समाचारं

नूतनचक्रे प्रथमं पदानि स्वीकृत्य सुपरलीग् नूतनसीजनस्य प्रमुखपरिवर्तनं करिष्यति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४-२०२५ तमस्य वर्षस्य चीनीयवॉलीबॉल-सुपरलीग्-क्रीडा अस्मिन् वर्षे अक्टोबर्-मासे आरभ्यते । अतीतानां तुलने वॉलीबॉलसुपरलीगस्य नूतनः सत्रः प्रतियोगिताव्यवस्था, विदेशीयसाहाय्यस्य उपयोगः इत्यादिषु अनेकपक्षेषु कठोरसुधारं करिष्यति। एते सुधाराः न केवलं वॉलीबॉल-सुपर-लीग्-क्रीडायां युवानां क्रीडकानां दर्शन-सुखं, प्रतिस्पर्धां, प्रशिक्षणं च अधिकं वर्धयिष्यन्ति, अपितु नूतन-ओलम्पिक-चक्रस्य प्रथम-सीजन-मध्ये सुधार-उपायान् आरभ्य चयनं करिष्यन्ति इति विश्वासस्य कारणम् अस्ति, यत् तत् अपि दर्शयति | चीनी वॉलीबॉल पूर्णतया परिवर्तनं याचन्ते।
सेनायाः महत्त्वपूर्णविस्तारं कृत्वा अधिकाः युवानः क्रीडकाः उपस्थिताः भविष्यन्ति इति अपेक्षा अस्ति
विगतकेषु ऋतुषु तुलने सहभागिदलेषु पर्याप्तवृद्धिः नूतनसीजनस्य सुपरलीगस्य मुख्यविषयेषु अन्यतमः भविष्यति इति निःसंदेहम्। अपि च, एषः विस्तारः अन्धरूपेण अधिकानि क्लबानि लीगे भागं ग्रहीतुं आमन्त्रयितुं न, अपितु लीगे स्तरं योजयित्वा बहुविधयुवादलानां परिचयद्वारा तस्य निर्माणं भवति
चीनीयवॉलीबॉलसङ्घेन निर्गतस्य "२०२४-२०२५ तमस्य वर्षस्य चीनवॉलीबॉलसुपरलीगस्य धारणविषये सूचना" (अतः परं "सूचना" इति उच्यते) अनुसारं नूतने सत्रे वॉलीबॉलसुपरलीगस्य सर्वाणि भागं गृह्णन्तः दलाः द्वयोः विभक्ताः भविष्यन्ति स्तराः, A तथा B, लीगस्पर्धायाः कृते। तेषु गतसीजनस्य लीगस्य शीर्ष अष्टसु स्थानं प्राप्तवन्तः ८ पुरुषाः ८ महिलाः च दलाः नूतने सत्रे लीगस्य ए-स्तरीयस्पर्धायां भागं गृह्णन्ति ये गतसीजनस्य लीगे नवमस्थानं प्राप्तवन्तः, ततः परं च applied and approved club teams दलानाम् युवादलानि ए-स्तरीयदलानि च सर्वे बी-स्तरीयप्रतियोगितायां भागं गृह्णन्ति।
एतादृशानां नूतनानां नियमानाम् अन्तर्गतं नूतनपुरुषवॉलीबॉललीगस्य सत्रे शङ्घाई, बीजिंग, झेजियांग, बाओडिङ्ग्, तियानजिन्, शाण्डोङ्ग, नानजिङ्ग्, फुजियान् इत्यादीनां दलाः ए-स्तरस्य आयोजनेषु भागं गृह्णन्ति, तथा च सिचुआन्, गुआङ्गडोङ्ग, हुबेई, हेनान्, लिओनिङ्ग इत्येतयोः दलाः भागं गृह्णन्ति तथा युन्नान् प्रतियोगितायां सम्मिलिताः भविष्यन्ति , बीजिंग, फुजियान्, शाण्डोङ्ग, लिओनिङ्ग तथा शेन्झेन् ए हेनान्, गुआङ्गडोङ्ग, जियाङ्गक्सी, झेजियांग, युन्नान, सिचुआन्, हेबेई तथा ए-स्तरीयदलानां अन्येषां युवादलानां कुल १५ दलाः समूह बी स्तरीयप्रतियोगितायां भागं गृह्णन्ति।
नूतनस्य ओलम्पिकचक्रस्य आरम्भेण राष्ट्रियदलस्य पुरातननवीनयोः प्रतिस्थापनस्य सामना कर्तुं आवश्यकता वर्तते इति द्रष्टुं न कठिनं, तथा च सर्वेषु स्तरेषु यू-श्रृङ्खलास्पर्धाभिः चीनीयवॉलीबॉलसङ्घस्य माध्यमेन अधिकानि उत्कृष्टानि आरक्षितप्रतिभाः शीघ्रमेव उद्भूताः नूतन-सीजन-लीगस्य कृते युवा-सेना-उन्मुखं दृष्टिकोणं कार्यान्वयिष्यति सेना-विस्तार-सुधारस्य मुख्यं उद्देश्यं स्पष्टतया युव-क्रीडकानां कृते अधिक-तीव्रतायां, अधिक-क्रीडा-सहितं च मञ्चं वातावरणं च निर्मातुं वर्तते इति the league, it can help outstanding volleyball reserve talents truly growth and progress from actual combat इत्यनेन चीनस्य वॉलीबॉल-सज्जतायाः आधारः नूतन-चक्रस्य कृते भवति |.
नूतने सत्रे जियाङ्गसु-वॉलीबॉल-क्रीडायां वॉलीबॉल-सुपर-लीग्-क्रीडायां चत्वारि दलाः भागं गृह्णन्ति, येषु द्वौ वयस्कक्लब-दलौ, द्वौ युवादलौ च सन्ति ।
प्रतियोगिताव्यवस्थायां सुधारः भवति, "सुवर्णक्रीडा"व्यवस्था विजयं निर्धारयति, पुनः पदोन्नतिं अवरोहणं च आरभते ।
नूतनवर्गीकरणं अधिकभागीदारदलानां च योजनस्य अर्थः अस्ति यत् विद्यमानस्य लीगस्य प्रतियोगिताव्यवस्था, नियमाः इत्यादयः पुनः न प्रवर्तन्ते। चीनीयवॉलीबॉलसङ्घेन निर्गतस्य "सूचना" इत्यस्य अनुसारं चीनीयवॉलीबॉलसङ्घस्य लीगस्य सुधारः लीगस्य विस्तारं कर्तुं न इच्छति।
एकतः "सूचना" इत्यस्मिन् घोषितस्य नूतनस्य ऋतुस्य स्पर्धासमयस्य अनुसारं, अस्मिन् नूतने ऋतौ ओलम्पिकक्रीडायाः अनन्तरमेव वॉलीबॉलसुपरलीगस्य कुलदीर्घता पूर्वस्य तुलने महत्त्वपूर्णतया वर्धिता भविष्यति तेषु पुरुषाणां वॉलीबॉललीगः २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य २७ दिनाङ्के आरभ्य २०२५ तमस्य वर्षस्य मार्च-मासस्य ९ दिनाङ्के समाप्तः भविष्यति; लीगकालस्य अवकाशदिनानि विहाय क्रीडासु व्ययितस्य वास्तविकः समयः ४ मासान् अधिकः भविष्यति इति अपेक्षा अस्ति ।
अपरपक्षे लीगः नूतने सत्रे पुनः प्रमोशन-अवरोह-व्यवस्थां आरभेत यत् दलानाम् मध्ये स्पर्धां अधिकं सुदृढां करिष्यति। "सूचना" स्पष्टीकरोति यत् नूतनस्य ऋतुस्य नियमितसीजनस्य प्रथमचरणस्य अनन्तरं कवर्गस्य अधः स्थितौ दलौ, खवर्गस्य शीर्षस्थाने च द्वौ दलौ पुष्ट्यर्थं प्रमोशन-अवरोहण-क्रीडायां अग्रतां गृह्णीयुः प्लेअफ् चरणः क-ख-स्तरयोः प्रत्येकस्य दलस्य स्थितिः । तस्मिन् एव काले लीगस्य सर्वाणि क्रीडाः समाप्ताः कृत्वा अन्तिमपरिणामानां आधारेण कवर्गस्य अष्टमस्थानं आगामिषु सत्रेषु ख-समूहे शीर्षस्थाने अवनतिं भविष्यति, ख-वर्गे च प्रथमस्थानं (युवादलानि विहाय) ) आगामिसीजनस्य पदोन्नतिं प्राप्स्यति तथा च समूहे ख.वर्गे अष्टमस्थानं प्राप्स्यति।
ज्ञातव्यं यत् आयोजनस्य आनन्दं अधिकं वर्धयितुं नूतने सत्रे लीगः सेमीफाइनल्-क्रीडायां तथा ए-स्तरीय-स्पर्धायाः तृतीय-चरणस्य प्रत्येकं क्रमाङ्कन-स्पर्धायां "सुवर्ण-क्रीडा-व्यवस्था" अपि प्रवर्तयिष्यति (अन्तिम-क्रीडां विहाय, ये त्रयाणां सर्वोत्तम-क्रीडा-व्यवस्थां स्वीकुर्वन्ति) बहिः)। तस्मिन् एव काले उच्चस्तरीयविदेशीयलीगेषु प्रशिक्षणार्थं खिलाडयः मुक्तुं अधिकान् क्लबान् प्रोत्साहयितुं लीगेन नूतनस्य ऋतुस्य तदनुरूपविदेशसहायतानीतिः अपि समायोजिता अस्ति पुरुषाणां महिलानां वा वॉलीबॉलदलस्य परवाहं न कृत्वा प्रत्येकं दलं एकस्मिन् समये २ विदेशीयक्रीडकान् यावत् क्रीडितुं शक्नोति (युवादलेषु विदेशीयक्रीडकान् क्रीडितुं अनुमतिः नास्ति) तेषु यदि पुरुषाणां वॉलीबॉलक्लबः राष्ट्रियदलस्य मुख्यक्रीडकान् इटालियन-पोलिश-रूसी-तुर्की-सुपरलीग-क्रीडासु प्रेषयति तर्हि एकः अपि विदेशीयः क्रीडकः क्रीडितुं शक्नोति, परन्तु मैदानस्य विदेशीयक्रीडकानां कुलसंख्या ३ अधिका न भवेत् .
यांगजी इवनिंग न्यूज/Ziniu News रिपोर्टर हुआंग Xiyin
ताओ शाङ्गगोङ्ग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया