समाचारं

नवीनतमः यूएस ओपन-क्रीडा-रिपोर्ट्, वाङ्ग-जिन्युः २-१ विपर्ययः कृत्वा अग्रे गतः, प्रथम-परिक्रमे झाङ्ग-झिझेन्, झाङ्ग-शुआइ, झेङ्ग-सैसाई च निर्वाचिताः अभवन्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ अगस्तदिनाङ्के यूएस ओपन-क्रीडायाः द्वितीयदिवसः पूर्णतया आरब्धः चीनीयक्रीडकानां समग्रं प्रदर्शनं दुर्बलम् आसीत्, यत्र १ विजयः ३ हानिः च अभवत् । वाङ्ग ज़िन्युः रोडिओनोवा इत्यस्य २-१ इति स्कोरेन विपर्ययः कृत्वा अग्रे गतः । झाङ्ग शुआइ क्रूगरेन १-२, झाङ्ग झिझेन् ड्रेपर इत्यनेन ०-३, झेङ्ग सैसाई च क्वालिफायर पेङ्ग ज़ी इत्यनेन ०-२ इति स्कोरेन पराजितः ।

वाङ्ग ज़िन्यु २-१ रोडिओनोवा

वाङ्ग ज़िन्युः स्वस्य उत्तमं ग्राण्डस्लैम्-अङ्कं निरन्तरं कृत्वा प्रथम-परिक्रमे योग्यतां प्राप्तवती रोडिओनोवा-क्रीडायाः सामनां कृतवती । अद्य वाङ्ग ज़िन्युः तुल्यकालिकरूपेण मन्दः आसीत् प्रथमसेट् इत्यस्य ६ तमे ८ तमे च क्रीडायां द्विवारं भग्नः अभवत् तथा च प्रथमसेट् ३-६ इति स्कोरेन पराजितः अभवत्। द्वितीयसेट् मध्ये वाङ्ग ज़िन्युः षष्ठे दशमे च क्रीडासु द्विवारं प्रतिद्वन्द्वस्य सर्व् भङ्गं कृत्वा ६-४ इति सेट् पुनः प्राप्तवान् । निर्णायकसेट् मध्ये वाङ्ग ज़िन्युः अग्निशक्त्या परिपूर्णा आसीत्, केवलं एकं क्रीडां हारयित्वा सा स्वप्रतिद्वन्द्विनं २-१ इति महतीं स्कोरेन विपर्यय्य द्वितीयपरिक्रमे अगच्छत्

द्वितीयपक्षे वाङ्ग ज़िन्युः प्रतिद्वन्द्वी पुटिन्सेवा-नोस्कोवा-योः मध्ये विजयी भवति कोऽपि भवेत्, विजयः सुलभः नास्ति । अहं वाङ्ग क्षिन्युः पुनः आश्चर्यं आनयितुं प्रतीक्षामि।

झांग झीझेन 0-3 ड्रेपर

झाङ्ग झिझेन् सम्प्रति विश्वे ४१ तमे स्थाने अस्ति, चीनदेशस्य पुरुष एकलक्रीडायाः भ्राता च अस्ति । परन्तु अस्मिन् यूएस ओपन-क्रीडायां तस्य दुर्भाग्यं जातम् । झाङ्ग ज़िझेन् इत्यस्य अद्यतनकाले व्यवस्थितप्रशिक्षणस्य अभावः अस्ति तथा च स्पष्टतया क्रीडायां लयं प्राप्तुं असफलः अभवत् सः प्रथमे सेट् मध्ये ३-६ इति स्कोरेन पराजितः। द्वितीयसेट् आरम्भे झाङ्ग ज़िझेन् स्पष्टतया दुर्बलशारीरिकस्थितौ आसीत्, तस्मात् सः शीघ्रमेव ०-६ इति स्कोरेन पराजितः । तृतीये सेट् मध्ये क्रीडायां महती उन्नतिः न अभवत्, ते पुनः पङ्क्तिबद्धरूपेण ४ क्रीडाः हारितवन्तः, स्कोरः च ०-४ अभवत् । स्थातुं असमर्थः झाङ्ग झिझेन् क्रीडायाः निवृत्तिम् अचलत्, प्रथमपरिक्रमे त्यक्त्वा ०-३ इति स्कोरेन निर्गतः ।

झाङ्ग शुआइ, झेङ्ग सैसाई च निर्मूलिताः भवन्ति

झाङ्ग झिझेन् इत्यस्य खेदजनकनिर्गमनस्य तुलने झाङ्गशुआइ, झेङ्ग सैसाई च निर्गमनस्य अपेक्षा आसीत् । झाङ्ग शुआइ अद्यैव एकलक्रीडायां क्रमशः दशाधिकक्रीडासु पराजितः अस्ति । अस्मिन् वर्षे यूएस ओपन-क्रीडायां तस्याः सहभागितायाः रक्षणार्थं तस्याः क्रमाङ्कनस्य उपयोगः कृतः । प्रथमे सेट् मध्ये झाङ्ग शुआइ इत्यनेन दृढं प्रदर्शनं कृत्वा ६ क्रीडासु क्रमशः विजयः प्राप्य प्रतिद्वन्द्विनं पराजितः, सहजतया ६-० इति स्कोरेन विजयः प्राप्तः, यत् अतीव अप्रत्याशितम् आसीत् क्रूगरः अधिकं बलिष्ठः भूत्वा द्वितीयसेट् मध्ये पुनः स्पर्शं प्राप्तुं आरब्धवान् अन्ते सः क्रमशः ६-१, ७-५ इति सेट्द्वयं जित्वा अग्रे गतः ।

झेङ्ग सैसाई अपि स्वस्य श्रेणीं स्वस्य सहभागितायाः रक्षणार्थं उपयुज्यते स्म, तस्याः सौभाग्यं जातम्, प्रथमपरिक्रमे क्वालिफायर-पेङ्ग् ज़ी इत्यनेन सह मिलितवती । झेङ्ग सैसाई चिरकालात् युद्धक्षेत्रात् दूरम् अस्ति, तस्य एकलबलम् अद्यापि उत्तमं नास्ति अन्ते सः शीघ्रमेव ४-६, १-६ इति स्कोरेन पराजितः ।

१० चीनदेशस्य एकलक्रीडकाः कुलम् ४ विजयैः ६ हारैः च क्रीडायाः समाप्तिम् अकरोत् । पुरुष एकलः शाङ्ग जुन्चेङ्गः महिला एकलः झेङ्ग किन्वेन्, वाङ्ग ज़िन्यु, वाङ्ग याफन् च द्वितीयपरिक्रमे प्रविष्टाः । अन्तिमस्य एकलक्रीडकस्य वाङ्ग कियाङ्गस्य स्पर्धा प्रचलति तस्याः प्रतिद्वन्द्वी रूसी उग्रः महिला सैमसोनोवा अस्ति।