समाचारं

कोकाकोला ग्लुको : निरन्तरं नवीनता कोकाकोला इत्यस्य शाश्वतजीवनस्य गुप्तसूत्रम् अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य शङ्घाई-अन्तर्राष्ट्रीयविज्ञापन-महोत्सवस्य आरम्भः अगस्त-मासस्य २८ दिनाङ्के अभवत् ।"बुद्धिमान् सजीवीकरणं·नवीनगुणवत्ता" इति विषयेण अयं विज्ञापन-महोत्सवः चत्वारि खण्डाः सन्ति - सम्मेलनम्, प्रदर्शनी, प्रतियोगिता, उत्सवः च, "सृजनशीलता + प्रौद्योगिकी" इत्यस्य डिजिटलीकरणे केन्द्रितः । प्रक्रियां कुर्वन्ति, तथा च संयुक्तरूपेण चर्चां कुर्वन्ति यत् विज्ञापन-उद्योगः कथं नूतन-उत्पादकतायां कूर्दनं प्राप्तुं शक्नोति तथा च उद्योगस्य विकासं मूल्यशृङ्खलायाः उच्च-अन्तपर्यन्तं विस्तारयितुं प्रवर्धयितुं शक्नोति।
शंघाई नगरपालिकासर्वकारस्य उपमहासचिवः झुआङ्ग मुडी, बाजारविनियमनार्थं राज्यप्रशासनस्य विज्ञापनपर्यवेक्षणविभागस्य बाजारनिरीक्षणविशेषज्ञः गु बाओझोङ्गः, चीनविज्ञापनसङ्घस्य अध्यक्षः झाङ्गगुओहुआ, नगरपालिकायाः ​​उपनिदेशकः पेङ्ग वेन्हाओ बाजार पर्यवेक्षण ब्यूरो, तथा पुतुओ जिला दल समिति के सचिव जियांग डोंगडोङ्ग, उद्घाटन समारोह में भाग लिया। विश्वस्य २० तः अधिकेभ्यः देशेभ्यः उद्योगविशेषज्ञाः व्यापारनेतारः च, यत्र यूनाइटेड् किङ्ग्डम्, अमेरिका, फ्रान्स, थाईलैण्ड्, सिङ्गापुर, आस्ट्रेलिया च सन्ति, येषां नेतृत्वं कोकाकोला ग्रेटर चाइना-मङ्गोलिया-सङ्घस्य अध्यक्षः सर जिम सोरेल्, सरः च कुर्वन्ति s4 capital इत्यस्य संस्थापकः कार्यकारी अध्यक्षश्च मार्टिन् सोरेल् इत्यनेन आयोजने भागं गृहीतम् अस्य विज्ञापनमहोत्सवस्य क्रियाकलापाः विश्वस्य प्रमुखान् डिजिटलविज्ञापनविकासपरिणामान् नवीनप्रवृत्तयः च आनयिष्यन्ति, तथा च वैश्विकदृष्ट्या चीनीयबाजारस्य विकासाय नूतनावकाशानां चर्चां करिष्यन्ति।
कोकाकोला ग्रेटर चीन-मङ्गोलिया-देशयोः अध्यक्षः गिलुक् उद्घाटनसमारोहे भाषणं कृतवान्
कोकाकोला ग्रेटर चाइना-मङ्गोलिया-देशयोः अध्यक्षः गिलुक् उद्घाटनसमारोहे भाषणं कर्तुं आमन्त्रितः आसीत्, येन चीनीयविपण्ये अन्तर्राष्ट्रीयब्राण्डस्य विश्वासः प्रदर्शितः
"अस्य सम्मेलनस्य विषयः 'inspiring intelligence·new quality' इति विज्ञापन-उद्योगे सफलतायाः रहस्यं सम्यक् व्याख्यायते। निरन्तरं नवीनता कोका-कोला-कम्पनीयाः अदम्य-अनुसन्धानम् अस्ति। नवीनता अस्माकं ब्राण्ड्-जीनः अस्ति तथा च कोका- कोला १३८ वर्षेषु विकासे गुप्तसूत्रं विश्वे स्फूर्तिदायकम् अनुभवं सकारात्मकं परिवर्तनं च आनेतुं अस्माकं प्रेरणायाः स्रोतः अपि अस्ति" इति गिलुक् अवदत्।
कथ्यते यत् गिलुक् पूर्वं द कोका-कोला कम्पनीयाः मैक्डोनाल्ड्स् विभागस्य वैश्विकाध्यक्षरूपेण कार्यं कृतवान् यदा मैक्डोनाल्ड्स् विभागे सेवां कुर्वन् गिलुक् महोदयः कोका-कोला-व्यापारस्य व्यावसायिकवृद्धिं प्रभावीरूपेण प्रवर्धयितुं वैश्विकदलस्य नेतृत्वं कृतवान् १०० विपणयः, प्रायः ३८,००० मैक्डोनाल्ड्स् भोजनालयाः च ।
नवीनतायाः दृष्ट्या गिलुक् इत्यनेन उक्तं यत् द कोका-कोला कम्पनी सदैव त्रयः प्रमुखाः नवीनतासिद्धान्ताः अनुसृताः सन्ति, यथा उपभोक्तृणां प्रथमस्थाने स्थापनं, नूतनानां प्रौद्योगिकीनां आलिंगनं, ध्वनिरूपेण नवीनता च।
तेषु उपभोक्तृमागधाप्रधानत्वं कोकाकोला-संस्थायाः मूलसिद्धान्तः अस्ति । “१९७९ तमे वर्षे मुख्यभूमिचीनदेशं प्रति प्रत्यागत्य वयं उपभोक्तृभिः सह संवादं कुर्मः इति उपायान् मञ्चान् च उन्नयनं नवीनीकरणं च कुर्मः येन उपभोक्तृणां प्राधान्यानि पूर्णतया अवगन्तुं शक्नुमः, परिवर्तनशीलानाम् उपभोक्तृणां आवश्यकतानां आधारेण विभिन्नानां अवसरानां कृते उपयुक्तानि पेयानि च प्रदास्यामः इति।
कोकाकोला "क्षणं आलिंगयन्तु, एकत्र विजयं प्राप्नुमः" इति विषय-अभियानस्य आरम्भं करोति ।
कथ्यते यत् सद्यः समाप्तस्य २०२४ तमस्य वर्षस्य पेरिस ओलम्पिकस्य समये कोका-कोला इत्यनेन "क्षणं आलिंगयन्तु, एकत्र विजयं प्राप्नुमः" इति विषयगतं अभियानं प्रारब्धम्, यत्र उपभोक्तृभ्यः अनादरपूर्णैः "आलिंगनैः" जनानां मध्ये सुन्दरं भावनात्मकं कडिं, अनुनादं च श्रद्धांजलिम् अर्पयितुं आमन्त्रितम् क्रीडकानां मध्ये आलिंगनं वा प्रेक्षकाणां परिवारमित्रयोः आलिंगनं वा भवितुम् अर्हति । उपभोक्तृणां परस्परं समीपं आनेतुं, राष्ट्रियतासु, संस्कृतिषु, पीढिषु च भेदानाम् आदरं कर्तुं च इच्छया एतत् अभियानं प्रेरितम् अस्ति।
नवीनतां चालयितुं नूतनानां प्रौद्योगिकीनां आलिंगनस्य विषये कोकाकोला अपि कठिनं कार्यं कृतवान् अस्ति । "कृत्रिमबुद्धिं आलिंगयितुं एफएमसीजी-उद्योगे प्रथमासु कम्पनीषु अन्यतमः इति नाम्ना वयं एआइ-अनुप्रयोगेषु अग्रणीः भवितुम् प्रतिबद्धाः स्मः। जनरेटिव-एआइ-इत्यस्य नूतन-प्रौद्योगिक्याः साहाय्येन वयं अभिनव-विपणन-क्रियाकलापैः उपभोक्तृभिः सह संवादं कर्तुं शक्नुमः। गिलुक् इत्यस्य मते २०२३ तमे वर्षे चीनीयदलस्य नेतृत्वे समन्वयेन च कोकाकोला इत्यनेन वैश्विकविपण्ये मानवबुद्ध्या एआइ इत्यनेन च निर्मितं प्रथमं शर्करारहितं [कोकाकोला] "अग्रे ३००० वर्षाणि" प्रारब्धम् भविष्याय श्रद्धांजलिः जनानां प्रौद्योगिक्याः च निकटतरसम्बन्धस्य प्रतीकं भवति।
"चीनस्य विज्ञापन-उद्योगस्य विकासस्य अग्रणीरूपेण शाङ्गाई-नगरे अप्रतिम-सृजनशीलता, मैत्रीपूर्णं व्यापार-वातावरणं च अस्ति, यत् निरन्तरं नवीनतां प्रवर्धयति। वयं शङ्घाई-नगरस्य 'अन्तर्राष्ट्रीय-डिजिटल-विज्ञापन-राजधानी' भवितुं महत्त्वाकांक्षायाः प्रशंसां कुर्मः, अस्मिन् दृष्टौ योगदानं दातुं च प्रतीक्षामहे तस्य प्रारम्भिकसाक्षात्कारे अस्माकं शक्तिं योगदानं कुर्वन्तु” इति गिलुक् अवदत्।
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया