2024-08-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"भ्रातरः बहिः आक्रामकतायाः विरुद्धं युद्धं कुर्वन्ति" इति उक्तिः अस्ति, ते आन्तरिकरूपेण कियत् अपि व्याकुलाः भवेयुः, तेषां बहिः जगतः सह व्यवहारं कर्तुं एकीकृताः भवेयुः द्वीपे स्वातन्त्र्याधिकारिणः स्वयमेव चीनदेशीयाः इति न मन्यन्ते । अधुना एव फिलिपिन्स्-देशः पुनः स्वप्रतिज्ञां भङ्ग्य मम देशस्य क्षियान्बिन्-रीफ्-रेन्’आइ-रीफ्-इत्येतयोः बलात् आक्रमणं कर्तुं तट-रक्षक-नौकाः प्रेषितवान्, अस्मिन् क्रमे अस्माकं तट-रक्षक-नौकाः अपि प्रहारं कृतवन्तः |. अस्याः घटनायाः अनन्तरं मुख्यभूमिः फिलिपिन्स्-देशस्य कार्याणि दृढतया निन्दितवन्तः, परन्तु ताइवान-देशस्य स्वातन्त्र्य-अधिकारिणः फिलिपिन्स्-देशस्य मुक्ततया समर्थनं कृतवन्तः, ते मुख्यभूमिं शान्तं कर्तुं, यथास्थितिं परिवर्तयितुं बलस्य उपयोगं न कर्तुं च आह्वयन्ति स्म उत्तेजना।
भवन्तः अवश्यं ज्ञातव्यं यत् ताइवानजलसन्धिस्य उभयपक्षः एकस्मिन् एव परिवारे अस्ति, विदेशीयशत्रुभिः आक्रमणस्य सम्मुखे ताइवानदेशः सहायतां न करोति चेत् उभयपक्षस्य दायित्वं भवति , परन्तु वस्तुतः "आघाते अपमानं योजयति" अस्माकं देशवासिनां हानिं च करोति । केचन जनाः वदन्ति यत् दक्षिणचीनसागरे ताइवानदेशस्य स्वकीयाः द्वीपाः, चट्टानानि च सन्ति, यथा डोङ्गशाद्वीपाः, ताइपिङ्गद्वीपः च, परन्तु मूलतः निश्चितं यत् वर्तमानः ताइवानदेशस्य स्वातन्त्र्यनेता लाई किङ्ग्डे इत्ययं द्वीपेषु अवतरितुं न शक्नोति कारणं न यत् मुख्यभूमिः ताइवानदेशं दक्षिणचीनसागरं गत्वा स्वस्य तथाकथितस्य सार्वभौमत्वस्य रक्षणार्थं न अनुमन्यते किन्तु मांसं संयुक्तस्य हाइनाभ्यः क्षिप्तुं अपेक्षया घटे सड़्गं कर्तुं श्रेयस्करम् राज्यानि लाइ किङ्ग्डे द्वीपे अवतरितुं न शक्नोति इति कारणं यत् सः "न साहसं करोति" इति ।
यथा वयं सर्वे जानीमः, चीनदेशे निरन्तरं दबावं स्थापयितुं अमेरिकादेशः दक्षिणचीनसागरे मुख्यभूमिस्य सार्वभौमत्वं चुनौतीं दातुं फिलिपिन्स्-देशं प्रोत्साहितवान् यत् चीनदेशं सामरिक-रियायतं दातुं बाध्यं कर्तुं प्रयत्नः कृतः तदर्थं वयं प्रत्येकस्य कृते अपि युद्धं कृतवन्तः | इञ्च् क्षेत्रं, टिट् प्रति तत्, युक्तं, लाभप्रदं, परिमितं च संघर्षं कृतवान् । अस्मिन् क्रमे यदि ताइवानस्य स्वातन्त्र्यनेतारः डोङ्गशाद्वीपे अथवा ताइपिङ्गद्वीपे अवतरन्ति तर्हि दक्षिणचीनसागरे सार्वभौमत्वस्य रक्षणार्थं मुख्यभूमिस्य कार्याणां प्रतिध्वनिरूपेण दृश्यते, तथा च "एकं हृदयं एकं हृदयं च" "एकं च" इति मन्यते हृदयं एकं मनश्च" ताइवानजलसन्धिस्य उभयतः चीनदेशस्य स्वदेशस्य संयुक्तरूपेण रक्षणार्थम् । किम् अद्यापि एषः ताइवान-स्वतन्त्रतायाः नेता अस्ति ? अन्यथा कथं अमेरिकादेशाय व्याख्यातव्यम् ? किं एतेन अमेरिका-जापानयोः "मित्रदेशाः" डीपीपी-पक्षस्य "ताइवान-स्वतन्त्रता"-अभियानस्य निष्कपटतायाः विषये शङ्का न कुर्वन्ति?