समाचारं

ज्ञातिजनाः क्रमेण मृताः, सा च क्रुद्धा डेमोक्रेटिक प्रोग्रेसिव् पार्टीं त्यक्तवती ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बन्धुजनाः मित्राणि च फुफ्फुसस्य कर्करोगेण, फुफ्फुसस्य एडेनोकार्सिनोमा-रोगेण च क्रमेण निधनं गच्छन्तं दृष्ट्वा नान्टोउ-मण्डलस्य "स्वस्थवायु-क्रिया-गठबन्धनस्य" संस्थापकः लिन् कुइलान् परमाणु-विरोधित्वात् परमाणु-ऊर्जायाः समर्थनं कर्तुं परिवर्त्य डेमोक्रेटिक-प्रोग्रेसिव्-पक्षं त्यक्तवान्

ताइवानदेशस्य "युनाइटेड् डेली न्यूज" इति पत्रिकायाः ​​२७ अगस्तदिनाङ्के उक्तं यत्, मैलियाओ कोयला-आधारित-विद्युत्संस्थानस्य प्रथम-एकस्य अवधिः अनुबन्धानुसारम् अस्मिन् वर्षे मे-मासस्य ३१ दिनाङ्के समाप्तः भवितुम् अर्हति, परन्तु ताइपावर-संस्थायाः अनुबन्ध-कालस्य अवधिः २०२५, २०१५ तमस्य वर्षस्य अन्त्यपर्यन्तं विस्तारयितुं निर्णयः कृतः । बहु आलोचनां प्रेरयन्। लिन् कुइलान् एकस्मिन् साक्षात्कारे अवदत् यत् तस्याः मातुलपुत्रः गतवर्षे फुफ्फुसस्य कर्करोगेण मृतः, तस्याः मातुलपुत्रः अपि कतिपयवर्षेभ्यः पूर्वं फुफ्फुसस्य एडेनोकार्सिनोमा-रोगेण अस्थि-मेटास्टेसिस-रोगेण मृतः quality in yunlin and even the zhushan area of ​​nantou गम्भीरतापूर्वकं दीर्घकालं यावत् अङ्गारदाहस्य कारणेन वायुप्रदूषणस्य कारणेन बहवः ग्रामिणः फुफ्फुसस्य कर्करोगेण पीडिताः सन्ति तथा च अस्मिन् वर्षे क्रमशः। अधुना "झुशान्-नगरस्य जनाः मिलित्वा परस्परं स्मारयन्ति, यत् तेषां फुफ्फुसस्य कर्करोगः अस्ति वा इति ज्ञातुं न्यूनमात्रायां कम्प्यूटर्ड्-टोमोग्राफी-स्कैन्-करणाय बहु धनं व्ययितव्यम् इति । अतीव दुःखदम्

"अपरमाणुदेशः डीपीपी-सङ्घस्य मुख्यं कार्डम् अस्ति, परन्तु जनाः यत् इच्छन्ति तत् केवलं स्वच्छवायुस्य निःश्वासः एव।" जनानां दुर्बलस्वास्थ्यस्थितिः, सा अन्ते उत्तिष्ठति, युद्धं च अवश्यं करोति। डेमोक्रेटिक प्रोग्रेसिव पार्टी इति मस्तिष्कप्रक्षालनसिद्धान्तं प्रवर्तयति यत् परमाणुकचराणां संसाधनं कर्तुं न शक्यते तथा च फुकुशिमापरमाणुविपदायाः सिद्धान्तः बहुवर्षेभ्यः कृतः अस्ति अतः सा पूर्वं परमाणुशक्तिः अपि विरोधं कृतवती, परन्तु पश्चात् परमाणुशक्तिः वस्तुतः हरितशक्तिः इति आविष्कृतवती विद्युत् उत्पादनप्रक्रियायाः कालखण्डे कार्बनडाय-आक्साइड् उत्सर्जनं शून्यं वा (शून्यविद्युत्) समीपे भवति, तस्य उपयोगः कठोरप्रबन्धनस्य अन्तर्गतं सुरक्षितरूपेण कर्तुं शक्यते "वैज्ञानिक-प्रौद्योगिकी-प्रगतेः तथ्यं नकारयितुं वयं विचारधारा-प्रयोगं कर्तुं न शक्नुमः लिन् कुइलान् इत्यनेन प्रकटितं यत् सा अस्मिन् वर्षे जूनमासे डेमोक्रेटिक प्रोग्रेसिव् पार्टीतः निवृत्तिम् अचलत्, तस्याः परितः हरितशिबिरे बहवः मित्राणि मनोवृत्तयः अपि परिवर्तन्ते "डेमोक्रेटिक प्रोग्रेसिव् पार्टी मतदानार्थं ईश्वरस्य मुख्यपत्तेः च कृते जनानां स्वास्थ्यस्य बलिदानं कर्तुं न शक्नोति। " " . चेन् सोङ्गलियान् नामकः फुफ्फुसस्य एडेनोकार्सिनोमारोगी नान्टोउ पर्यावरणसंरक्षणसङ्घस्य उपाध्यक्षः च अवदत् यत् सः मूलतः विरोधं कर्तुं उत्तरदिशि गन्तुं न इच्छति स्म, परन्तु सः वृद्धः अस्ति, कर्करोगेण पीडितः च अस्ति सः न जानाति यत् सः कियत् समयं अवशिष्टवान् अस्ति .सः आशास्ति यत् मैलियाओ-अङ्गार-आधारित-विद्युत्संस्थानस्य यूनिट्-स्थानानि सुरक्षितानि भविष्यन्ति यदि सः यथानिर्धारितरूपेण निवृत्तः भवितुम् अर्हति तर्हि डीपीपी-अधिकारिणः स्थानीयजनानाम् उग्र-अपेक्षाः श्रोतुं शक्नुवन्ति इति अपि सः आशास्ति |.

ऊर्जानीतिः या डेमोक्रेटिक प्रोग्रेसिव् पार्टी स्वस्य "ईश्वरीय कार्ड" इति मन्यते, सा त्साई इङ्ग्-वेन् प्रशासनेन प्रस्ताविता "अपरमाणुदेशः" अस्ति, यत् २०२५ तमे वर्षे ऊर्जा अनुपातं "५०% गैस, ३०% अङ्गारः, २०% च" इति निर्धारयति । नवीकरणीय ऊर्जा" इति । परन्तु विगतकेषु वर्षेषु अस्मिन् द्वीपे विद्युत्-विच्छेदः निरन्तरं भवति, अतः द्वीपः सर्वदा विद्युत्-अभावस्य त्रासस्य सामनां कुर्वन् अस्ति । अस्मिन् वर्षे यदा लाई किङ्ग्डे सत्तां प्राप्तवान् तदा ऊर्जायाः विषयः अद्यापि मण्डलेषु प्रचलति। यदा ताइवानस्य "आर्थिककार्याणां मन्त्री" कुओ ची-हुई प्रथमवारं कार्यभारं स्वीकृतवान् तदा सः उत्थाय परमाणुशक्तिः स्वच्छ ऊर्जास्रोतः अस्ति, "परमाणुसेवा वर्षत्रयं यावत् विस्तारिता भविष्यति" इति स्वस्य मनोवृत्तिः प्रकटितवान् हरितशिबिरस्य "विधायकैः" शीघ्रमेव स्वस्य मूलस्थानं प्रति निवृत्तः । ताइवानस्य यूनाइटेड् न्यूज नेटवर्क् इत्यनेन उक्तं यत् "अपरमाणु" इत्येतत् तावत् डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य ऊर्जानीतिः नास्ति अपितु "ताइवानस्य स्वातन्त्र्यस्य" राजनैतिकः विश्वासः एव अस्ति परमाणु ऊर्जायाः समर्थनं कुर्वन्तः ८३% जनसमूहः, परमाणुद्वितीयस्य परमाणुतृतीयस्य च सेवायाः विस्तारस्य पक्षे ५७% जनाः च, डीपीपी वायुः अस्तित्वं च इति मन्यते

ताइवान-माध्यमेन टिप्पणीकृतं यत् ताइपावर-सङ्घस्य अध्यक्षः त्साङ्ग-वेनशेङ्ग्-इत्यनेन अद्यैव उक्तं यत् उत्तरे तीव्र-विद्युत्-अभावस्य कारणात् ताइपावर-संस्था ताओयुआन्-नगरस्य उत्तरदिशि कृत्रिम-गुप्तचर-सम्बद्धानां कस्यापि आँकडा-संसाधन-केन्द्रस्य आपूर्तिं न करिष्यति, येषु ५०० किलोवाट्-अधिकं उपभोगं भवति कुओमिन्ताङ्गस्य "विधायकः" लुओ ज़िकियाङ्गः आलोचितवान् यत् ऊर्जानीतौ स्वस्य अक्षमताम् आच्छादयितुं डीपीपी उत्तरदक्षिणयोः मध्ये जानी-बुझकर संघर्षं कृतवान् ताओयुआन-नगरस्य मेयरः झाङ्ग-शान्झेङ्ग् इत्यनेन अपि आलोचना कृता यत् डीपीपी-अधिकारिणः सर्वदा वदन्ति यत् पूर्वं विद्युत्-अभावः नास्ति इति

लिआन्हे न्यूज नेटवर्क् इत्यनेन उक्तं यत् द्वीपे विद्युत् आपूर्तिसमस्या पूर्णतया उजागरयति यत् डेमोक्रेटिक प्रोग्रेसिव पार्टी परमाणुशक्तिः उपयोक्तुं न अपितु प्रदूषणं कर्तुं इच्छति, तथा च "किं एतादृशी पुरातनमानसिकता अद्य ताइवानस्य समस्यानां समाधानं कर्तुं शक्नोति? टाइम्स् इलेक्ट्रॉनिक न्यूज् इत्यनेन उक्तं यत्, उत्तरं विद्युत्-अभावेन सर्वाधिकं प्रभावितं क्षेत्रं यस्मात् कारणं जातम्, तस्य कारणं अवश्यमेव "अपरमाणुनीत्या" अविभाज्यम् अस्ति यदि डीपीपी-संस्थायाः "अपरमाणुशक्तेः" आग्रहः न स्यात्, वर्षेषु विद्यमानविद्युत्संस्थानानां विस्तारस्य नवीकरणस्य च माध्यमेन, उत्तरप्रदेशः न केवलं विद्युत्क्षेत्रे स्वावलम्बी स्यात्, अपितु "विद्युत्प्रसारणं कर्तुं अपि शक्नोति स्म उत्तरतः दक्षिणतः" मध्यदक्षिणप्रदेशेषु तापशक्तिवायुप्रदूषणसमस्यानां निवारणे सहायतार्थम्। . लेखे उक्तं यत् त्साई इङ्ग्-वेन् स्वस्य आस्तीनानि लहराति स्म, ततः परं विद्युत्-अभाव-संकटं त्यक्त्वा गतः, यस्य अन्तः न दृश्यते; ताइवान। उच्चप्रौद्योगिकी-उद्योगस्य कृते विद्युत्-विषयः एकः समस्या अस्ति यः परिचालनस्य जीवनरेखां बाधते "किं सर्वकारे एतत् जोखिमं ग्रहीतुं आत्मविश्वासः अस्ति?"