समाचारं

रूस-युक्रेन-देशयोः स्थितिः, नवीनतमाः घटनाः!

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसः परमाणुविद्युत्संस्थानस्य समीपे रॉकेट् सुरक्षिततया निष्कासयति, युक्रेनदेशस्य अनेकस्थानेषु अस्थायीविद्युत्कटनम्
रूसीराष्ट्ररक्षकदलेन २८ दिनाङ्के उक्तं यत् कुर्स्क् परमाणुविद्युत्संस्थानस्य समीपे अविस्फोटितः क्लस्टररॉकेटः आविष्कृतः, सुरक्षितरूपेण च निष्कासितः। तस्मिन् दिने युक्रेनदेशे अनेकेषु स्थानेषु अस्थायीविद्युत्कटनं कार्यान्वितम् ।
रूसीराष्ट्ररक्षकजालस्थले २८ तमे दिनाङ्के प्रकाशितवार्तानुसारं रूसीराष्ट्ररक्षकदलेन कुर्स्कपरमाणुविद्युत्संस्थानात् ५ किलोमीटर् दूरे युक्रेनसेनाद्वारा प्रक्षेपितं "हैमास्" रॉकेटं ज्ञात्वा सुरक्षिततया नष्टं कृतम् १८० अविस्फोटिताः बम्बलेटाः ।
मध्यपश्चिमरूसदेशस्य किरोव्-प्रान्तस्य उपरि २८ दिनाङ्के युक्रेन-देशस्य ड्रोन्-यानैः आक्रमणं कृतम् । किरोवक्षेत्रस्य गवर्नर् सोकोलोवः तस्मिन् दिने सामाजिकमाध्यमेषु अवदत् यत् तस्मिन् दिने राज्यस्य कोटेल्निच्-नगरे युक्रेन-ड्रोन्-इत्यनेन आक्रमणं कृतम्, अन्ये त्रीणि ड्रोन्-इत्येतत् स्थानीयक्षेत्रे पतित्वा अग्निप्रकोपः अभवत्
रूसस्य रक्षामन्त्रालयेन २८ तमे दिनाङ्के प्रकाशितेन भिडियोमध्ये ज्ञातं यत् रूसीसेना युक्रेनदेशस्य सुमी ओब्लास्ट् इत्यत्र एकं हैङ्गरं विस्फोटितवती यस्मिन् युक्रेनसेनायाः "हैमास्" बहुविधाः रॉकेटप्रक्षेपकाः, रॉकेट् इत्यादयः आसन् रूसस्य रक्षामन्त्रालयेन अपि तस्मिन् दिने पूर्वमेव ज्ञापितं यत् रूसीवायुरक्षाप्रणालीभिः गतरात्रौ वोरोनेज्-रोस्टोव्-प्रदेशयोः उपरि कुलम् १२ युक्रेन-ड्रोन्-विमानानि पातितानि। रोस्तोवक्षेत्रस्य राज्यपालः गोलुबेवः पुष्टिं कृतवान् यत् राज्यस्य एकस्मिन् ईंधननिक्षेपे ड्रोन्-आक्रमणेन अग्निः प्रज्वलितः।
युक्रेनदेशस्य राज्यविद्युत्कम्पनी २८ दिनाङ्के सूचनां जारीकृतवती यत् २६ तमे दिनाङ्के रूसस्य बृहत्परिमाणेन वायुप्रहारस्य कारणात् यूक्रेनदेशस्य कीव्, ओडेसा, द्नेप्रोपेट्रोव्स्क् इत्यादिषु स्थानेषु प्रातः ९ वादनतः ११ वादनपर्यन्तं अस्थायीविद्युत्कटनं कार्यान्वितं भविष्यति २८ तमे दिनाङ्के ।
२८ तमे दिनाङ्के युक्रेनदेशस्य इन्टरफैक्स-समाचार-संस्थायाः "युक्रेन-प्राव्दा" इत्यादिभिः माध्यमैः उक्तं यत्, युक्रेन-सेना रूसस्य रोस्तोव-ओब्लास्ट्-नगरस्य तैल-आगारस्य उपरि २८ दिनाङ्के ड्रोन्-आक्रमणं कृतवती, तस्य सामान्यगुप्तचरसेवायाः स्रोतांसि उद्धृत्य... राष्ट्ररक्षामन्त्रालयस्य युक्रेनसेनायाः विशेषबलस्य च आक्रमणम्। समाचारानुसारं तैलनिक्षेपः रूसीसैन्य-औद्योगिकसङ्कुलस्य भागः अस्ति, रूसीसेनायाः समर्थनं च ददाति ।
युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन २८ तमे दिनाङ्के प्रतिवेदनं प्रकाशितं यत् गतदिने युक्रेन-रूसयोः मध्ये कुलम् १८४ युद्धानि अभवन्, केवलं पोक्रोव्स्क्-नगरस्य दिशि ५५ द्वन्द्वाः अभवन् तदतिरिक्तं कुपियान्स्क्-टोलेत्स्क्-नगरयोः दिशि अपि रूसीसेना सक्रियः अस्ति ।
स्रोतः - सिन्हुआ न्यूज एजेन्सी
प्रतिवेदन/प्रतिक्रिया