समाचारं

अमेरिकनः हार्वर्ड-नगरस्य अध्यापकसहायकः वीथिकायां निराश्रयेण सह युद्धं करोति, यष्टयः धारयन्, मुष्टिप्रहारं च क्षिपति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - विदेशजालम्
अमेरिकादेशे हार्वर्ड-नगरस्य एकः अध्यापकसहायकः वीथिकायां निराश्रयेण सह विवादं कृतवान् (न्यूयॉर्कपोस्ट्-पत्रिकायाः ​​विडियो-प्रतिवेदनम्)
प्रवासी संजाल, अगस्त २८अमेरिकी-माध्यमेन "न्यूयॉर्क-पोस्ट्"-इत्यस्य अगस्त-मासस्य २७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं हार्वर्ड-विश्वविद्यालयस्य सहायक-प्रोफेसरः ब्रायन-चिन्-इत्यस्य अद्यैव न्यूयॉर्क-नगरस्य वीथिषु एकेन निराश्रय-पुरुषेण सह झगडः अभवत्, तस्य विरुद्धं अपराध-आक्रमणस्य आरोपः अपि भवितुम् अर्हति
अगस्तमासस्य २४ दिनाङ्के सायंकाले एषः संघर्षः अभवत् । प्रायः यत्र मादकद्रव्यस्य प्रयोगकर्तारः प्रचण्डाः सन्ति तत्र स्वच्छतायां संलग्नः ब्रायन चिन् इत्यनेन उक्तं यत् सः निराश्रयस्य समीपं गत्वा अवलोकितवान् यत् सः मादकद्रव्याणां दुरुपयोगं करोति वा इति, तस्य चिकित्सासाहाय्यस्य आवश्यकता अस्ति वा इति। निराश्रयः सहसा क्रन्दितुं आरब्धवान्, धातुतन्तुकुर्सीम् उद्धृत्य परितः सार्वजनिकसुविधानां विरुद्धं भग्नं कर्तुं आरब्धवान्। ततः, निराश्रयः नखयुक्तं स्थूलं काष्ठं धारयन् ब्रायन चिन् प्रति त्वरितवान् । तौ संघर्षं कृतवन्तौ, ब्रायन चिन् इत्यनेन निराश्रयस्य मुखं बहुवारं मुष्टिप्रहारं कृत्वा गम्भीराः चोटाः अभवन् ।
सेनायाः पूर्व आरक्षकः ब्रायन चिन् इत्यस्य विरुद्धं अपराधप्रहारस्य आरोपाः सन्ति, येषु सप्तवर्षपर्यन्तं कारावासः भवितुम् अर्हति । सः अवदत् यत् सः अस्य कारणेन स्वस्य अध्यापनवृत्तिः नष्टः भवेत् इति न इच्छति, "अहं केवलं स्वस्य रक्षणं कुर्वन् आसीत् (overseas network wang shanning) इति ।
overseas network इत्यस्य प्रतिलिपिधर्मयुक्तानि कार्याणि प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यन्ते।
प्रतिवेदन/प्रतिक्रिया