समाचारं

अमेरिकनप्रौद्योगिकी, प्रमुखाः आपत्कालाः

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः तरङ्गः न समाप्तः, अन्यः तरङ्गः उदयति!

यथा एन्विडिया इत्यनेन अमेरिकी-प्रौद्योगिकी-सञ्चयस्य तीव्र-क्षयः आरब्धः, तथैव अन्यः विवादः अपि आरब्धः । कृत्रिमबुद्धेः नियमनार्थं कैलिफोर्निया-देशस्य प्रयत्नाः टेक्-समुदाये गहनविभाजनं जनयन्ति । कैलिफोर्निया-देशस्य नूतन-विधेयकेन एआइ-विकासकाः मॉडल्-विकासात् पूर्वं कतिपयानां नियमानाम् अनुसरणं कर्तुं प्रवृत्ताः भविष्यन्ति । एतत् विधेयकं राज्यस्य सिनेट्-समित्या पारितम् अस्ति तथा च राज्यस्य विधानसभायाः कृते अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं समयः अस्ति यत् एतत् विधेयकं अनुमोदयितुं ततः गवर्नर् गेविन् न्यूसम इत्यस्मै प्रेषयितुं शक्नोति।

केचन एतत् एकराज्यस्य अतिप्रसारं दमनं कर्तुं प्रयत्नं कृतवन्तः, अन्ये तु विधेयकस्य समर्थनं कृतवन्तः । अधुना यावत् कृत्रिमबुद्धिविषये अमेरिकीविधानम् अद्यापि राज्यस्तरस्य अस्ति, अमेरिकीकाङ्ग्रेसपक्षेण च कार्यवाही न कृता । परन्तु यतः यूरोपीयनियामकाः एआइ-विधाने अग्रणीः अभवन्, अतः अमेरिकी-काङ्ग्रेस-पक्षतः अपि कार्यवाही अपेक्षिता अस्ति ।

उल्लेखनीयं यत् एनवीडिया इत्यस्य त्रैमासिक-उपार्जन-रिपोर्ट्-पश्चात् तस्य स्टॉक-मूल्यं घण्टानां अनन्तरं प्रायः ७% न्यूनीकृतम्, तस्य विपण्यमूल्यं २०० अरब अमेरिकी-डॉलर्-रूप्यकेण वाष्पितम् अभवत्, नास्डैक-वायदा-मूल्ये च प्रायः १% न्यूनता अभवत् अमेरिकीप्रौद्योगिक्याः भण्डाराः सामान्यतया दबावे आसन् । ब्रॉडकॉम्, एड्वान्स्ड् माइक्रो डिवाइसेस् इत्येतयोः शेयर्स् इत्येतयोः द्वयोः अपि प्रायः २% न्यूनता अभवत् । माइक्रोसॉफ्ट, अमेजन इत्येतयोः द्वयोः अपि प्रायः १% न्यूनता अभवत् । कृत्रिमबुद्धेः "बृहत् राक्षससमूहः" सुपर माइक्रो कम्प्यूटर् सत्रस्य कालखण्डे २६% पतितः ।

तदतिरिक्तं एनवीडिया इत्यनेन प्रभावितः सीपीओ अवधारणायाः स्टॉक्स् उद्घाटने ९% अधिकं न्यूनः, झोङ्गजी ज़ुचुआङ्ग् ८% अधिकं, तियानफु कम्युनिकेशन्स् ७% अधिकं न्यूनः, शेन्ग्यी इलेक्ट्रॉनिक्स, मिंगपु ऑप्टो-मैग्नेटिक, च न्यूनीभूतः । ताइचेन्गुआङ्ग, गुआंगक्सुन टेक्नोलॉजी, हुआगोङ्ग टेक्नोलॉजी इत्यादयः अपि तस्य अनुसरणं कृतवन्तः ।

कैलिफोर्निया क्रिया

२०२२ तमस्य वर्षस्य उत्तरार्धात् आरभ्य कृत्रिमबुद्धेः सहसा उदयः भविष्यति । तत्सह क्रमेण कृत्रिमबुद्धेः पर्यवेक्षणं सुदृढं जातम् ।

रायटर्-पत्रिकायाः ​​अनुसारं कैलिफोर्निया-सभायाः "सीमा-कृत्रिम-बुद्धि-प्रतिरूपाणां कृते सुरक्षा-नवीनता" (sb 1047) इति पारितम् । अयं विधेयकः अमेरिकादेशस्य प्रथमेषु प्रमुखेषु कृत्रिमबुद्धिविनियमेषु अन्यतमः अस्ति । विधेयकेन कैलिफोर्निया-देशे कार्यं कुर्वतीनां कृत्रिम-गुप्तचर-कम्पनीनां कृते जटिल-अन्तर्निहित-माडल-प्रशिक्षणात् पूर्वं सावधानतायाः श्रृङ्खलां स्वीकुर्वीत इति अपेक्षा अस्ति । एतेषु एकं प्रतिरूपं शीघ्रं पूर्णतया च निरुद्धं कर्तुं क्षमता, प्रतिरूपं “असुरक्षितप्रशिक्षणोत्तरसंशोधनात्” सुरक्षितं भवति इति सुनिश्चितं कर्तुं, तथा च परीक्षणप्रक्रियाः निर्वाहयितुं यत् आदर्शः अथवा तस्य व्युत्पन्नाः “गम्भीरस्य कारणं वा योगदानं वा विशेषतया प्रवणाः सन्ति वा इति आकलनं कर्तुं हानि।"

विधेयकस्य अन्तः कोऽपि आपराधिकदण्डः नास्ति, परन्तु महान्यायवादी यावत् हानिः न भवति तावत् नागरिकदण्डं प्राप्तुं न शक्नोति; विक्रेतृणां कृते अधिनियमस्य अनुपालनस्य कानूनी मानकं सुरक्षायाः "उचित-आश्वासनानि" प्रदातुं "उचित-सावधानी" ग्रहीतुं निम्न-स्तरं प्रति स्थानान्तरितम् अस्ति यदि मुक्त-स्रोत-विकासकाः विद्यमानस्य प्रतिरूपस्य सूक्ष्म-समायोजनाय $10 मिलियन-तः न्यूनं व्यययन्ति, तर्हि ते सन्ति "विकासकः" इति न मन्यते, उत्तरदायित्वं मूलविकासकस्य उपरि पतति;

विधेयकस्य प्रमुखलेखकः सिनेटर स्कॉट् वीनर् इत्यनेन उक्तं यत् एसबी १०४७ अतीव उचितं विधेयकं यत् बृहत् कृत्रिमबुद्धिप्रयोगशालाभिः यत् प्रतिज्ञातं तत् कर्तुं आवश्यकं भवति: स्वस्य बृहत्-परिमाणस्य कृत्रिमबुद्धेः परीक्षणं कुर्वन्तु यत् अस्मिन् मॉडले विनाशकारी सुरक्षाजोखिमाः सन्ति वा इति। “अस्माभिः वर्षभरि अस्य विधेयकस्य परिष्कारः, सुधारः च कर्तुं मुक्तस्रोत-अभिभाषकैः, एन्थ्रोपिक् (कृत्रिम-बुद्धि-कम्पनी) इत्यादिभिः संस्थाभिः सह परिश्रमं कृतम् अस्ति ।

प्रमुख असहमति

एन्थ्रोपिक् इत्यनेन विधेयकस्य सावधानीपूर्वकं समर्थनं प्रकटितम्, यदा तु ओपनएआइ इत्यनेन तस्य विरोधः कृतः यत् एतत् "नवीनतां दमयितुं" शक्नोति इति ।

पूर्वसदनसभापतिः नैन्सी पेलोसी अन्ये च कतिपये कैलिफोर्निया-विधायकाः स्वस्य गृहराज्यं विधेयकं अङ्गीकुर्वन्तु इति आग्रहं कृतवन्तः, केचन उद्योगव्यापारसमूहाः अपि विरोधं प्रकटितवन्तः, यत्र अमेरिकी-वाणिज्यसङ्घः, सॉफ्टवेयर-सूचना-उद्योग-सङ्घः च सन्ति प्रथमवारं एक्सिओस् इत्यनेन सह साझां कृते पत्रे प्रोग्रेसिव् चैम्बर आफ् कॉमर्स इत्यनेन सह टेक् वकालतगठबन्धनेन बे एरिया काउन्सिल, कन्टेक्स्ट फण्ड्, इञ्जिन्, नेट चॉयस्, आरएसट्रीट् इन्स्टिट्यूट्, सिलिकन वैली लीडरशिप ग्रुप्, टेक् फ्रीडम् च सहितं अन्यसंस्थाः न्यूसम इत्यस्मै आग्रहं कृत्वा लिखितवन्तः him to विधेयकस्य वीटो-पत्रे उक्तं यत् अद्यतनपरिवर्तनेन अपि विधेयकं "मूलभूतरूपेण दोषपूर्णं, अस्थानीयं च" अस्ति । सैन्फ्रांसिस्कोनगरस्य मेयरः लण्डन् ब्रीड् इत्यनेन मंगलवासरे घोषितं यत् सा अपि विधेयकस्य पारितस्य विरोधं करोति।

ओपनएआइ इत्यादयः समीक्षकाः अपि वदन्ति यत् राज्येभ्यः अपेक्षया कृत्रिमबुद्धेः नियमनार्थं संघीयसर्वकारः सर्वोत्तमः अस्ति । प्रस्तावस्य समर्थकाः दर्शयन्ति यत् काङ्ग्रेसः अद्यावधि कार्यं कर्तुं असफलः अभवत्। यदि च पश्चात् काङ्ग्रेसः कार्यं करोति तर्हि राज्यस्य कानूनस्य पूर्वं विधानं पारयितुं शक्नोति।

परन्तु टेस्ला-क्लबस्य मुख्यकार्यकारी मस्कः अस्य विधेयकस्य समर्थनं प्रकटितवान् । सः अवदत् यत् "कैलिफोर्नियादेशेन एसबी १०४७ कृत्रिमबुद्धिसुरक्षाकानूनम् पारितं कर्तव्यम्" इति तस्य मतं यत् कृत्रिमबुद्धेः जनसामान्यं प्रति जोखिमाः नियमनस्य अर्हन्ति इति "एषः कठिनः निर्णयः अस्ति यः केचन जनाः असहजतां अनुभविष्यन्ति" परन्तु विश्लेषकाः मन्यन्ते यत् मस्कस्य प्रेरणानि नियमनस्य सरलस्य इच्छायाः अपेक्षया अधिकाः जटिलाः भवितुम् अर्हन्ति। सः पूर्वं एआइ-विकासे षड्मासानां स्थगनस्य आह्वानं कृतवान्, यदा तु स्वस्य एआइ-कार्यं निरन्तरं वर्तते, प्रायः प्रतिद्वन्द्वीनां अपेक्षया न्यूनानि रक्षणानि सन्ति

nvidia संकेतः

ज्ञातव्यं यत् कृत्रिमबुद्धेः अग्रणीं nvidia प्रति विपण्यस्य दृष्टिकोणः अपि परिवर्तमानः अस्ति । कम्पनी तृतीयत्रिमासे समायोजितं सकलमार्जिनं ७५%, प्लस् अथवा माइनस् ५० आधारबिन्दुः भविष्यति इति अपेक्षां करोति । विश्लेषकाः औसतेन ७५.५% सकललाभमार्जिनस्य पूर्वानुमानं कुर्वन्ति इति लण्डन्-स्टॉक-एक्सचेंजस्य आँकडानुसारम् । एनवीडिया इत्यस्य शेयर् मूल्यं घण्टानां अनन्तरं प्रायः ७% न्यूनीकृतम् ।

एनवीडिया इत्यस्य प्रभावः अवश्यमेव केवलं स्वयमेव सीमितः नास्ति । ब्रॉडकॉम्, एड्वान्स्ड् माइक्रो डिवाइसेस्, माइक्रोसॉफ्ट इत्यादीनां स्टॉक् मूल्येषु अपि न्यूनता अभवत् । अद्य प्रातःकाले टीएसएमसी इत्यत्र अपि उद्घाटने २% अधिकं न्यूनता अभवत् । उदयमानकृत्रिमबुद्धिप्रौद्योगिक्याः वर्चस्वार्थं अन्यैः प्रमुखैः खिलाडिभिः सह स्पर्धां कर्तुं माइक्रोसॉफ्ट, अल्फाबेट् इत्यादीनां कम्पनीनां पूर्वमेव विशालः व्ययः अधिकः भविष्यति इति वालस्ट्रीट् चिन्तां कर्तुं आरब्धवान् अस्ति। गतमासे माइक्रोसॉफ्ट-अल्फाबेट्-योः प्रतिवेदनात् परं माइक्रोसॉफ्ट्-अल्फाबेट्-योः शेयर्-मध्ये निरन्तरं पतनं वर्तते ।

गतरात्रौ एनवीडिया इत्यनेन सह निकटतया सहकार्यं कुर्वतः एडवांस्ड माइक्रो कम्प्यूटर इत्यस्य शेयरमूल्यं २६% अधिकं अन्तर्दिने पतितम् यतः कम्पनी स्वस्य पूर्णवर्षस्य वित्तीयप्रतिवेदनस्य प्रकटीकरणं स्थगयिष्यति इति उक्तवती। मंगलवासरे सुप्रसिद्धा अल्पविक्रयसंस्था हिण्डन्बर्ग् इत्यनेन कम्पनीविषये अल्पविक्रयप्रतिवेदनं प्रकाशितं यत् अन्वेषणानन्तरं सुपर माइक्रोकम्प्यूटरस्य लेखाकार्यक्रमेषु स्पष्टाः रक्तध्वजाः सन्ति इति ज्ञातम्। सुपर माइक्रो कम्प्यूटरस्य मुख्यव्यापारः त्रयः प्रमुखाः वर्गाः विभक्ताः सन्ति : सर्वरः भण्डारणप्रणाली च, सर्वरसॉफ्टवेयरप्रबन्धनसमाधानं वैश्विकसमर्थनसेवा च २०२२ तमस्य वर्षस्य मध्यभागात् एआइ-लोकप्रियतायाः कारणात् अस्य स्टोक् प्रायः ३० गुणान् यावत् वर्धितः अस्ति ।

सुप्रसिद्धः विश्लेषकः मिंग-ची कुओ इत्यनेन उक्तं यत् एनवीडिया इत्यस्य वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं शेयरमूल्यप्रदर्शनं द्वितीयत्रिमासिकवित्तीयप्रतिवेदनस्य अल्पकालिकनिवेशकानां अपेक्षां प्रतिबिम्बयति इति अधिकसंभावना अस्ति तथा च आगामिषु मासेषु शेयरमूल्यप्रवृत्तिं न प्रतिनिधियति। ब्लैकवेल् चिप्स् चतुर्थे त्रैमासिके राजस्वस्य योगदानं दास्यति, यत् जीबी२०० शिपमेण्ट् विलम्बस्य विषये निवेशकानां चिन्ता स्पष्टीकरोति इति गणयितुं शक्यते, यत् आगामिषु कतिपयेषु मासेषु स्टॉकमूल्यप्रवृत्तये लाभप्रदं भविष्यति।

कम्पनीयाः ब्ल्याक्वेल् चिप् विषये बाह्यचिन्तानां प्रतिक्रियारूपेण एनवीडिया-सङ्घस्य मुख्याधिकारी जेन्सेन् हुआङ्ग् इत्यनेन उक्तं यत् ब्लैकवेल् चिप् इत्यस्य नमूनानि विश्वस्य सर्वेषु भागेषु प्रेषितानि सन्ति, सामूहिकं उत्पादनं च आरब्धम् अस्ति यदा उत्पादनस्य गतिः वर्धते तदा ब्लैकवेल् इत्यस्य बृहत् आपूर्तिः भविष्यति, तस्य कार्याणि च अतीव उत्तमाः सन्ति आगामिवर्षे एनवीडिया इत्यस्य अतीव तेजस्वी परिणामाः भविष्यन्ति ।