समाचारं

कोरिया-माध्यमाः : कोरिया-जनरेशन-जेड्-कार्यालयस्य कर्मचारिणां मध्ये ८०% जनाः एआइ-संस्थायाः सहायतां प्राप्तुम् इच्छन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] दक्षिणकोरियादेशस्य चोसुन् इल्बो इत्यस्य २७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं दक्षिणकोरियादेशस्य जेनरेशन जेड् (१८-२७ वर्षाणि) कार्यालयकर्मचारिणां मध्ये १० जनानां मध्ये ८ जनाः प्रथमं कार्ये कष्टानि अनुभवन्ति कृत्रिमबुद्धेः (ai) सहायतां याचयन्तु। दक्षिणकोरियादेशे जेनरेशन जेड् कार्यालयकर्मचारिणां अनुपातः ये एआइ-सहायतां प्राप्तुं प्राथमिकताम् अददात्, ते पश्चिम-यूरोपस्य विकसितदेशेषु अपेक्षया प्रायः २०% अधिकः अस्ति

२७ तमे दिनाङ्के प्रासंगिक-उद्योग-वार्तानुसारं सैमसंग-इलेक्ट्रॉनिक्स-संस्थायाः अद्यैव दक्षिणकोरिया, अमेरिका, यूनाइटेड् किङ्ग्डम्, फ्रान्स्, जर्मनी च इति पञ्चसु देशेषु ५,०४८ जेनरेशन जेड् कार्यालयकर्मचारिणां मध्ये प्रश्नावली सर्वेक्षणं कृतम् परिणामेषु ज्ञायते यत् यदा कार्ये साहाय्यस्य आवश्यकता भवति तदा कोरियादेशस्य ८०% उत्तरदातारः एआइ इत्यस्मै प्रथमा प्राथमिकताम् ददति, तदनन्तरं जर्मनी (६१%), यूनाइटेड् किङ्ग्डम् (५९%), अमेरिका (५६%), फ्रान्स (५५%) च । ). दक्षिणकोरियादेशस्य ८०% उत्तरदातानां मतं यत् एआइ उत्तमव्यापारसमाधानं दातुं शक्नोति, यत् अन्यदेशेषु प्रतिक्रियाणां (५०% तः ६०%) तीव्रविपरीतम् अस्ति

अस्मिन् सर्वेक्षणे भागं गृहीतवन्तः १,०२१ कोरियादेशिनः आसन् यदा एआइ-प्रयोगः कथं करणीयः इति पृष्टे तदा ४६% उत्तरदातारः अवदन् यत् ते एआइ-इत्यस्य उपयोगं "दीर्घदस्तावेजानां वा समागमसाराणां वा" संसाधनार्थं करिष्यन्ति, तदनन्तरं "पाठं दृश्यसामग्री च जनयिष्यन्ति" ” ( ३७%) तथा “सूचनायाः अन्वेषणं सृजनात्मकप्रेरणायाः अन्वेषणं च” (४६%) इत्यादयः । सैमसंग इलेक्ट्रॉनिक्स इत्यनेन विश्लेषितं यत् दक्षिणकोरियादेशे उद्यमैः एआइ इत्यस्य उपयोगः तुल्यकालिकरूपेण लोकप्रियः अभवत्, तथा च जेनरेशन जेड् जनरेटिव् एआइ इत्यस्य लोकप्रियतां अधिकं वर्धयितुं महत्त्वपूर्णं चालकशक्तिः अस्ति (हान वेन्) २.