समाचारं

वर्षस्य प्रथमार्धे शुद्धलाभस्य किञ्चित् न्यूनता किमर्थं जातम् ? वर्षस्य उत्तरार्धे प्रदर्शनं कथं भवति ? अचलसम्पत्सम्पत्त्याः गुणवत्तायां काः प्रवृत्तयः सन्ति ? चीन सिटिक बैंक प्रबन्धन प्रतिक्रिया

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 29 अगस्त (रिपोर्टर गाओ पिंग)चीन-सिटिक-बैङ्कस्य नवीनतम-अर्धवार्षिक-प्रतिवेदने ज्ञातं यत् वर्षस्य प्रथमार्धे ३५.४९ अरब-युआन्-रूप्यकाणां कारणीय-शुद्धलाभः प्राप्तः, यत् वर्षे वर्षे १.६०% किञ्चित् न्यूनम् अभवत् शुद्धलाभस्य वर्षे वर्षे मामूली न्यूनतायाः विषये अद्य प्रातः २०२४ तमस्य वर्षस्य अर्धवार्षिकपरिणामसम्मेलने सिटिकबैङ्कस्य अध्यक्षः लियू चेङ्गः प्रतिक्रियाम् अददात्।

लियू चेङ्ग् इत्यनेन उक्तं यत् अस्मिन् वर्षे प्रथमार्धे ब्यान्क् इत्यस्य शुद्धलाभः वर्षे वर्षे न्यूनः अभवत्, मुख्यतया यतोहि एतेन जोखिमानां निवारणस्य नियन्त्रणस्य च क्षमतायां सुधारं कर्तुं प्रमुखं स्थानं दत्तम्, भविष्ये जोखिमानां प्रति उत्तमप्रतिक्रियायाः स्थानं प्रदत्तम्, अतः तया प्रावधानकवरेज-अनुपातः अधिकं न्यूनीकृतः नासीत् ।

अर्धवार्षिकप्रतिवेदने ज्ञायते यत् प्रतिवेदनकालस्य कालखण्डे citic बैंकेन 109.019 अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे 2.68% वृद्धिः अभवत्, यस्मिन्, गैर-व्याज-शुद्ध-आयः 36.411 अरब युआन्, वर्षे आसीत् -वर्षे १०.४४% वृद्धिः, द्रुतवृद्धिः प्राप्ता । वर्षस्य प्रथमार्धे परिचालनस्थितेः विषये लियू चेङ्गः तस्य सारांशं "सन्तुलितं", "स्थिरं" "स्थायित्वं" च दत्तवान्, तथा च अपेक्षां कृतवान् यत् वर्षे पूर्णे परिचालनं स्थिरं सकारात्मकं च प्रवृत्तिं निरन्तरं निर्वाहयिष्यति इति

"सिटिक-बैङ्कस्य सम्पत्ति-गुणवत्ता-प्रवृत्तिः स्पष्टा अस्ति, जोखिम-व्ययः सामान्यतया मार्जिन-स्थाने अभिसरणं करोति, तथा च एतत् विश्वसिति यत् अ-निष्पादन-अनुपातः, प्रावधान-कवरेज-अनुपातः च परवर्ती-कालस्य अपेक्षायाः अन्तः नियन्त्रितः भविष्यति, यत् प्रदर्शनस्य कृते दृढं समर्थनं प्रदास्यति वर्षस्य उत्तरार्धे" इति लियू चेङ्गः अवदत्।

सम्पत्तिगुणवत्तायाः दृष्ट्या, प्रतिवेदनकालस्य अन्ते चीनस्य सिटिकबैङ्कस्य अप्रदर्शनऋणानां शेषं ६६.५८० अरब युआन् आसीत्, अप्रदर्शनऋणानुपातः १.१९% आसीत्, यत् ०.०१ प्रतिशताङ्कानां मामूली वृद्धिः आसीत् पूर्ववर्षस्य अन्ते प्रावधानकवरेजदरः २०६.७६% आसीत्, यत् पूर्ववर्षस्य अन्ते ०.८३ प्रतिशताङ्कस्य न्यूनता आसीत्, यत् पूर्ववर्षस्य अन्ते ०.०१ प्रतिशताङ्कस्य वृद्धिः अभवत्; वर्ष।

सम्पत्तिगुणवत्तायाः प्रवृत्तेः विषये वदन् चीन-सिटिक-बैङ्कस्य उपाध्यक्षः हू-गैङ्गः विश्वासं प्रकटितवान् यत् चीन-सिटिक-बैङ्कस्य सम्पत्ति-गुणवत्ता वर्षस्य उत्तरार्धे स्थिरा भविष्यति, सुधरति च। आत्मविश्वास मुख्यतया चतुर्णां पक्षेभ्यः आगच्छति, अर्थात् संतुलनं, स्थिरता, स्थायित्वं च अल्पकालिकलाभानां कृते जोखिमानां आदानप्रदानं न कुर्वन्तु, तथा च जोखिमप्रतिरोधेन सह सम्झौतां कृत्वा लाभवृद्धेः आदानप्रदानं न कुर्वन्तु एकः दृढः सम्पत्तिगुणवत्तासूचकः अस्ति तृतीयः निरन्तरं अनुकूलितः सम्पत्तिसंरचना अस्ति;

अचलसम्पत्सम्पत्त्याः गुणवत्ता विपण्यस्य चिन्ताजनकः विषयः अस्ति । अर्धवार्षिकप्रतिवेदने ज्ञायते यत् वर्षस्य प्रथमार्धस्य अन्ते यावत् citic bank इत्यस्य अचलसम्पत् उद्योगस्य ऋणानां शेषं २७७.५४७ अरब युआन् आसीत्, यत् कम्पनीयाः ऋणानां ९.५१% भागं भवति, यत् ०.११ प्रतिशताङ्कस्य न्यूनता अभवत् पूर्ववर्षस्य अन्ते । अचलसम्पत्सम्बद्धानां विषयाणां विषये हू गैङ्ग इत्यनेन अपि कार्यप्रदर्शनसभायां उक्तं यत् बैंकस्य अचलसम्पत्-उद्योगस्य ऋणं केवलं ९.५% भवति, तदतिरिक्तं अ-प्रदर्शन-दरः २.३% अस्ति, गुणवत्तायां च निरन्तरं सुधारः भवति तदतिरिक्तं राज्यस्य अचलसम्पत्त्याः समर्थननीतयः वर्धन्ते, अचलसम्पत्सम्पत्त्याः गुणवत्ता क्रमेण स्थिरं भविष्यति इति विश्वासः अस्ति

ब्याजमार्जिनस्य संकुचनस्य दबावः बङ्क-उद्योगस्य सामान्यसमस्या अस्ति यत् वर्षस्य प्रथमार्धे सिटिक-बैङ्केन ब्याज-मार्जिनं यथोचित-स्तरस्य स्थिरीकरणाय विविध-उपायानां उपयोगः कृतः एकतः वयं निक्षेपसंरचनायाः समायोजनं अनुकूलनं च कुर्मः, निपटाननिक्षेपाणां सशक्ततया विकासं कुर्मः, अपरतः वयं सम्पत्तिसंरचनायाः सक्रियरूपेण समायोजनं कुर्मः, ऋणानां अनुपातं वर्धयामः, ऋणसंरचनायाः अनुकूलनं कुर्मः, तथा सम्पत्तिप्रतिफलनं सुधारयति। आँकडा दर्शयति यत् प्रतिवेदनकालस्य कालखण्डे citic bank इत्यस्य शुद्धव्याजमार्जिनं १.७७% आसीत्, यत् वर्षे वर्षे ०.०८ प्रतिशताङ्कस्य न्यूनता अभवत् । परन्तु समवयस्कानाम् दृष्ट्या सिटिकबैङ्कस्य व्याजप्रसारस्य वर्षे वर्षे परिवर्तनं १२बीपी इत्यनेन मार्केट् इत्यस्मात् अधिकं प्रदर्शनं कृतवान् ।

परवर्तीकाले व्याजदरप्रसारस्य प्रवृत्तिं दृष्ट्वा लियू चेङ्गः अवदत् यत् व्याजदरप्रसारः अद्यापि संकुचितस्य दबावे अस्ति एतादृशेषु परिस्थितिषु शुद्धव्याजमार्जिनं कथं स्थिरं कर्तव्यम् इति प्रत्येकस्य बैंकस्य कृते एकः आव्हानः अस्ति। सिटिकबैङ्कः स्वस्य व्यावसायिकक्षमतासु सुधारं कर्तुं, स्वस्य व्यावसायिकसंरचनायाः अनुकूलनं च कृत्वा उत्तमं प्रदर्शनं कर्तुं केन्द्रीक्रियते।

(वित्तीय एसोसिएटेड् प्रेसस्य संवाददाता गाओ पिंग)
प्रतिवेदन/प्रतिक्रिया