समाचारं

ओलम्पिकक्रीडकाः हाङ्गकाङ्ग-नगरम् आगत्य स्वस्य उत्साहं गोपयितुं न शक्तवन्तः

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:11
२९ अगस्त दिनाङ्के मध्याह्न १२ वादने पेरिस् ओलम्पिकक्रीडायाः मुख्यभूमिः ओलम्पिकक्रीडकानां प्रतिनिधिमण्डलं विमानेन हाङ्गकाङ्गस्य सर्वेषां वर्गानां प्रतिनिधिभिः स्वागतसमारोहः कृतः तदनन्तरं ओलम्पिकक्रीडकानां प्रतिनिधिमण्डलं हाङ्गकाङ्ग-नगरस्य त्रिदिवसीययात्राम् आरभेत ।
विमानस्य अवरोहणानन्तरं ओलम्पिकक्रीडकाः एकैकशः विमानात् अवतरन्ति स्म, ते स्वस्य उत्साहं गोपयितुं असमर्थाः, चित्राणि ग्रहीतुं स्वस्य मोबाईल-फोनानि बहिः कृतवन्तः ।
अस्मिन् समये मुख्यभूमि-ओलम्पिक-क्रीडकानां प्रतिनिधिमण्डलं हाङ्गकाङ्ग-नगरं गतः, यत्र कुलम् ६५ क्रीडकाः, १६ क्रीडाणां ८ प्रशिक्षकाः च आसन् । प्रतिनिधिमण्डलस्य हाङ्गकाङ्ग-भ्रमणकाले सर्वाधिकं दृष्टिगोचराः कार्यक्रमाः त्रयः सार्वजनिकाः कार्यक्रमाः आसन्, यत्र ३० तमे दिनाङ्के सायं क्वीन् एलिजाबेथ-क्रीडाङ्गणे आयोजितः "ओलम्पिक-एथलीट्स्-परेडः", क्वीन्-एथलीट्-क्रीडाङ्गणे आयोजितः "ओलम्पिक-एथलीट्स्-परेडः" च सन्ति ३१ तमे दिनाङ्के प्रातःकाले स्टेडियमः विक्टोरिया पार्क तरणकुण्डः च "मुख्यभूमि ओलम्पिक एथलीट्स् शोकेस्" इति क्रीडाप्रदर्शनद्वयं आयोजितम्, यत्र बैडमिण्टन, जिम्नास्टिक, टेबलटेनिस्, गोताखोरी, तैरणं च सन्ति प्रतिनिधिमण्डलं ३१ दिनाङ्के अपराह्णे मकाऊ-नगरस्य भ्रमणार्थं हाङ्गकाङ्ग-नगरात् प्रस्थास्यति ।
सम्पादक : डोंग झीजी
सम्पादकः शेन् पेइलन्
प्रतिवेदन/प्रतिक्रिया