समाचारं

चीनस्य सिटिकबैङ्कस्य उपाध्यक्षः - अस्माकं विश्वासः अस्ति यत् अचलसम्पत्सम्पत्त्याः गुणवत्ता क्रमेण स्थिरं भविष्यति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्त दिनाङ्के चीनस्य सिटिकबैङ्कस्य उपाध्यक्षः जोखिमनिदेशकः च हू गैङ्गः २०२४ तमस्य वर्षस्य अर्धवार्षिकपरिणामसम्मेलने बैंकस्य अचलसम्पत्ऋणानां विशेषतानां विषये चर्चां कृतवान् सः अवदत् यत् बैंकस्य निगमस्य अचलसंपत्तिऋणानि प्रथमतया scale and account for वर्षस्य आरम्भात् केवलं ९.५% न्यूनम् अस्ति द्वितीयं, गुणवत्तायां सुधारः भवति अधुना २.३% अस्ति तथा च निरन्तरं सुधारः भवति।
"अधुना राष्ट्रियनीतीः अचलसम्पत्त्याः समर्थनं वर्धयन्ति इति वक्तव्यं, अतः अचलसम्पत्त्याः सम्पत्तिगुणवत्ता क्रमेण स्थिरः भविष्यति इति अस्माकं विश्वासः अस्ति।"
अर्धवार्षिकप्रतिवेदने ज्ञायते यत् जूनमासस्य अन्ते यावत् सीआईटीआईसीबैङ्कस्य अचलसम्पत्सम्बद्धाः ऋणाः, बैंकस्वीकाराः, गारण्टीपत्राणि, बन्धननिवेशाः, अमानकनिवेशाः अन्ये च ऋणजोखिमयुक्ताः निगमस्य अचलसंपत्तिवित्तपोषणशेषाः ३६३.१६२ अरबयुआन् आसन् , पूर्ववर्षस्य अन्ते १७.९२४ अरब युआन् वृद्धिः, यस्य निगमस्य अचलसम्पत् ऋणस्य शेषं २७७.५४७ अरब युआन् आसीत्, पूर्ववर्षस्य अन्ते १८.१८४ अरब युआन् वृद्धिः, निगमऋणस्य ९.५१% भागः , पूर्ववर्षस्य अन्ते ०.११ प्रतिशताङ्कस्य न्यूनता । एजेन्सीविक्रयणं, धनप्रबन्धननिधिषु निवेशः इत्यादीनां ऋणजोखिमान् न वहति इति निगमस्य अचलसम्पत्वित्तपोषणस्य शेषं ५०.८०५ अरब युआन् आसीत्, यत् पूर्ववर्षस्य अन्ते १.३९९ अरब युआन् वर्धितम् तदतिरिक्तं बन्धक-अण्डरराइटिंग्-शेषः ३२.६१४ अरब-युआन् आसीत्, यत् पूर्ववर्षस्य अन्ते ७.१३३ अरब-युआन्-रूप्यकाणां न्यूनता अभवत् ।
स्थानीयसरकारीवित्तपोषणमञ्चानां जोखिमानां विषये हू गैङ्ग इत्यनेन उक्तं यत् बैंकस्य स्थानीयसर्वकारस्य अन्तर्निहितऋणऋणानि स्केलरूपेण बृहत् न सन्ति तथा च तेषां अनुपातः अपि न्यूनः भवति तस्मिन् एव काले सम्पत्तिगुणवत्ता तुल्यकालिकरूपेण उत्तमः अस्ति, यत्र ऋणस्य दरं निष्पादयति केवलं ०.०२% इत्यस्य, ऋणनिवृत्तेः प्रभावः च स्पष्टः अस्ति ।
सः अवदत् यत् गतवर्षस्य अक्टोबर्-मासात् अस्मिन् वर्षे प्रथमार्धपर्यन्तं सिटिक-बैङ्केन गुप्तऋणानां निराकरणाय विशेषबन्धनानां उपयोगः कृतः, गुप्तऋणानां १७.७ अरबं प्रतिस्थापनं कृत्वा, ५.८ अर्बस्य उच्चजोखिमयुक्तानां गुप्तऋणानां समाधानं कृत्वा, १.८ अर्बं लाभं च पुनः गृहीतम् .ऋणानि निराकृतानि इति वक्तव्यं प्रभावः अद्यापि अतीव स्पष्टः अस्ति।
अर्धवार्षिकप्रतिवेदने ज्ञायते यत् जूनमासस्य अन्ते यावत् citic bank इत्यस्य स्थानीयसर्वकारस्य अन्तर्निहितऋणऋणशेषः १९७.४६५ अरब युआन् आसीत्, यत् पूर्ववर्षस्य अन्ते १२.४०६ अरब युआन् न्यूनम् अस्ति ऋणसंरचना क्षेत्रस्य दृष्ट्या पूर्वचीन, दक्षिणचीन, मध्यचीन इत्यादयः आर्थिकरूपेण विकसिताः क्षेत्राणि स्तरस्य दृष्ट्या प्रायः ८२% भवन्ति % मण्डलस्तरस्य, काउण्टीस्तरस्य च पूर्वचीनदेशे केन्द्रीकृताः सन्ति । सम्पत्तिगुणवत्ता नियन्त्रणीयः अस्ति, यत्र ४१ मिलियन युआन-रूप्यकाणां गैर-निष्पादन-ऋण-अनुपातः ०.०२% अ-निष्पादन-ऋण-अनुपातः सम्पूर्णे बैंके निगम-ऋणानां औसत-स्तरात् दूरं न्यूनः अस्ति
द पेपर रिपोर्टर चेन् युएशी
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया