समाचारं

चीनदेशे निर्मितानाम् विद्युत्कारानाम् शुल्कं न्यूनीकर्तुं टेस्ला कनाडादेशं वदति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेस्ला शङ्घाई कारखाना

अगस्तमासस्य २९ दिनाङ्के रायटर्-पत्रिकायाः ​​कनाडा-सरकारी-स्रोतानां उद्धृत्य उक्तं यत्, अस्मिन् सप्ताहे कनाडा-देशेन चीन-निर्मित-विद्युत्-वाहनेषु शत-प्रतिशत-शुल्कं आरोपयिष्यामि इति घोषणायाः पूर्वं टेस्ला-संस्थायाः कनाडा-देशे सम्पर्कं कृत्वा स्वकारानाम् उपरि न्यूनशुल्कस्य अनुरोधः कृतः

चीनदेशे निर्मितानाम् विद्युत्वाहनानां उपरि शतप्रतिशतम् करं स्थापयिष्यामि इति कनाडादेशः सोमवासरे अवदत्। एतत् शुल्कं अक्टोबर्-मासस्य प्रथमदिनात् प्रभावी भविष्यति, चीनदेशात् आयातितानां सर्वेषां विद्युत्वाहनानां कृते च प्रवर्तते, यत्र टेस्ला-संस्थायाः उत्पादितानि अपि सन्ति ।

सूत्रेषु ज्ञातं यत् कनाडादेशेन करवृद्धेः आधिकारिकरूपेण घोषणायाः पूर्वं टेस्ला कनाडादेशेन सम्पर्कं कृतवान् आसीत् । टेस्ला-क्लबः स्वस्य कर-दरं यूरोपीय-सङ्घस्य तुलनीय-स्तरं यावत् न्यूनीकर्तुं याचते ।

टेस्ला चीनदेशात् कनाडादेशं प्रति निर्यातं न प्रकाशयति। परन्तु वाहनपरिचयसङ्केतेषु ज्ञायते यत् मॉडल् ३ कॉम्पैक्ट् सेडान्, मॉडल् वाई क्रॉसओवर च शाङ्घाईतः कनाडादेशं निर्यातयन्ति ।

यूरोपीयसङ्घः अस्मिन् मासे टेस्ला-विषये स्वस्य रुखं मृदु कृतवान्, टेस्ला-वाहनेषु ९% कर-दरं आरोपितवान्, यत् अन्येषु चीनीय-विद्युत्-वाहनेषु उच्च-३६.३% कर-दरात् न्यूनम् अस्ति सूत्रेषु उक्तं यत् यूरोपीयसङ्घः टेस्ला-उपरि शुल्कस्य गणनायां केवलं प्रत्यक्षसहायताव्ययस्य विषये विचारं करोति, यदा तु अमेरिका-कनाडा-देशयोः अनुदानं, औद्योगिक-अतिक्षमता, गैर-बाजार-नीतिः, पर्यावरण-श्रम-मानकानां च विचारः कृतः