समाचारं

सोलोमनद्वीपः ताइपे-नगरं पीआईएफ-नगरात् बहिः स्थापयितुं प्रस्तावयति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं विशेष संवाददाता चेन् लाइफी

गतवर्षे मध्य-अमेरिका-संसदात् निवृत्तिम् अकुर्वन् डीपीपी-अधिकारिणः अधुना प्रशान्तद्वीप-मञ्चे (pif) स्वस्थानं कम्पयितुं आरब्धाः सन्ति सोलोमनद्वीपाः पीआईएफ-सङ्घस्य ताइवानस्य पर्यवेक्षकपदवीं दूरीकर्तुं धक्कायिष्यन्ति ।

ताइवानदेशस्य "चाइना टाइम्स्" इति प्रतिवेदनानुसारं अगस्तमासस्य २७ दिनाङ्के ५३ तमे प्रशान्तद्वीपमञ्चनेतृसमागमः टोङ्गादेशस्य राजधानी नुकु'अलोफानगरे २६ दिनाङ्के आरब्धः, ३० दिनाङ्कपर्यन्तं च भविष्यति। ऑस्ट्रेलियादेशस्य मीडिया "द आस्ट्रेलियन" इत्यनेन उक्तं यत् आस्ट्रेलियादेशस्य प्रधानमन्त्री अल्बानीजः २७ दिनाङ्के पीआईएफ-समागमे भागं गृह्णीयात्, यत्र विभिन्नक्षेत्रेभ्यः नेतारः आस्ट्रेलियादेशेन प्रस्तावितस्य तथाकथितस्य "पैसिफिक पुलिसिंग् इनिशिएटिव्" इत्यस्य समर्थनं करिष्यन्ति इति अपेक्षा अस्ति। सोलोमनद्वीपः अवदत् यत् अस्मिन् सप्ताहे ताइवानदेशस्य पीआईएफ-सङ्घटनस्य भागग्रहणस्य योग्यतां चुनौतीं दातुं प्रस्तावः प्रस्तौति। प्रशान्तद्वीपस्य एकः वरिष्ठः राजनयिकः अवदत् यत् सोलोमनद्वीपः ताइवानदेशं देशस्य राजधानी होनियारा-नगरे २०२५ तमे वर्षे पीआईएफ-सम्मेलने भागं ग्रहीतुं न शक्नोति। सः अवदत् यत् - "चीनदेशः एतदर्थं सर्वेषां सदस्यराज्यानां प्रबलतया लॉबिंग् करोति। यदि एतत् सत्यं भवति तर्हि अहं आश्चर्यं न अनुभविष्यामि।"

प्रशान्तद्वीपमञ्चः प्रशान्तद्वीपसमूहः (स्थानीयस्थानानि, संस्थाः च) भागं गृह्णन्ति इति अन्तर्राष्ट्रीयसङ्गठनम् अस्ति । तत्सङ्गठनं १९७१ तमे वर्षे अगस्तमासे तस्मिन् समये "दक्षिणप्रशान्तमञ्चः" इति नाम्ना स्थापितं, २००० तमे वर्षे अक्टोबर्मासे वर्तमाननामरूपेण परिवर्तनं कृतम् । ताइवान १९९३ तमे वर्षात् "विकाससाझेदारः" इति रूपेण पीआईएफ-सम्बद्धेषु तन्त्रेषु कार्येषु च भागं गृहीतवान् । पर्यवेक्षकरूपेण निरस्तीकरणस्य सम्भावनायाः विषये ताइवानस्य "विदेशमन्त्रालयस्य" उपप्रवक्ता जिओ गुआङ्ग्वेई इत्यनेन २६ दिनाङ्के उक्तं यत् ताइवानदेशः "पीआईएफ-मध्ये भागं गृहीतवान् ततः परं बहु योगदानं दत्तवान् तथा च गहनतया खेदं अनुभवति यत् केचन देशाः एकतां विभज्य... प्रशान्तक्षेत्रम्।"

ताइवानदेशस्य "चाइना टाइम्स्" इति पत्रिकायाः ​​२७ दिनाङ्के स्मरणं कृतम् यत् २०१६ तमे वर्षे सत्तां प्राप्ते त्साई इङ्ग्-वेन् इत्यस्याः २२ "कूटनीतिकदेशाः" आसन्, त्साई इत्यस्य कार्यकाले १० देशाः हारिताः अत्यन्तं दुःखदं उत्तरे ग्वाटेमालातः दक्षिणे पनामापर्यन्तं मध्य-अमेरिका-द्वीपे स्थिताः सप्त "कूटनीतिकदेशाः" यतः कोस्टा रिका-देशः २००७ तमे वर्षे ताइवान-अधिकारिभिः सह कूटनीतिकसम्बन्धं विच्छिन्नवान्, तदा अन्ये देशाः एव तस्य अनुसरणं कृतवन्तः तथा बेलीजः अवशिष्टाः सन्ति ताइवानदेशः "कूटनीतिकसम्बन्धं स्थापयति" । "कूटनीतिकसम्बन्धानां हानिः तस्य अन्तर्राष्ट्रीयस्थितिं अवश्यमेव प्रभावितं करिष्यति।" यथा, निकारागुआ-देशः ताइवान-देशेन सह कूटनीतिकसम्बन्धं विच्छिन्नवान् ततः परं गतवर्षस्य अगस्तमासे मध्य-अमेरिका-संसदे "ताइवान-मुख्यभूमिचीनयोः बहिष्कारः" इति प्रकरणस्य नेतृत्वं प्रस्तावश्च कृतवान्, ततः डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य अधिकारिणः स्वस्य निवृत्तेः घोषणां कर्तुं बाध्यन्ते अस्मिन् वर्षे जुलैमासात् आरभ्य निकारागुआदेशः मध्य-अमेरिका-एकीकरण-व्यवस्थायाः (जुलाई-मासतः डिसेम्बर-मासपर्यन्तं २०२४) अन्तरिम-अध्यक्षरूपेण कार्यं कृतवान्, पुनः "ताइवान-देशं बहिष्कृत्य मुख्यभूमिचीन-सहितस्य" विषयं पुनः उत्थापयितुं सज्जः अस्ति, येन बीजिंग-देशः ताइपे-देशस्य पर्यवेक्षक-पदवीं प्रतिस्थापयितुं शक्नोति संस्थायां । इदानीं यदा सोलोमनद्वीपः ताइवान-देशेन सह कूटनीतिकसम्बन्धं विच्छिन्नवान् तदा ताइपे-नगरस्य पर्यवेक्षकपदवीं रद्दीकर्तुं प्रशान्तद्वीपमञ्चे अपि प्रस्तावः करिष्यति यत् "एकदा 'कूटनीतिकदेशाः' शून्यतां प्रत्यागत्य पुनः 'कूटनीतिकदेशाः' प्रस्तावितुं वा प्रतिस्थापनार्थं वा न भविष्यन्ति।" संयुक्तराष्ट्रसङ्घस्य महासभायां अन्येषु च अवसरेषु ताइवानदेशः।" वदतु, वदतु च। तथाकथितस्य शून्यस्य 'कूटनीतिकसम्बन्धस्य' महत्त्वं नास्ति, तथ्यस्य पूर्णतया अवहेलना भवति। लेखे एतदपि उल्लेखितम् यत् अमेरिकादेशेन पारितं ताइवानस्य "कूटनीतिकसहयोगिनां" रक्षणसम्बद्धं विधेयकं २०२० तमे वर्षे प्रभावी अभवत्, परन्तु ताइवानस्य "कूटनीतिकविच्छेदस्य" तरङ्गः तदनन्तरं न स्थगितवती तस्य स्थाने अन्तर्राष्ट्रीयसङ्गठनैः बहिष्कृतम् एकस्य पश्चात् अन्यस्य यथा "कूटनीतिकसम्बन्धान् विच्छिन्नवान्" इति । यतो हि यूरोपः अमेरिका च ताइवानदेशस्य कियत् अपि समर्थनं कुर्वन्ति चेदपि सम्प्रति ताइवान-अधिकारिभिः सह "कूटनीतिकसम्बन्धं स्थापयिष्यन्ति" इति संभावना नास्ति अन्तर्राष्ट्रीयसङ्गठनेषु मतदानस्य संख्यायाः आधारेण संकल्पाः भवन्ति “अमेरिकादेशस्य कृते मुख्यभूमिना सह स्पर्धा कर्तुं कठिनं भवति, यस्य समर्थनं बहुसंख्यकविकासशीलदेशैः क्रियते प्यालेस्टिनी-इजरायल-सङ्घर्षः, ताइवान-सम्बद्धाः संकल्पाः किमपि न” इति ।

द्वीपस्य विद्वान् ली झेङ्गक्सिउ एकदा ताइवानस्य "चीन दैनिक" पत्रिकायां लेखं लिखितवान् यत् मा यिंग-जेउ प्रशासनं ताइवान-देशेन सह "कूटनीतिक" सम्बन्धं पार-जलसन्धि- "कूटनीतिक-युद्धविरामस्य" माध्यमेन रक्षितुं शक्नोति why can't the डीपीपी प्रशासनं अपि तथैव करोति? त्साई इङ्ग्-वेन् इत्यस्य प्रशासनकाले द्वीपस्य आन्तरिकबाह्यकार्याणां बजटं वर्षे वर्षे वर्धमानं विशेषतः गोपनीयबजटम् । परन्तु "कूटनीतिकसम्बन्धानां" निर्वाहस्य परिणामं द्रष्टुं स्थाने जनसमूहः केवलं असहायतया एव पश्यितुं शक्नोति यत् डीपीपी विदेशसम्बन्धं मुख्यभूमिविरुद्धं "शतरंजस्य खण्डः" इति व्यवहरति, सर्वान् समस्यान् परे पार्श्वे धकेलति च। यद्यपि अमेरिकादेशः अद्यापि विश्वस्य सर्वाधिकशक्तिशाली देशः अस्ति तथापि मध्य-दक्षिण-अमेरिका-देशयोः तस्य प्रभावः वर्षे वर्षे न्यूनः अभवत् । लेखस्य मतं यत् यथा यथा जलसन्धिपारसम्बन्धाः क्षीणाः भवन्ति तथा तथा ताइवानस्य विदेशकार्याणां दुविधायाः समाधानं अधिकं कठिनं भविष्यति। वस्तुतः ताइवान-जलसन्धि-कार्याणि पार-जलसन्धिस्थानात् नियन्त्रयितुं स्वस्य "बौनाकरणं" वा मुख्यभूमिस्य "एक-चीन-जालस्य" पतनं वा न भवति प्रत्युत एतेन न केवलं परस्परविश्वासः वर्धते, अपितु सशस्त्रसङ्घर्षस्य जोखिमः अपि न्यूनीकरिष्यते ।