समाचारं

२०२४ तमे वर्षे चत्वारि अपि प्रमुखाः विमानसेवाः कार्यं करिष्यन्ति! एयर चाइना तथा चाइना साउथर्न् एयरलाइन्स् इत्यनेन अगस्तमासस्य २८ दिनाङ्के सायंकाले प्रथमस्य स्वदेशीयनिर्मितस्य c919 इत्यस्य वितरणं कृतम्, प्रत्येकं १०० विमानानाम् आदेशं दत्तवान्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

kuai technology news on august 28, घरेलुमाध्यमानां समाचारानुसारं,एयर चाइना, चाइना साउथर्न् एयरलाइन्स् च अद्य रात्रौ शङ्घाईनगरे द्वयोः कम्पनीयोः प्रथमस्य स्वदेशीयनिर्मितस्य c919 विमानस्य वितरणं युगपत् करिष्यन्ति।

अतः पूर्वं एयर चाइना, चाइना साउथर्न् एयरलाइन्स् इत्येतयोः द्वयोः अपि १०० सी९१९ विमानानाम् आदेशः दत्तः इति घोषितम् आसीत् ।

तदतिरिक्तं हैनन् एयरलाइन्स् इत्यस्य सहायककम्पनी जिन्पेङ्ग् एयरलाइन्स् अपि चतुर्थे त्रैमासिके प्रथमं c919 विमानं प्राप्तुं योजनां करोति, प्रथमप्रयोक्ता चाइना ईस्टर्न् एयरलाइन्स् इत्यनेन सप्त c919 विमानाः प्राप्ताः इति अपेक्षा अस्ति अस्मिन् वर्षे c919 विमानम्।

स्वदेशीयरूपेण निर्मितं c919 इत्येतत् अपि बोइङ्ग् इत्यस्य विशालविपण्यस्य लाभं प्राप्तुं सक्रियरूपेण कार्यं कुर्वन् अस्ति ।बोइङ्ग्-संस्थायाः भविष्यवाणी अस्ति यत् चीनस्य नागरिकविमानयानस्य बेडाः २०४३ तमे वर्षे दुगुणाधिकाः भविष्यन्ति, यत्र ४.१% वार्षिकवृद्धिः ४,३४५ तः ९,७४० विमानपर्यन्तं भविष्यति

किञ्चित्कालात् स्वदेशीयविमानं c919 इत्येतत् घरेलुविमानसेवानां बेडेषु प्रकटितं भवति, बोइङ्ग् वाणिज्यिकविमाननस्य विपणनस्य उपाध्यक्षः हुओ डारेन् इत्यस्य मतं यत् c919 इति बृहत् यात्रीविमानं बोइङ्ग् इत्यस्य प्रतियोगी अभवत्, तथा च सा स्पर्धा अवदत् उद्योगस्य कृते साधु वस्तु अस्ति।

पूर्ववार्तासु अपि ज्ञातं यत् यूरोपीयविमानसुरक्षासंस्थायाः c919 इत्यस्मै "सकारात्मकप्रतिक्रिया" दत्ता, आगामिवर्षे यूरोपीयसङ्घस्य प्रमाणीकरणं प्राप्तुं शक्यते इति अपेक्षा अस्ति।

प्रतिवेदने उल्लेखितम् अस्ति यत् एकेन स्रोतेन ज्ञातं यत् यूरोपीयविमानसुरक्षासंस्थायाः (easa) गतमासे शङ्घाईनगरे स्वदेशीयरूपेण निर्मितस्य बृहत्विमानस्य c919 इत्यस्य स्थलनिरीक्षणं कृतवती तथा च "सकारात्मकप्रतिक्रियाः चीनदेशस्य नागरिकविमानसंस्थाभिः c919 इति पुष्टिः कृता यात्रीविमानाः २०२५ तमे वर्षे प्रमाणीकरणं प्राप्नुयुः यूरोपीयसङ्घस्य प्रमाणीकरणं अधिकं आशावादीं अनुभवति।