समाचारं

यदा अहं जागरितवान् तदा चीनदेशस्य त्रयः क्रीडकाः यूएस ओपन-क्रीडायाः शीर्ष-३२ मध्ये प्राप्तवन्तः!

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूएस ओपनस्य तृतीयपरिक्रमे गन्तुं हस्तं मिलित्वा झेङ्ग् किन्वेन्, वाङ्ग याफन्, शाङ्ग जिन्चेङ्ग् च सर्वे परीक्षां उत्तीर्णाः अभवन्

२० तमे दिनाङ्के प्रातःकाले बीजिंगसमये यू.एस.टेनिस् ओपन इत्यस्मिन् महिलानां एकलस्य द्वितीयपरिक्रमे ७ क्रमाङ्कस्य बीजयुक्तः चीनीयः खिलाडी झेङ्ग किन्वेन् रूसीक्रीडिका एरिका आन्द्रेवा इत्यस्याः २-१ इति स्कोरेन पराजय्य सफलतया शीर्षस्थानं प्राप्तवान् ३२. २ घण्टा २८ मिनिट् यावत् स्पर्धायाः अनन्तरं झेङ्ग किन्वेन् प्रथमं सेट् हारयित्वा आन्द्रेवा ६-७, ६-१, ६-२ इति स्कोरेन पराजितवान्, सफलतया च उन्नतवान् झेङ्ग किन्वेन् इत्यनेन सम्पूर्णे क्रीडने कुलम् २० ऐस्-सेवाः कृताः, आन्द्रेवा-इत्यस्य तु केवलं २ एव आसन् । प्रथमद्वयपरिक्रमं जित्वा झेङ्ग किन्वेन् २१५,००० अमेरिकीडॉलर् (१५३ मिलियन युआन् अधिकं) बोनस् प्राप्तुं शक्नोति । अग्रिमे दौरस्य मध्ये झेङ्ग किन्वेन् जर्मनीदेशस्य खिलाडी जुल्स नीमेयर इत्यस्य सामना करिष्यति।

प्रथमे सेट् मध्ये आन्द्रेवा द्वितीयक्रीडायां २-० इति स्कोरेन सर्व् भङ्गं कृत्वा अग्रतां प्राप्तवान् । षष्ठे क्रीडने आन्द्रेवा पुनः ४-२ इति स्कोरेन सर्व् भङ्गं कृतवान्, ततः ७ तमे क्रीडायां चतुर्भिः ऋजुभिः अंकैः पुनः सेवां भङ्गं कृतवान् । ततः तौ द्वौ परिपालितौ ६-६ तुल्यकालिकरूपेण सुचारुतया सेवते। टाईब्रेकर्-क्रीडायां आन्द्रेवा ७-३ इति स्कोरेन विजयं प्राप्य झेङ्ग् किन्वेन् १-० इति स्कोरेन अग्रतां प्राप्तवान् ।

द्वितीयसेट् मध्ये द्वयोः खिलाडयोः प्रत्येकं १-१ इति क्रमेण सर्विसं निर्वाहितवान् ततः झेङ्ग् किन्वेन् इत्यनेन क्रमशः पञ्च क्रीडाः जित्वा सहजतया ६-१ इति स्कोरेन विजयः प्राप्तः, येन क्रीडां निर्णायकसेट् मध्ये कर्षितम्। तृतीये निर्णायकसेट् मध्ये झेङ्ग किन्वेन् १-० इति सेव् भङ्गं कृत्वा अग्रतां प्राप्तवान् । द्वितीयक्रीडायां झेङ्ग किन्वेन् द्वौ ऐस् मारितवान् ततः २-० इति स्कोरेन सर्व् धारितवान् । अन्तिमे ८ तमे क्रीडायां झेङ्ग् किन्वेन् इत्यनेन सेवां कृत्वा ६-२ इति स्कोरेन २-१ इति स्कोरेन विपर्ययः कृतः ।

अन्यः चीनदेशीयः खिलाडी वाङ्ग याफन् फ्रांसीसीक्रीडकं पैरीं ऋजुसेट्-मध्ये पराजितः भूत्वा यूएस ओपन-महिला-एकल-क्रीडायाः शीर्ष-३२ मध्ये प्रविष्टवान् । द्वयोः सेट्योः स्कोरः आसीत् : प्रथमे सेट् मध्ये वाङ्ग याफन् प्रतिद्वन्द्वी अण्डं दत्तवान् । वाङ्ग याफनस्य करियरस्य प्रथमवारं सः यूएस ओपन-क्रीडायाः शीर्ष-३२ मध्ये प्राप्तवान्, तस्य करियर-क्रीडायां द्वितीयवारं च ग्राण्ड्-स्लैम्-क्रीडायाः शीर्ष-३२ मध्ये प्राप्तवान् वाङ्ग याफन् अग्रिमे दौरस्य अजरेन्का-ब्रेल्-योः मध्ये विजेतायाः सामना करिष्यति ।

यूएस ओपन पुरुष एकलक्रीडायाः द्वितीयपरिक्रमे चीनीयः किशोरः शाङ्ग जुन्चेङ्गः उत्तमं प्रदर्शनं कृतवान् सः बाएना इत्यस्य ऋजुसेट्-क्रीडायां पराजयं कृत्वा यूएस ओपन-पुरुष-एकल-क्रीडायाः शीर्ष-३२ मध्ये प्रविष्टवान् । सेट् त्रयेषु स्कोरः आसीत् : ६-२, ६-३, ७-६(२) । अस्य करियरस्य प्रथमवारं शाङ्ग जुन्चेङ्गः यूएस ओपन-क्रीडायां पुरुषाणां एकल-क्रीडासु शीर्ष-३२-क्रीडासु अपि प्राप्तवान् समयः अस्मिन् वर्षे आस्ट्रेलिया-ओपन-क्रीडायाः आसीत् । शाङ्ग जुन्चेङ्गः अग्रिमे दौरस्य रुड्-फ्रांस्-देशस्य दिग्गज-मोन्फिल्स्-योः मध्ये विजेतायाः सामना करिष्यति ।