समाचारं

ओपनएआइ १०० अरब डॉलरात् अधिकं मूल्याङ्कनं कृत्वा वित्तपोषणस्य नूतनं दौरं सम्पन्नं कर्तुं समीपे अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ओपनएआई सीईओ अल्टमैन

ifeng.com technology news बीजिंगसमये अगस्तमासस्य २९ दिनाङ्के ब्लूमबर्ग्-अनुसारं विषये परिचिताः जनाः अवदन् यत् ओपनएआइ वित्तपोषणस्य नूतनं दौरं सम्पन्नं कर्तुं समीपे अस्ति, यस्य नेतृत्वं thrive capital अस्ति, यस्य मूल्याङ्कनं १०० अरब अमेरिकी-डॉलर्-अधिकं भवति

विषये परिचिताः जनाः अवदन् यत् वित्तपोषणस्य अस्मिन् दौरे क्षिंगशेङ्ग् कैपिटल ओपनएआइ इत्यस्मिन् प्रायः १ अरब अमेरिकीडॉलर् निवेशं करिष्यति। ओपनएआइ इत्यस्य प्रमुखः भागधारकः माइक्रोसॉफ्ट इत्यपि निवेशे भागं गृह्णीयात् इति अपेक्षा अस्ति । openai न्यूनातिन्यूनं दिसम्बरमासात् आरभ्य अस्य वित्तपोषणस्य दौरस्य प्रारम्भिकचरणस्य वार्तायां अस्ति, यत् $100 अरब डॉलरं वा अधिकं मूल्याङ्कनं कृत्वा पूंजीसंग्रहं कर्तुं आशास्ति।

openai cfo sarah friar इत्यनेन बुधवासरे ज्ञापनपत्रे कर्मचारिभ्यः उक्तं यत् कम्पनी नूतनं वित्तपोषणं याचते परन्तु विवरणं न प्रकटितवती। फ्रायर् इत्यनेन उक्तं यत् एतस्य वित्तपोषणस्य दौरस्य उपयोगः कम्पनीयाः कम्प्यूटिंग्-शक्ति-आदि-सञ्चालन-व्ययस्य आवश्यकतानां समर्थनाय भविष्यति । सा अपि कर्मचारिभ्यः अवदत् यत् अस्मिन् वर्षे अन्ते कम्पनी निविदाप्रस्तावं दातुं योजनां करोति यस्मिन् कर्मचारिणः स्वस्य केचन भागाः विक्रेतुं शक्नुवन्ति। सा अपि अवदत् यत् ताः चर्चाः अद्यापि प्रारम्भिकपदे एव सन्ति, विशिष्टविवरणानि अद्यापि निर्धारितानि न सन्ति।

वित्तपोषणस्य एषः दौरः openai इत्येतत् विश्वस्य बहुमूल्यं उद्यम-समर्थित-स्टार्टअप-संस्थासु अन्यतमं करिष्यति, यत् जननात्मक-कृत्रिम-बुद्धि-सॉफ्टवेयरस्य वर्धमानं माङ्गं प्रकाशयिष्यति |. (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।