्थायां प्रासंगिकप्रतिबद्धतापत्रेषु ऑनलाइन हस्ताक्षरं कर्तव्यम्। परियोजनायोजनायां साहित्यिकचोरी वा गोपनीयसामग्री वा न स्यात् यदि किमपि अवैधं, अवैधं वा उल्लङ्घनं वा विषयाः सन्ति तर्हि प्रतिभागिनः प्रासंगिकदायित्वं वहन्ति।
विजेतारः प्रमुखाः नीतिलाभान् प्राप्नुयुः
उद्यमशीलताप्रतियोगितायाः प्रत्येकं पटलं २ स्वर्णपदकानि, ४ रजतपदकानि, ८ कांस्यपदकानि, अनेके विजयपुरस्काराः च सन्ति । स्वर्णपदकस्य बोनसः ५०,००० युआन्, रजतपदकस्य बोनसः २०,००० युआन्, कांस्यपदकस्य च बोनसः १०,००० युआन् भवति । विजेता परियोजनाभ्यः प्रतियोगितायाः आयोजनसमित्या प्रमाणपत्राणि, बोनसानि, ट्राफी च प्रदत्तानि भविष्यन्ति।
"shandong huicai कार्ड" प्रत्यक्षतया तेभ्यः डॉक्टरेट् (पोस्ट-डॉक्टरल) परियोजना-नेतृभ्यः निर्गतं भविष्यति ये अस्याः प्रतियोगितायाः स्वर्णपदकं प्राप्तवन्तः, येन शाण्डोङ्ग-प्रान्ते २९ प्राथमिकता-नीतयः सुविधाश्च प्राप्यन्ते, यत्र चिकित्सा-सेवा, व्यावसायिक-उपाधि-मूल्यांकनं, जीवनसाथी-स्थापनं, बाल-विद्यालय-शिक्षणं च सन्ति , तथा नौकरी भर्ती।
उद्यमशीलताप्रतियोगितायाः पञ्जीकरणं कृत्वा पुरस्कारं जित्वा पञ्जीकृतपरियोजनानां आधारेण शाण्डोङ्गप्रान्ते कार्यान्विताः ये पोस्टडॉक्टरल उद्यमशीलता परियोजनाः वित्तीयसमर्थनं प्रदातुं 2025 तमस्य वर्षस्य "शाण्डोङ्ग् पोस्टडॉक्टरल उद्यमिता स्टार्टअप समर्थनयोजनायां" समाविष्टाः भविष्यन्ति।
प्रतियोगितायाः कृते पञ्जीकृतानां परियोजनानां अनुवर्तनं निरन्तरं कर्तुं व्यावसायिकसंस्थानां न्यासं कुर्वन्तु, परियोजना उपलब्धिमूल्यमूल्यांकनं, वार्तायां तथा डॉकिंग्, लेनदेनपञ्जीकरणं निवेशवित्तपोषणसेवाः इत्यादीनां पूर्णशृङ्खलानां वैज्ञानिकप्रौद्योगिकीपरिवर्तनसेवाः प्रदातुं, तथा च सहायतां कुर्वन्तु उद्यमशीलतायाः अभिप्रायस्य आधारेण प्रान्ते अवतरणक्षेत्राणां कार्यान्वयनम् भूमिप्रयोगस्य कार्यालयस्थानस्य च दृष्ट्या अनुदानस्य, कारखानानिर्माणस्य, परियोजनानिवेशस्य, सरकारीनिधिसमर्थनस्य इत्यादीनां दृष्ट्या "पैकेज"समर्थननीतिः प्रदातव्या।
तस्मिन् एव काले जिनाननगरं सहभागिनां दलानाम् आवश्यकतानां आधारेण सटीककार्यन्वयनपूर्वपरियोजनामेलनसमागमाः उच्चगुणवत्तायुक्ताः परियोजनायाः “पार्कभ्रमणाः” इत्यादीनि सहायकक्रियाकलापाः करिष्यति।
2024 चीन शाण्डोङ्ग डॉक्टरेट (पोस्टडॉक्टरल) नवीनता उद्यमिता प्रतियोगिता उद्यमिता प्रतियोगिता संचालन मार्गदर्शिकायाः ​​विषये पृच्छितुं कृपया अधोलिखितं qr कोडं स्कैन कुर्वन्तु। तकनीकीसमर्थनार्थं सम्पर्कसङ्ख्या 0531-82893217/82893219, उद्यमशीलताप्रतियोगितायाः समर्पितः दूरभाषसङ्ख्या 0531-87081706/87081689, प्रतियोगितापरामर्शार्थं qq समूहः 883888521 च अस्ति। (संवाददाता माओ केचाओ)
प्रतिवेदन/प्रतिक्रिया