समाचारं

चेन्झौ-नगरस्य ११ नगरपालिकाविद्यालयाः, जिक्सिङ्ग-नगरस्य ५ आपदाग्रस्ताः विद्यालयाः च पुनर्निर्माणार्थं नगरपालिकायाः ​​शैक्षिकविज्ञानस्य अकादमीद्वारा सहायतां प्राप्तवन्तः

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुनिश्चितं कुर्वन्तु यत् जिक्सिङ्ग-नगरस्य प्रमुखाः आपदाग्रस्ताः विद्यालयाः यथानिर्धारितरूपेण पुनः उद्घाटिताः भवन्ति
चेन्झौ-नगरस्य ११ नगरपालिकाविद्यालयाः, जिक्सिङ्ग-नगरस्य ५ आपदाग्रस्ताः विद्यालयाः च पुनर्निर्माणार्थं नगरपालिकायाः ​​शैक्षिकविज्ञानस्य अकादमीद्वारा सहायतां प्राप्तवन्तः
हुनान दैनिक समाचारः २६ अगस्तदिनाङ्के (सर्वमीडिया रिपोर्टरः लिआङ्ग केटिंग्, लुओ हुई, झाङ्ग सिकी) विद्यालयवर्षस्य आरम्भः भवितुं प्रवृत्तः अस्ति चेन्झौ क्रमाङ्कः १ मध्यविद्यालयशिक्षासमूहेन आपदापश्चात् पुनर्निर्माणस्य समर्थनार्थं कुलम् ९००,००० युआन् दानं कृतम् जिक्सिङ्गझौ मोसी मध्यविद्यालयः द्वयोः पक्षयोः युग्मीकरणसमझौते अपि हस्ताक्षरं कृतम् अस्ति। अद्यतने चेन्झौ-नगरेण जिक्सिङ्ग-नगरे प्रमुख-आपदाग्रस्त-विद्यालयेभ्यः समकक्ष-सहायतां प्रदातुं नगरपालिका-शिक्षा-व्यवस्था आरब्धा तथा च नगरपालिका-शैक्षिक-विज्ञान-अकादमी-इत्यनेन जिक्सिङ्ग-नगरस्य ५ आपदा-ग्रस्त-विद्यालयेभ्यः समकक्ष-सहायता प्रदत्ता, येन सुनिश्चितं भवति यत् कुञ्जी जिक्सिङ्ग्-नगरे आपदाग्रस्ताः विद्यालयाः यथानिर्धारितरूपेण उद्घाटिताः ।
गेमेइ-तूफानेन आनयितायाः अत्यन्तं प्रचण्डवृष्ट्या प्रभाविताः जिक्सिङ्ग-नगरस्य ४० तः अधिकानां विद्यालयानां भवनानि, सुविधाः, उपकरणानि च भिन्न-भिन्न-प्रमाणेन क्षतिग्रस्ताः अभवन् तेषु झोउमेन्सी-मध्यविद्यालयः, बामियान्शान्-याओ-नगरस्य मध्यविद्यालयः, बमियान्शान्-केन्द्रीय-बालवाटिका, झोउमेन्सी-नगरस्य यानपिङ्गवान्-प्राथमिकविद्यालयः, बैलाङ्ग-नगरस्य लोङ्गक्सी-विद्यालयः च इत्यादयः पञ्च विद्यालयाः गम्भीररूपेण प्रभाविताः अभवन् एकस्य प्रमुखस्य आपदाग्रस्तस्य विद्यालयस्य समर्थनं कुर्वन्तः २ तः ३ नगरपालिकाविद्यालयानाम् सिद्धान्तानुसारं चेन्झोउ इत्यनेन चेन्झौ नम्बर १ मध्यविद्यालयः, चेन्झौ सिन्फेई विद्यालयः, चेन्झौ नगरपालिकासरकारी बालवाड़ी, चेन्झौ नम्बर ६ मध्यविद्यालयः, चेन्झौ मुक्तविश्वविद्यालयः, तथा च the Primary School Affiliated to Xiangnan College, etc. 11 विद्यालयाः शैक्षिकविज्ञानस्य नगरपालिका अकादमी च समकक्षसहायतां कृतवन्तः।
आपदाग्रस्तानां विद्यालयानां पुनर्प्राप्ति-पुनर्निर्माणकार्य्ये सहायतां कुर्वन्तु। "एकः विद्यालयः, एकः नीतिः" इत्यस्य आवश्यकतानुसारं आपदाभिः प्रभावितानां विद्यालयभवनानां सफाई, नवीनीकरणं, कीटाणुनाशकं, मरम्मतं च व्यापकरूपेण प्रवर्तयन्तु। आपदास्थितेः समीचीनतया सत्यापनार्थं सहायतां कुर्वन्तु, आपदाग्रस्तविद्यालयानाम् आरम्भार्थं आवश्यकानां शिक्षणसाधनानाम्, जीवनसुविधानां च सूचीं चालयन्तु, आवश्यकं पुनर्निर्माणनिधिं भौतिकसहायतां च प्रदातुं, विद्यालयस्य आरम्भात् पूर्वं तेषां पुनः पूरणं सुसज्जितं च सुनिश्चितं कुर्वन्तु वर्ष।
आपदाग्रस्तानां विद्यालयानां नियन्त्रणं कृत्वा शिक्षां सुनिश्चित्य कार्ये सहायतां कुर्वन्तु। आपदाग्रस्तपरिवारस्य छात्राणां कृते आर्थिकसहायतां प्रदातुं तथा च आपदाप्रभावितशिक्षकाणां कृते सहायतां दातुं "ग्रीनचैनल" प्रणालीं कार्यान्वितुं बाढजनितानां अस्थायी आर्थिककठिनतां विद्यमानानाम् परिवारानां छात्राणां शतप्रतिशतम् आच्छादनं, एकैकं पञ्जीकरणं, समावेशः च भवितुमर्हति in the financial aid recipients for students from families with financial difficulties this fall , सुनिश्चितं करोति यत् कोऽपि छात्रः आपदाकारणात् विद्यालयं न त्यजति।
आपदाग्रस्तानां विद्यालयानां प्रबन्धनस्य अध्यापनस्य उत्तमं कार्यं कर्तुं सहायतां कुर्वन्तु। शिक्षकाणां छात्राणां च मानसिकस्वास्थ्यं, जीवनसुरक्षा, परिसरभवनसुरक्षा, विद्यालयस्य खाद्यसुरक्षा, स्वास्थ्यं महामारीनिवारणसुरक्षा इत्यादीनां विषये मार्गदर्शनं प्रदातुं, शिक्षायाः शिक्षणस्य च अवधारणाः, विद्यालयस्य दैनिकप्रबन्धनं, उत्कृष्टशिक्षकाः, उच्चगुणवत्तायुक्ताः शिक्षणसंसाधनाः च साझां कुर्वन्तु , इत्यादीनि विद्यालयेभ्यः समकक्षसहायताप्रवर्धनार्थं विद्यालयसञ्चालनस्य स्तरे व्यापकरूपेण सुधारः कृतः अस्ति।
प्रतिवेदन/प्रतिक्रिया