समाचारं

स्टारमरः कथयति यत् ब्रिटन्-देशस्य जनानां 'कठिनः समयः' भविष्यति।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फ्रांसदेशस्य "ले फिगारो" इति वृत्तपत्रस्य २८ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ब्रिटिशप्रधानमन्त्री केर् स्टारमरः २७ दिनाङ्के चेतावनीम् अयच्छत् यत् आङ्ग्लाः "कठिनजीवनं" जीवितुं गच्छन्ति इति

समाचारानुसारं भविष्यं उबडखाबडं वर्तते, मासद्वयात् न्यूनकालं यावत् सत्तायां स्थितः स्टारमरः नीतिविषये वक्तव्येषु प्रायः चर्चिलसदृशः अस्ति सः "रक्तस्वेदः, अश्रुपातः च" इति न उक्तवान् किन्तु भविष्यं कठिनं भविष्यति इति चेतवति स्म यतोहि ब्रिटेनदेशः टोरी-दलेन "नष्टः" अभवत् । डाउनिङ्ग् स्ट्रीट् इत्यस्य उद्यानेषु वदन् सः चेतवति स्म यत् "स्थितिः सुधरितुं पूर्वं दुर्गतिम् अनुभवति" इति । आगामिषु कतिपयेषु वर्षेषु यूके-देशस्य कृते एषा दिशा भवितुम् अर्हति ।

स्टारमरः जुलैमासात् विषये पुनः आगतः अर्थात् तस्य सर्वकारेण महत् ऋणं उत्तराधिकाररूपेण प्राप्तम् । सः कन्जर्वटिव-दलेन त्यक्तस्य "आर्थिक-कृष्णरन्ध्रस्य" आलोचनां कृतवान् । कोषस्य कुलपतिः राचेल् रीव्स् इत्यनेन उक्तं यत् यूके-देशे २२ अरब-पाउण्ड्-पर्यन्तं वित्त-घातः अस्ति । "अस्माभिः चिन्तितात् अपेक्षया स्थितिः दुर्गता अस्ति" इति स्टारमरः अवदत्, लेखापरीक्षकन्यायालयस्य ब्रिटेनस्य समकक्षस्य बजटदायित्वकार्यालयस्य "ज्ञानं नासीत्" इति च अवदत्

स्टारमरः चेतवति स्म यत् लेबर-सर्वकारस्य प्रथमं बजटं, यत् अक्टोबर्-मासस्य अन्ते प्रदत्तं भविष्यति इति अपेक्षा अस्ति, तत् "दुःखदं" भवितुम् अर्हति इति । एतेन परोक्षरूपेण करवृद्धेः, सर्वकारीयव्ययस्य न्यूनीकरणस्य च सम्भावना स्वीकृता भवति । "कठिनतमस्कन्धाः" अधिकं दातुं प्रार्थिताः भवेयुः अर्थात् धनिनः । स्टारमरः अवदत् यत् - "अधुना वयं यस्मिन् परिस्थितौ स्मः तत् दृष्ट्वा अस्माकं अन्यः विकल्पः नास्ति" इति गतमासे रीव्स् इत्यनेन उक्तं यत् करः वर्धनीयः इति । निर्वाचनप्रचारकाले लेबरपार्टी अर्थव्यवस्थायाः पुनर्गठनस्य, सार्वजनिकव्ययस्य कठिनीकरणस्य च आवश्यकतायाः उपरि बलं दत्तवान् ।

समाचारानुसारं ब्रिटिशसर्वकारेण केषां करानाम् वृद्धिः भविष्यति इति स्पष्टं न कृतम् । लेबर-पक्षेण आयकरं, सार्वभौमिकबीमा, मूल्यवर्धितकरं च वर्धयितुं निरस्तं कृतम्, ये सर्वकारस्य मुख्यराजस्वस्रोताः सन्ति । लेबर-पक्षः अपि निगमकरं २५% इति स्थापयितुं प्रतिज्ञां कृतवान् यत् सप्तसमूहे न्यूनतमनिगमकरदेशेषु तिष्ठति।

▲अगस्ट-मासस्य २७ दिनाङ्के लण्डन्-नगरस्य १० डाउनिङ्ग्-स्ट्रीट्-उद्याने पत्रकारसम्मेलनं कृत्वा ब्रिटिश-प्रधानमन्त्री केयर-स्टार्मरः प्रस्थितवान् । (एसोसिएटेड प्रेस) ९.

स्टारमरस्य भाषणं संघानां कृते "कठिनम्" आसीत् । बृहत्तमस्य संघस्य यूनिट् यूके इत्यस्य महानिदेशिका शेरोन् ग्राहम् इत्यनेन स्टारमर इत्यस्य उपरि "ब्रिटेन विषये निराशावादी दृष्टिकोणः" इति आरोपः कृतः, "लेबरपक्षस्य परिवर्तनं द्रष्टुं समयः अस्ति" इति च अवदत् सा अतिधनवन्तः मेगा-धनकरः, लाभस्य करवृद्धिः च आह्वयति स्म ।

कंजर्वटिव-दलस्य आरोपः अस्ति यत् स्टारमरः "कर-अभियानस्य" द्वारं उद्घाटितवान्, यत् एतादृशः कर-वृद्धिः लेबर-पक्षस्य महत्-विकल्पानां, संघेभ्यः प्रतिज्ञात-अधिक-वेतनस्य च भुक्तिं करिष्यति इति स्टारमरः सार्वजनिकक्षेत्रस्य वेतनवृद्ध्यर्थं स्वतन्त्रसंस्थायाः अनुशंसायाः स्वीकारस्य रक्षणं कृतवान् । राष्ट्रव्यापीं हड़तालं निरन्तरं भवितुं दत्त्वा देशस्य बहु हानिः भविष्यति इति सः दावान् अकरोत् ।

सप्ताहान् यावत् ब्रिटिशसर्वकारः करवृद्धेः अन्येषां अलोकप्रियनीतीनां च कृते कन्जर्वटिवपक्षस्य दोषं दातुं प्रयतते । परन्तु सर्वकारः सार्वजनिकवित्तस्य समक्षं कठिनपरिस्थितिं स्वीकुर्वति, यदा तु बहवः भाष्यकाराः मन्यन्ते यत् लेबरपक्षः अतिदूरं गतः, जनान् अवास्तविकप्रचारप्रतिज्ञां विस्मरितुं प्रयतते।

स्रोतः सन्दर्भवार्ता

प्रतिवेदन/प्रतिक्रिया