समाचारं

ली ऑटो इत्यस्य प्रदर्शनं अपेक्षायाः न्यूनं भवति, चीनस्य विद्युत्वाहनानां तीव्रप्रतिस्पर्धा लाभं निपीडयति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २८ दिनाङ्के ली ऑटो इत्यनेन द्वितीयत्रिमासे वित्तीयप्रतिवेदनं घोषितम् ।

वित्तीयप्रतिवेदने टिप्पणीं कुर्वन् ब्लूमबर्ग् इत्यनेन उक्तं यत् विक्रयस्य पुनरुत्थानस्य अभावेऽपि लाभः विश्लेषकाणां अपेक्षाभ्यः न्यूनः अभवत्, तथा च सर्वत्र मूल्यकटनेन लाभस्य उपरि दबावः उत्पन्नः

वित्तीयप्रतिवेदने ज्ञायते यत् जूनमासपर्यन्तं त्रयः मासाः ली ऑटो इत्यनेन १.१ अरब युआन् (१५४.४ मिलियन अमेरिकी डॉलरस्य बराबरम्) शुद्धलाभः प्राप्तः, यत् ब्लूमबर्ग् सर्वेक्षणैः पूर्वानुमानितस्य १.८२ अरब युआन् इत्यस्य औसतात् न्यूनम् आसीत् अस्य शुद्धलाभः वर्षे वर्षे ५२.३% न्यूनः अभवत् ।

ली ऑटो इत्यनेन उक्तं यत् तस्य कुलराजस्वं वर्षे वर्षे १०.६% वर्धमानं ३१.७ अरब युआन् यावत् अभवत्, मूलतः तस्मिन् एव काले १०८,५८१ वाहनानि वितरितानि

कम्पनी अपेक्षां करोति यत् सेप्टेम्बरमासपर्यन्तं त्रयः मासाः यावत् १५५,००० वाहनानां वितरणं भविष्यति, यत् विश्लेषकाणां १३७,७२५ वाहनानां अनुमानात् अधिकम् अस्ति । ली ऑटो इत्यनेन उक्तं यत् तस्य राजस्वं ४२.२ अरब युआन् यावत् भविष्यति, यदा तु विपण्यस्य अनुमानं प्रायः ३९.७ अरब युआन् यावत् अस्ति।

ली ऑटो इत्यस्य एल-श्रृङ्खला-विस्तारित-परिधि-विद्युत्-वाहनानि विक्रय-वृद्धेः मुख्य-चालकाः सन्ति । श्रृङ्खलायां लघुतमं सस्तीतमं च क्रीडा-उपयोगितावाहनं l6 एप्रिल-मासे प्रक्षेपणात् आरभ्य उपभोक्तृभिः लोकप्रियम् अस्ति, जून-जुलाई-मासयोः विक्रयः २०,००० यूनिट्-अधिकः अभवत्

ली ऑटो इत्यस्य मुख्यवित्तीयपदाधिकारी ली टाई इत्यनेन घोषणायाम् उक्तं यत् यथा यथा ली ली एल६ इत्यस्य उत्पादनं स्थिरं भवति तथा च व्ययस्य न्यूनीकरणस्य दक्षतासुधारस्य च उपायाः प्रभावी भवन्ति तथा तथा वर्षस्य उत्तरार्धे लाभस्य मार्जिनस्य नकदप्रवाहस्य च वृद्धिः भविष्यति इति अपेक्षा अस्ति . "अस्माकं मूल्यसंरचनायाः अनुकूलनं कुर्वन्तः वयं स्थिरव्यापारवृद्धिं प्रवर्धयितुं प्रौद्योगिक्यां उत्पादनवीनीकरणे च दृढतया निवेशं करिष्यामः।"

परन्तु आदर्शस्य प्रथमं शुद्धं विद्युत् बहुउद्देशीयं वाहनं यस्य आरम्भमूल्यं ५,००,००० युआन् इत्यस्मात् अधिकं भवति, तस्य प्रदर्शनं मार्चमासे विमोचनस्य अनन्तरं दुर्बलं जातम्, येन कम्पनी मॉडलस्य विक्रयलक्ष्यं न्यूनीकृत्य मूलप्रयोक्तृषु ध्यानं दत्तवती

कम्पनी इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु ८,००,००० वाहनानां वार्षिकलक्ष्यस्य प्रायः ३०% भागं एव प्राप्तवती इति कारणतः वर्षस्य शेषं यावत् विक्रयं वर्धयितुं प्रयतते। घरेलुमाध्यमेषु ज्ञातं यत् मध्यमप्रदर्शनस्य कारणात् ली ऑटो इत्यनेन आन्तरिकरूपेण तीव्रप्रतिस्पर्धायाः प्रबलप्रतिरोधस्य सामना कृतः, कम्पनी एप्रिलमासे सर्वेषां उत्पादानाम् खुदरामूल्यानि अपि न्यूनीकृतवती