समाचारं

यत्र जनाः पालतूपजीविनां प्रेम्णा भवन्ति तत्र सामञ्जस्यपूर्णं सामुदायिकं वातावरणं कथं निर्मातव्यम्? अस्मिन् शोधपरिणामसम्मेलने विशेषज्ञाः किं उक्तवन्तः इति शृणुत

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर झांग ज़िन्क्सिन्
"पालतूपशुपालनं निजीविषयः नास्ति, अपितु सामुदायिकसमृद्धिः विकासश्च, नगरसभ्यता च सौहार्दं च सम्बद्धः सार्वजनिकः विषयः अस्ति। सामुदायिकवातावरणं कथं निर्मातव्यं यत्र जनाः पालतूपजीविनः च सामञ्जस्यपूर्वकं सह-अस्तित्वं कुर्वन्ति इति महत्त्वपूर्णः विषयः अभवत् यस्य तत्कालं समाधानं करणीयम् ." ३० अगस्तदिनाङ्के बीजिंगनगरे वाणिज्यिकसेवाउद्योगसङ्घस्य पञ्चमसंयुक्तपक्षसमितेः पूर्णकालिकः उपसचिवः बीजिंगभोजनोद्योगसङ्घस्य उपमहासचिवः च याङ्ग यान्यान् अवदत्।
शोधपरिणामानां विमोचनकाले "गोलमेजचर्चा" अभवत् । आयोजकेन प्रदत्तं छायाचित्रम्
तस्मिन् एव दिने "बीजिंग-त्रिमासिक-मिनिट-गुणवत्ता-सेवा-सह-निर्माण-गठबन्धनस्य" मार्गदर्शनेन बीजिंग-सिंघुआ-टोङ्गहेङ्ग-योजना-निर्माण-संस्थायाः "मङ्गल-पालतू-पोषणम्" इत्यनेन सह मिलित्वा "सह-निर्माणम्" इति विषये शोधपरिणामान् प्रकाशितम् जनानां पालतूपजीविनां च कृते सामञ्जस्यपूर्णसामुदायिकव्यापारपारिस्थितिकीतन्त्रस्य"।
अवगम्यते यत् त्रैमासिक-निमेष-गुणवत्ता-सेवा-सह-निर्माण-गठबन्धनस्य स्थापना अगस्त-मासे २०२३ तमे वर्षे बीजिंग-नगरीय-वाणिज्य-ब्यूरो-इत्यस्य मार्गदर्शनेन अभवत्, यस्य उद्देश्यं विविध-प्रमुख-उद्योगानाम् अनुभवस्य लाभं गृहीत्वा निर्माणं, साझेदारी च कर्तुं, तथा च कार्यवाही-प्रवर्तनं कर्तुं वर्तते बहुसंस्थानां कृते संयुक्तरूपेण सामुदायिकव्यापारसमृद्धिं निर्मातुं। बीजिंग सिंघुआ टोंगहेङ्ग योजना तथा डिजाइन संस्थान सिंघुआ विश्वविद्यालयेन सह सम्बद्धा संस्था अस्ति यस्य मुख्यव्यापाराः क्षेत्रीयनगरीयग्रामीणविकाससंशोधनं, योजनानिर्माणपरामर्शः, मानवनिवासपर्यावरणइञ्जिनीयरिङ्गप्रौद्योगिकीसंशोधनविकासः च सन्ति
इदं उपलब्धिसाझेदारी "मानवस्य पालतूपजीविनां च सामञ्जस्यं" प्रारम्भे सामुदायिकव्यापारसहकार्यपारिस्थितिकीतन्त्रस्य निर्माणार्थं प्रवेशबिन्दुरूपेण गृह्णाति, विभिन्नव्यापारप्रकारस्य चर्चायां सहनिर्माणे च भागं ग्रहीतुं आह्वयति, "मानवस्य पालतूपजीविनां च सामञ्जस्यस्य स्थायिव्यावसायिकविकासस्य सम्भावनां प्रदर्शयति समुदायाः" इति ।
समाचारानुसारं "सामुदायिकव्यापारसमृद्धेः तथा सामञ्जस्यपूर्णसामुदायिकव्यापारपारिस्थितिकीतन्त्रस्य सहनिर्माणस्य मार्गदर्शिकानां विषये शोधपरियोजना" मे २०२४ तमे वर्षे प्रारम्भः भविष्यति परियोजनादलस्य शोधस्य अनुसारं "जनानाम् पालतूपजीविनां च मध्ये सामञ्जस्यम्" इति सामुदायिकव्यापारः सहिष्णुता, सम्मानः, सामञ्जस्यपूर्णसहजीवनस्य च अवधारणानां वकालतम् करोति तस्य परिवारस्य, समुदायस्य, समाजस्य च त्रयः स्तराः परस्परं समर्थनं, प्रचारं च कर्तुं आवश्यकम् अस्ति , एकं मुक्तं समावेशी च मनोवृत्तिं समर्थयन्तु, तथा च सह-अस्तित्वे भागं ग्रहीतुं बहुपक्षं सक्रियरूपेण संयोजयन्ति सकारात्मकं स्थायिविकासं च सृजन्ति।
बीजिंग-सिंहुआ टोङ्गहेङ्ग-योजना-डिजाइन-संस्थायाः उपमुख्यनियोजकः काओ युजुन् अवदत् यत्, "यदा समुदाये जनाः पालतूपजीविनः च सामञ्जस्यपूर्वकं सह-अस्तित्वं कर्तुं शक्नुवन्ति तदा सामुदायिकव्यापारस्य विकासेन नूतनानां अवसरानां आरम्भः भविष्यति। 'जन-पालतूपजीविनां-सौहार्दस्य' वाणिज्यिकस्य निर्माणम् facilities, पालतूपजीविनां सेवाउद्योगस्य उदयः, तत्सम्बद्धानां सहायकसुविधानां सुधारः च भविष्ये सामुदायिकव्यापारिकविकासाय महत्त्वपूर्णं चालकशक्तिं भविष्यति।”.
"पशुसंरक्षणजनकल्याणसङ्गठनरूपेण अस्माकं दायित्वं भवति यत् 'जनानाम्, पशूनां, प्रकृतेः, समाजस्य च मध्ये सामञ्जस्यपूर्णस्य, मैत्रीपूर्णस्य च सहजीवनस्य वकालतम्।'" राजधानी पशुकल्याणसङ्घस्य उपाध्यक्षः झाङ्ग यान्यान् इत्यस्य मतं यत् दीर्घकालं यावत् अस्ति मार्गः गन्तुं "जनानाम् पालतूपजीविनां च मध्ये सामञ्जस्यम्" सामुदायिकव्यापारसमृद्धिं निर्मातुं, तथा च तस्य आवश्यकता अस्ति सर्वेषां जीवनक्षेत्राणां एकत्र कार्यं कुर्वन्तु एकत्र सहायतां कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया