समाचारं

अपमानजनकं मानहानिकारकं च टिप्पण्यानि प्राप्य byd औपचारिकरूपेण मुकदमान् करिष्यति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २८ दिनाङ्के "byd news anti-counterfeiting office" इत्यनेन weibo इत्यत्र प्रकाशितं यत् कम्पनी निकटभविष्यत्काले "xiao yu does not understand cars" तथा "hulang talks cars" इत्यादीनां स्व-माध्यम-खातानां विरुद्धं औपचारिकरूपेण मुकदमान् आरभेत विशिष्टा स्थितिः अस्ति : १.

1. स्वमाध्यमेन "xiao yu does not understand cars" इत्यनेन byd तथा fangbao ब्राण्ड् इत्येतयोः प्रतिष्ठायाः निन्दां कर्तुं स्वस्य विडियोमध्ये असत्यं अपमानजनकं च टिप्पणं प्रकाशितम्।

2. स्व-माध्यमेन "टाइगर वुल्फ टॉक्स् कार्स्" तथा जियांग् इत्यनेन byd इत्यस्य विरुद्धं अपमानजनकं निन्दनीयं च टिप्पणं बहुषु मञ्चेषु स्थापितं, स्पष्टव्यक्तिगतदुर्भावना सह।

byd इत्यनेन उक्तं यत् कम्पनी कानूनीमाध्यमेन स्वस्य वैधाधिकारस्य हितस्य च रक्षणं निरन्तरं करिष्यति।

२८ अगस्तदिनाङ्के सायं नूतनशक्तिवाहनानां नेता byd इत्यनेन स्वस्य अर्धवर्षीयप्रदर्शनस्य "रिपोर्ट् कार्ड्" समर्पितं ।

byd co., ltd. (01211.hk) इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये घोषितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे अस्य समूहस्य राजस्वं प्रायः ३०१.१२७ अरब युआन् प्राप्तम्, यत् वर्षे वर्षे १५.७६% वृद्धिः अभवत्

तेषु वाहनस्य, वाहनसम्बद्धानां उत्पादानाम् अन्योत्पादानाम् व्यवसायात् राजस्वं प्रायः २२८.३१७ अरब युआन् आसीत्, यत् मोबाईलफोनस्य भागानां, संयोजनस्य, अन्योत्पादव्यापारस्य च वर्षे वर्षे ९.३३% वृद्धिः अभवत् अरब युआन्, वर्षे वर्षे ४२.४५% वृद्धिः ।

वर्षस्य प्रथमार्धे कम्पनीयाः स्वामिनः कृते लाभः १३.६३१ अरब युआन् आसीत्, प्रतिशेयरं वर्षे वर्षे २४.४४% आर्जनं ४.६८ युआन् आसीत्;

चित्रस्य स्रोतः : मिजिंग-सञ्चारकस्य कोङ्ग् जेसी इत्यस्य छायाचित्रम्

घोषणा दर्शयति यत् प्रतिवेदनकालस्य कालखण्डे मुख्यतया नूतन ऊर्जावाहनव्यापारस्य तथा मोबाईलफोनभागानाम्, विधानसभाव्यापारस्य च वृद्धेः कारणेन byd इत्यस्य परिचालनआयः वर्धितः। मूलकम्पनीयाः इक्विटीधारकाणां कृते लाभः गतवर्षस्य समानकालस्य तुलने २४.४४% वर्धितः, मुख्यतया नूतन ऊर्जावाहनव्यापारस्य वृद्धेः कारणात्

सकललाभस्य दृष्ट्या २०२४ तमस्य वर्षस्य प्रथमार्धे बी.वाई.डी . घोषणया ज्ञातं यत् कम्पनीयाः सकललाभमार्जिनस्य वृद्धिः मुख्यतया नूतनऊर्जावाहनव्यापारस्य वृद्ध्या अभवत् ।

सार्वजनिकदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे byd इत्यस्य सञ्चितविक्रयः १६.१३ मिलियनवाहनानां यावत् अभवत्, यत् वर्षे वर्षे २८.४६% वृद्धिः अभवत् ।

तेषु शुद्धविद्युत्वाहनानां विक्रयमात्रा ७२६,२०० यूनिट् आसीत्, वर्षे वर्षे १७.७३% वृद्धिः अभवत्;

विदेशविपण्यस्य दृष्ट्या byd इत्यनेन वर्षस्य प्रथमार्धे कुलम् २०३,००० वाहनानि निर्यातितानि, यत् वर्षे वर्षे १७३.८% वृद्धिः अभवत् ।

चित्रस्य स्रोतः : एवरी जर्नल् इत्यस्य संवाददाता वाङ्ग यान् इत्यस्य छायाचित्रम्