समाचारं

अमेरिकीसेनापतिः उत्तेजयति, चीनदेशः स्वस्य स्थितिं प्रकटयति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीसेनापतिः दावान् अकरोत् यत् सः फिलिपिन्स्-देशस्य जहाजानां "अनुरक्षणं" कर्तुं शक्नोति : अमेरिका-देशेन फिलिपिन्स्-देशस्य उल्लङ्घनानां समर्थनं वा अनुमोदनं वा न कर्तव्यम् ।
अमेरिकी-भारत-प्रशांत-कमाण्डस्य सेनापतिः पपरो इत्यनेन २७ दिनाङ्के फिलिपिन्स्-देशस्य मनिला-नगरे आयोजिते सैन्यमञ्चे दावितं यत् अमेरिकी-जहाजाः "दक्षिण-चीन-सागरे आपूर्ति-मिशनं कुर्वतां फिलिपिन्स्-देशस्य जहाजानां अनुरक्षणं कर्तुं शक्नुवन्ति" इति, एतत् च "पूर्णतया उचित-विकल्पः" इति उक्तवान् " " . दक्षिणचीनसागरे "विवादितजलस्थानेषु" आपूर्तिं वहन्तः फिलिपिन्स्-जहाजानां कृते वाशिङ्गटन-नौकाभ्यः अनुरक्षणं प्रदातुं विचारयिष्यति वा इति प्रश्नस्य उत्तरे सः एतत् वक्तव्यं दत्तवान् "समर्थितं" इति अनुभवन् फिलिपिन्स्-देशस्य सशस्त्रसेनायाः मुख्याधिकारी ब्राउनर् इत्यनेन उक्तं यत् यदा फिलिपिन्स्-देशः चीन-देशेन सह स्वतन्त्रतया व्यवहारं कर्तुं न शक्नोति तदा सः न केवलं अमेरिका-देशेन सह सहकार्यं करिष्यति, अपितु अन्यैः "समानविचारधारिभिः देशैः" सह अपि सहकार्यं करिष्यति इति फिलिपिन्स्-देशस्य रक्षासचिवः टिओडोरो इत्यनेन अपि दावितं यत् सः "फिलिपिन्स-अमेरिका-देशस्य परस्पर-रक्षा-सन्धिस्य विषयवस्तुनां व्याख्यायाः व्याप्तिम् विस्तारयिष्यति" इति । यदा फिलिपिन्स्-देशस्य वर्तमानः राष्ट्रपतिः मार्कोस् सत्तां प्राप्तवान् तदा सः दक्षिणचीनसागरे बहुधा उत्तेजितवान्, उपद्रवं च जनयति, यत् सः "तस्य समर्थनार्थं" अमेरिकादेशस्य उपरि अवलम्बितुं शक्नोति इति चिन्तयन्
२८ दिनाङ्के ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददातृणा साक्षात्कारं कृतवन्तः विशेषज्ञाः मन्यन्ते यत् यद्यपि पपरो इत्यनेन यत् उक्तं तत् केवलं सम्भावना एव तथापि दक्षिणचीनसागरे द्वन्द्वान् तीव्रं कर्तुं चीन-अमेरिका-देशयोः मध्ये द्वन्द्वस्य जोखिमे तीव्रवृद्धिः भवितुम् अर्हति अमेरिकादेशेन अस्य विषयस्य सावधानीपूर्वकं मूल्याङ्कनं कृत्वा तस्य कार्याणां सम्भाव्यपरिणामानां विषये विचारः करणीयः । यदा सीपीसी-केन्द्रीयसमितेः राजनैतिकब्यूरो-सदस्यः, सीपीसी-केन्द्रीयसमितेः विदेशकार्यालयस्य निदेशकः च वाङ्ग यी इत्यनेन अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारस्य सुलिवन् इत्यनेन सह बीजिंगनगरे रणनीतिकसञ्चारस्य नूतनं दौरं कृतम् तदा सः बोधितवान् यत् "संयुक्तः" इति राज्यैः चीनस्य सार्वभौमत्वं प्रादेशिक-अखण्डतां च क्षीणं कर्तुं द्विपक्षीयसन्धिनां बहानारूपेण उपयोगः न कर्तव्यः, फिलिपिन्स्-देशस्य उल्लङ्घनानां अनुमोदनस्य समर्थनं च न कर्तव्यम्” इति ।
'चीनदेशं क्रुद्धं कर्तुं शक्नोति' इति।
"गतसप्ताहे दक्षिणचीनसागरे फिलिपिन्स्-चीनयोः मध्ये समुद्रीय-वायु-सङ्घर्षस्य श्रृङ्खलायाः अनन्तरं अमेरिकी-भारत-प्रशांत-कमाण्डस्य सेनापतिः पपरो इत्यनेन कृताः टिप्पण्याः चीनं क्रुद्धं कर्तुं शक्नुवन्ति इति रायटर्-पत्रिकायाः ​​उक्तं यत् यदा अमेरिकी-सैन्यस्य विषये पृष्टः तदा कदा इति "विवादितजलस्थानेषु" आपूर्तिं परिवहनं कुर्वतां फिलिपिन्स्-जहाजानां कृते अनुरक्षणं प्रदातुं वा इति विचारयन् पपरो अवदत् यत् "परस्पर-रक्षायाः दृष्ट्या द्वयोः सार्वभौम-देशयोः मध्ये कृताः सर्वे विकल्पाः, परस्परं जहाजानां अनुरक्षणं च अस्माकं "सामान्यम् "इदं सर्वथा उचितं विकल्पम् अस्ति रक्षासन्धिस्य परिधिमध्ये द्वयोः देशयोः निकटसङ्घस्य परिधिमध्ये च" इति पश्चात् पपरो अवदत् यत् "अवश्यं परामर्शस्य सन्दर्भे" तथापि अस्य सम्भाव्यकार्यन्वयनस्य विवरणं सः न प्रकटितवान् नियोग। ।
पपरो इत्यस्य “सुझावस्य” विषये फिलिपिन्स्-देशस्य सशस्त्रसेनायाः प्रमुखः ब्राउनर् इत्यनेन अस्मिन् एव कार्यक्रमे दावितं यत् – “फिलिपीन्स-देशस्य सशस्त्रसेनायाः मनोवृत्तिः अस्ति यत् फिलिपिन्स्-देशस्य कानूनानुसारं प्रथमं स्वयमेव अवलम्बितव्यम् सर्वे व्यवहार्यविकल्पाः मार्गाश्च, यदि वयं स्वयमेव कर्तुं शक्नुमः तर्हि वयं तत् करिष्यामः” इति सः अपि अवदत् यत् यदि फिलिपिन्सदेशः स्वयमेव कर्तुं न शक्नोति इति पश्यति तर्हि अन्यविकल्पान् अन्वेषयिष्यति इति। "न केवलं अमेरिकादेशेन सह कार्यं कर्तुं, अपितु अन्यैः समानविचारधारिभिः देशैः सह कार्यं कर्तुं अपि विषयः अस्ति।"
सीबीएस-संस्थायाः कथनमस्ति यत् विवादितदक्षिणचीनसागरे बीजिंग-मनिला-देशयोः मध्ये तीव्रवैरभावस्य सन्दर्भे पपरो-वचनेन ज्ञायते यत् दक्षिणचीनसागरे फिलिपिन्स्-आपूर्ति-जहाजानां अनुरक्षणस्य सम्भावनायाः कृते अमेरिकी-सैन्यं मुक्तम् अस्ति "एतानि टिप्पण्यानि अस्मान् अमेरिकादेशात् बहिः एकस्य शीर्षसैन्यसेनापतिस्य भविष्यस्य कार्याणि विषये विचाराणां दर्शनं ददति, अर्थात् अमेरिकी-नौसेना-जहाजानां चीनीय-नौसेना-जहाजानां च प्रत्यक्ष-सङ्घर्षस्य सम्भावना इति प्रतिवेदने अपि उक्तं यत् ब्राउनर् told paparo अनुशंसितं प्रतिक्रिया सावधानतां ग्रहीतव्यं यतोहि एतत् फिलिपिन्स्-देशस्य कानूनस्य उल्लङ्घनं कर्तुं शक्नोति, तथा च फिलिपिन्स्-संविधानेन विदेशीयसैनिकानाम् देशे सैन्यकार्यक्रमेषु प्रत्यक्षतया भागं ग्रहीतुं निषिद्धम् अस्ति
सैन्यविशेषज्ञः झाङ्ग ज़ुफेङ्गः २८ दिनाङ्के ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे अवदत् यत् पपरो केवलं एतस्य सम्भावनायाः उल्लेखं कृतवान् यत् "अमेरिका-युद्धपोताः दक्षिणचीनसागरे आपूर्ति-मिशनं कर्तुं फिलिपिन्स्-जहाजानां अनुरक्षणं कर्तुं शक्नुवन्ति" परन्तु वास्तविक-कार्यन्वयनस्य अनेकेषां सामना भविष्यति समस्याः । पपरो इत्यनेन दावितं यत् फिलिपिन्स्-देशेन सह परामर्शस्य आवश्यकता वर्तते, यत् वस्तुतः अमेरिका-देशस्य कृते युक्त्या स्थानं त्यजति स्म । परन्तु यदि अमेरिकादेशः वास्तवमेव फिलिपिन्स्-देशस्य जहाजानां अनुरक्षणं कर्तुम् इच्छति तर्हि न केवलं चीन-अमेरिका-देशयोः मध्ये तनावः वर्धयिष्यति, अपितु "गजानां युद्धं भवति, तृणभूमिः च दुःखं प्राप्स्यति" इति अपि भवितुम् अर्हति, फिलिपिन्स्-देशः च तत्र सम्मिलितः भविष्यति
"क्षेत्रीयशान्तिं स्थिरतां च क्षीणं कर्तुं क्षेत्रातिरिक्तशक्तयः केन प्रवर्तन्ते स्म?"
अद्यतनकाले फिलिपिन्स्-देशेन रेनाइ-रीफ्-जियान्बिन्-रीफ्-समीपस्थेषु जलेषु बलात् आक्रमणं कर्तुं तट-रक्षक-जहाजान्, आधिकारिक-जहाजान् इत्यादीनि बहुधा प्रेषितानि, येन बहुवारं कष्टानि उत्पन्नानि चीनदेशस्य तट रक्षकः फिलिपिन्स्-देशस्य जहाजानां विरुद्धं कानूनानुसारं नियन्त्रण-उपायान् करोति । फिलिपिन्स्-पक्षस्य अवसरं स्वीकृत्य उत्तेजनस्य प्रयत्नाः वारं वारं असफलाः अभवन् । फिलिपिन्स् तट रक्षकस्य प्रवक्त्री तलिला २७ दिनाङ्के अवदत् यत् क्षियान्बिन् रीफ् इत्यत्र लंगरं स्थापितं फिलिपिन्स् तट रक्षकस्य जहाजं ९७०१ इदानीं आपूर्तिः न्यूनीकृता अस्ति तथा च सः "गम्भीरस्तरं" प्राप्तवान् यतः यत् जहाजं तस्मै आपूर्तिं प्रदातुम् अर्हति स्म तत् चीनीयजहाजैः अवरुद्धम् आसीत्। तलिला स्वीकृतवती यत् फिलिपिन्स्-तट-रक्षकाणां कृते ९७०१-जहाजस्य पुनः आपूर्तिः “वास्तवमेव कठिनम्” अस्ति । परन्तु सः अवदत् यत्, "यावत् फिलिपिन्स्-तट-रक्षकस्य विषयः अस्ति, तावत् वयं भिन्न-भिन्न-रणनीतिषु कार्यं कुर्मः यत् वयं अद्यापि अस्माकं कर्मचारिभ्यः आवश्यक-सामग्री-प्रदानं कर्तुं समर्थाः स्मः |"
फिलिपिन्स्-देशस्य तथाकथिता “विभिन्न-रणनीतिः” अमेरिका-देशात् साहाय्यं प्राप्तुं वर्तते । फिलिपिन्स्-देशस्य रक्षासचिवः टिओडोरो-इत्यनेन २७ दिनाङ्के संयुक्तराज्यसंस्थायाः फिलिपिन्स्-देशयोः सह-आयोजित-सैन्य-मञ्चे उक्तं यत् “फिलिपिन्स-अमेरिका-देशयोः मध्ये परस्पर-रक्षा-सन्धिषु ‘सशस्त्र-आक्रमणस्य’ व्याख्यायाः व्याप्तिः विस्तारितव्या” इति दक्षिणचीनसागरस्य विवादितजलक्षेत्रे चीनस्य कार्याणि निबध्नन्ति । सः अवदत् यत् सन्धिस्य व्याख्या परिस्थितेः गतिशीलतायाः आधारेण करणीयम् यत् सा "अधिकं लचीलः" भवेत् तथा च फिलिपिन्स्-देशः अमेरिका-देशः च अस्मिन् विषये वार्ताम् कुर्वतः इति अवदत्।
चीनस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् २७ दिनाङ्के अवदत् यत् क्षेत्रे देशाः स्पष्टतया द्रष्टुं शक्नुवन्ति यत् दक्षिणचीनसागरे सम्प्रति कोऽपि उल्लङ्घनानि, उत्तेजनानि च करोति, क्षेत्रीयशान्तिं स्थिरतां च क्षीणं कर्तुं कोऽपि क्षेत्रातिरिक्तबलानाम् आरम्भं करोति। वयं फिलिपिन्स्-देशे व्यक्तिगतकर्मचारिणः आग्रहं कुर्मः यत् ते समस्यायाः मूलस्य सामनां कुर्वन्तु, क्लेशान् उत्तेजयितुं क्षेत्रीयशान्तिं च क्षीणं कर्तुं मार्गेण अधिकं न गच्छन्तु, तथा च सम्यक्-अनुचित-भ्रमणं कृत्वा कष्टस्य रेकिंग्-करणस्य अनाड़ी-नाटकानि निरन्तरं न मञ्चयन्तु | .
जिनानविश्वविद्यालयस्य अन्तर्राष्ट्रीयसम्बन्धविद्यालयस्य उपडीनः फिलिपिन्स्-अध्ययनकेन्द्रस्य निदेशकः च दाई फैन् ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् अमेरिकी-फिलिपिन्स-परस्पर-रक्षा-सन्धि-सम्बद्धे फिलिपिन्स्-देशः स्पष्टतया अमेरिका-देशे अवलम्बितुं आशास्ति यत्... फिलिपिन्स्-देशाय अधिकं समर्थनं प्रदास्यति, अमेरिकादेशः च स्वस्य मित्रराष्ट्रेभ्यः अस्य क्षेत्रस्य समर्थनं प्रदर्शयितुं आशास्ति, परन्तु फिलिपिन्स्-देशेन तत् सहजतया न आकृष्यते ।
झाङ्ग ज़ुफेङ्ग् इत्यनेन उक्तं यत् अमेरिका-फिलिपिन्स-देशयोः मध्ये परस्पर-रक्षा-सन्धिः यदा पक्षद्वयं सशस्त्र-आक्रमणं प्राप्नोति तदा परस्पर-सहायतायाः रूपरेखां अवश्यं प्रददाति, परन्तु तस्य विशिष्टा सामग्री किञ्चित् अस्पष्टतां त्यजति फिलिपिन्स्-देशस्य रक्षासचिवः अवदत् यत् सः समुद्रे टकरावः अथवा लघु-परिमाणस्य घर्षणम् इत्यादीनां केषाञ्चन न्यून-तीव्रता-सङ्घर्षाणां "सशस्त्र-आक्रमणानां" श्रेण्यां समावेशयितुं प्रयत्नरूपेण सन्धि-व्याख्यायाः व्याप्तिम् विस्तारयिष्यति सन्धिः । परन्तु अमेरिकादेशः सन्धिं अस्पष्टं स्थापयितुं रोचते यतः तया अधिका उपक्रमः भवितुं शक्नोति ।
वाशिङ्गटनस्य प्रतिक्रियायाः विषये मनिलादेशः निकटतया ध्यानं ददाति इति सीएनएन-संस्थायाः कथनम् अस्ति । अमेरिकी-अधिकारिणः फिलिपिन्स्-देशस्य रक्षणं करिष्यन्ति इति घोषितवन्तः, अमेरिकी-फिलिप्पिन्-देशस्य परस्पररक्षासन्धिविषये वाशिङ्गटनस्य "दृढप्रतिबद्धतायाः" उपरि बलं दत्तवन्तः । परन्तु अन्यस्मिन् वैश्विकसङ्घर्षे कर्षितुं विशेषतया अमेरिकीराष्ट्रपतिनिर्वाचनस्य पूर्वसंध्यायां अमेरिकादेशस्य हिताय न भवति इति समाचाराः वदन्ति, तथा च वाशिङ्गटनस्य ध्यानं रूस-युक्रेन-सङ्घर्षेण, प्यालेस्टिनी-देशस्य नूतन-परिक्रमेण च पूर्वमेव आकृष्टम् अस्ति -इजरायल संघर्ष। सिङ्गापुरस्य नान्याङ्ग-प्रौद्योगिकी-विश्वविद्यालयस्य एस.
“अमेरिकादेशेन फिलिपिन्स्-देशस्य दुरुपयोगानाम् समर्थनं वा अनुमोदनं वा न कर्तव्यम्”
२७ अगस्ततः २८ अगस्तपर्यन्तं सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो सदस्यः सीपीसी केन्द्रीयसमितेः विदेशकार्यालयस्य निदेशकः वाङ्ग यी इत्यनेन राष्ट्रियसुरक्षाकार्याणां राष्ट्रपतिसहायकेन सुलिवन् इत्यनेन सह रणनीतिकसञ्चारस्य नूतनं दौरं कृतम् संयुक्तराज्यसंस्थायाः, बीजिंगनगरे च निष्कपटं, सारभूतं, रचनात्मकं च चर्चां कृतवान् । वाङ्ग यी इत्यनेन बोधितं यत् चीनदेशः दक्षिणचीनसागरद्वीपेषु स्वस्य प्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च दृढतया रक्षणं करोति, दक्षिणचीनसागरे पक्षानाम् आचरणविषये घोषणायाः गम्भीरताम् प्रभावशीलतां च समर्थयति। अमेरिकादेशेन चीनस्य सार्वभौमत्वं प्रादेशिकअखण्डतां च क्षीणं कर्तुं द्विपक्षीयसन्धिनां बहानारूपेण न उपयोक्तव्या, फिलिपिन्स्-देशस्य उल्लङ्घनानां समर्थनं वा अनुमोदनं वा न कर्तव्यम्
झाङ्ग ज़ुफेङ्ग् इत्यस्य मतं आसीत् यत् अमेरिकादेशः सुलिवन् चीनदेशं गत्वा सामरिकसहकार्यस्य विषये चर्चां कर्तुं प्रेषितवान् तथा च चीनदेशस्य परितः उपद्रवं जनयति एषः एव अमेरिकादेशस्य सामान्यः द्विमुखः उपायः विशेषतः भारत-प्रशांत-रणनीतिं प्रवर्तयितुं अमेरिका-देशः चीन-देशस्य उत्तेजनार्थं स्वस्य मित्रराष्ट्रान् निरन्तरं प्रोत्साहयति । झाङ्ग ज़ुफेङ्ग् इत्यनेन उक्तं यत् यदि चीनदेशः अमेरिका च द्वन्द्वं परिहरितुम् इच्छन्ति तर्हि तस्य मौलिककारणं अस्ति यत् अमेरिकादेशेन उत्तेजनं स्थगयितुं आवश्यकम्। चीन-अमेरिका-सम्बन्धानां कृते अमेरिका-देशः कियन्तः अपि गार्डरेल्-स्थापनस्य दावान् करोति चेदपि, यदि अमेरिका-देशः चीन-देशं अतिशयेन उत्तेजयति तर्हि तया उत्पद्यमानं जडता-गार्डरेल्-मार्गं भग्नं भवितुम् अर्हति
झाङ्ग ज़ुफेङ्ग् इत्यस्य मतं यत् वयं फिलिपिन्स्-देशस्य कार्याणां सक्रियरूपेण प्रतिक्रियां दास्यामः। यदि फिलिपिन्सदेशः एकं पदं अग्रे गच्छति तर्हि वयं तस्य उत्तेजनस्य सफलतां न प्राप्नुमः, किं पुनः लाभं लप्स्यते।
फिलिपिन्स्-देशस्य पूर्वसूचनामन्त्री तिग्लाओ-इत्यनेन २८ दिनाङ्के मनिला-टाइम्स्-पत्रिकायां लेखः लिखितः यत् बाइडेन्-प्रशासनेन अमेरिकी-फिलिपीन्स-परस्पर-रक्षा-सन्धिषु “दृढप्रतिबद्धता” इति दावितं, परन्तु एतानि केवलं शून्यप्रतिज्ञाः एव आसन् लेखे उक्तं यत् अकिनो तृतीयसर्वकारः मार्कोस् सर्वकारः वा न अवगच्छत् यत् अमेरिकादेशः तान् कठपुतली इव क्रीडति स्म । गतसप्ताहे (फिलिपिन्स्-चीन-देशः) त्रयः टकरावाः "लज्जाजनकं वास्तविकतां" दर्शितवन्तः - मार्कोस्-सर्वकारेण वस्तुतः अस्य क्षेत्रस्य नियन्त्रणं पूर्णतया नष्टम् अस्ति, तथा च अमेरिकादेशः तत् कर्तुं "अशक्तः" अस्ति
सीएनएन इत्यनेन सिङ्गापुरस्य विद्वान् जू रुइलिन् इत्यस्य उद्धृत्य उक्तं यत्, "मनिला-देशस्य कृते एषः उच्च-जोखिम-क्रीडा अस्ति...मार्कोस् निःसंदेहं गम्भीर-कष्टे अस्ति, प्रतिवेदनानुसारं २०२२ तमे वर्षे कार्यभारं स्वीकृत्य मार्कोस् इत्यनेन सुदृढं कृतम् अस्ति the philippines is aligned with संयुक्तराज्यसंस्थायां दक्षिणचीनसागरे चीनस्य दावान् अधिकाधिकं चुनौतीं ददाति। स्टैन्फोर्डविश्वविद्यालये अन्तर्राष्ट्रीयसुरक्षाविषयेषु विद्वान् पावेल् इत्यनेन उक्तं यत् मनिलादेशः अमेरिका इत्यादीनां केषाञ्चन पाश्चात्यदेशानां समर्थनं प्राप्तवान्, परन्तु बीजिंगदेशेन "चीनदेशे (सार्वभौमत्वस्य रक्षणार्थं) क्षमता, दृढनिश्चयः च नास्ति" इति
फिलिपिन्सदेशे ग्लोबल टाइम्स् विशेषसम्वादकः प्रशंसकप्रशंसकः ग्लोबल टाइम्सस्य संवाददाता डिंग याझी ग्लोबल टाइम्स् विशेषसंवाददाता वाङ्ग यी
प्रतिवेदन/प्रतिक्रिया