समाचारं

"मूल्यानि भ्रमन्ति" इति सहसा प्रादुर्भूतम् १३६,००० युआन् मूल्यस्य टिकटं केवलं १६,००० युआन् मूल्येन विक्रीतम्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टिकटव्यवस्थायां कोडिंग्-दोषस्य कारणात् ऑस्ट्रेलिया-देशे क्वाण्टस्-प्रथम-श्रेणी-टिकटस्य मूल्ये अकस्मात् अस्थायी "ड्रिफ्ट्" अभवत्, प्रायः ३०० जनाः एतानि दुर्लभानि न्यूनमूल्यकटिकटानि क्रीतवन्तः

अस्य मासस्य २२ दिनाङ्के प्रातःकाले सीएनएन-संस्थायाः प्रतिवेदनानुसारं क्वाण्टस्-जालस्थले आस्ट्रेलिया-देशात् अमेरिका-देशं प्रति प्रथमश्रेणीयाः गोलयात्रा-टिकटस्य मूल्यं प्रायः २८,००० आस्ट्रेलिया-देशस्य सामान्यमूल्यात् अकस्मात् न्यूनीकृतम् डॉलर (प्रायः १३६,००० युआन्) तः ३,४०० आस्ट्रेलिया-डॉलर् (१६,५०० युआन्) यावत् । अल्पकालं यावत् एव एषा त्रुटिः अभवत्, ततः प्रायः ३०० जनाः शीघ्रमेव अल्पमूल्यानां टिकटं गृहीतवन्तः ।

क्वाण्टस् इत्यनेन घटनादिने एकं वक्तव्यं प्रकाशितं यत् "दुर्भाग्येन एतत् टिकटमूल्यं अतीव उत्तमम् अस्ति तथापि कम्पनी टिकटं अमान्यं न घोषयिष्यति, अपितु तस्य स्थाने निःशुल्कं प्रायः सामान्यभाडां दास्यति प्रथमश्रेणीयाः "सद्भावनायाः बहिः" केबिनस्य आधा भागः व्यापारिकवर्गः अस्ति, तथा च चालनेन दुःखिताः यात्रिकाः पूर्णं धनवापसीं प्राप्तुं शक्नुवन्ति ।

क्वाण्टस्-संस्थायाः पूर्वं स्वकीयः टिकट-घटना अपि अभवत् - तया ८,००० तः अधिकानां रद्दीकृतानां विमानानाम् टिकटं विक्रीतम्, येन ८६,००० तः अधिकाः यात्रिकाः प्रभाविताः अभवन् । फलतः गतवर्षस्य अगस्तमासे क्वाण्टस्-संस्था मुकदमेषु सम्मिलितः आसीत्, अस्मिन् वर्षे मे-मासे च निपटनं प्राप्तुं उच्चं क्षतिपूर्तिं दातुं सहमतः अभवत् ।

अवगम्यते यत् क्वाण्टस् इत्यस्य स्थापना १९२० तमे वर्षे आउटबैक् क्वीन्सलैण्ड्-नगरे अभवत्, अधुना सा ऑस्ट्रेलिया-देशस्य प्रमुखा घरेलु-अन्तर्राष्ट्रीय-विमानसेवारूपेण विकसिता अस्ति । वर्षेषु उत्तमविमानयानस्य अभिलेखस्य कारणात् क्वाण्टस्-नगरं विश्वस्य सुरक्षिततमासु विमानसेवासु अन्यतमम् इति अपि मूल्याङ्कितम् अस्ति ।

स्रोतः : दैनिक आर्थिकसमाचारः सीसीटीवी न्यूज, सिन्हुआ न्यूज एजेन्सी, जिमियन न्यूज इत्येतयोः संकलितः अस्ति

प्रतिवेदन/प्रतिक्रिया