समाचारं

सोङ्गजियाङ्ग-मण्डलस्य नेतारः पेरिस-ओलम्पिक-क्रीडायां सोङ्गजियाङ्ग-प्रतियोगिनं जू-झुओयी-इत्यस्य प्रति शोकं प्रकटयितुं येक्सी-नगरं गतवन्तः

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ अगस्तदिनाङ्के प्रातःकाले सोङ्गजियाङ्गजिल्लादलसमितेः मुख्यनेतृभिः जिलासर्वकारेण च न्यस्तः उपजिल्लामेयरः गोङ्गकङ्कनः येक्सीनगरं गत्वा सोङ्गजियाङ्ग-नगरे जन्म प्राप्य ११० मीटर्-अवरोधकदलस्य पुरुषस्य जू ज़ुओयी इत्यस्य दर्शनार्थं गतः यः २०२४ तमे वर्षे स्पर्धां करिष्यति पेरिस ओलम्पिक।

जू ज़ुओयी इत्यस्य परिवारे मण्डलनेतृभिः जू झुओयी इत्यनेन सह तस्य परिवारेण सह सौहार्दपूर्णं वार्तालापः कृतः, जू ज़ुओयी इत्यस्य शिक्षणस्य अनुभवस्य, विकासप्रक्रियायाः, क्रीडावृत्तेः च विषये अधिकं ज्ञातम् जिलानेतारः अवदन् यत् जू ज़ुओयी प्रबलविरोधिभ्यः न बिभेति तथा च ओलम्पिकयात्रायां प्रथमः भवितुम् बहादुरीपूर्वकं युद्धं कृतवान्, मातृभूमिं प्रथमस्थाने स्थापयित्वा देशस्य कृते गौरवं प्राप्तुं स्वस्य निर्दोषतां, दृढतायाः, नित्यात्मना च विजयस्य विश्वासं च प्रदर्शितवान् -सुधारः, चीनस्य युवानां पीढीषु च तस्य आत्मविश्वासः, आशावादः, उत्साहः च। ओलम्पिकं गन्तुं क्रीडकानां कठिनप्रशिक्षणस्य परिश्रमस्य च परिणामः अस्ति, यत् प्रशिक्षकाणां परिवारजनानां च सावधानीपूर्वकं मार्गदर्शनात् मौनसमर्पणात् च पृथक् कर्तुं न शक्यते। तस्य गृहनगरस्य जनाः सदैव इव जू ज़ुओयी इत्यस्य समर्थनं करिष्यन्ति इति आशास्ति यत् जू ज़ुओयी दम्भस्य, उल्लासस्य च रक्षणं करिष्यति, निरन्तरप्रयत्नाः करिष्यति, स्वस्य प्रशिक्षणस्य प्रतिस्पर्धायाः च स्तरं सुधारयिष्यति, स्वस्य दुर्बलतायाः प्रतिपूर्तिं कर्तुं स्वस्य सामर्थ्यस्य उपयोगं करिष्यति, निरन्तरं उत्तमं स्थितिं निर्वाहयिष्यति,। तथा च भविष्येषु क्रीडासु चीनीयक्रीडाभावनायाः ओलम्पिकभावनायाश्च प्रचारं वीरतया शीर्षस्थानं प्राप्तुं, मातृभूमिस्य गृहनगरस्य च कृते अधिकं सम्मानं प्राप्तुं, राष्ट्रियक्रीडायाः विकासे अधिकं योगदानं दातुं, क्रीडाशक्तिनिर्माणे च नूतनं योगदानं दातुं च। जिलानेतृभिः अनुरोधः कृतः यत् प्रासंगिकविभागाः क्रीडकानां परिवारेषु अधिकं ध्यानं दद्युः, तेषां परिचर्या च कुर्वन्तु, येन क्रीडकाः एकाग्रतां स्थापयितुं परिश्रमं च कर्तुं शक्नुवन्ति तत्सह, ते प्रतिस्पर्धात्मकक्रीडाप्रतिभानां प्रशिक्षणं वर्धयन्तु, प्रतिस्पर्धात्मकक्रीडायाः स्तरं सुधारयितुम् , मण्डले क्रीडायाः उच्चगुणवत्तायुक्तविकासं प्रवर्धयन्ति, देशस्य सेवां कर्तुं च प्रयतन्ते अधिकाधिक उत्कृष्टक्रीडाप्रतिभानां संवर्धनं परिवहनं च कुर्वन्तु।

जू ज़ुओयी इत्यनेन मण्डलनेतृभ्यः प्रासंगिकविभागेभ्यः च तेषां सौहार्दपूर्णपरिचर्यायाः सावधानीपूर्वकं प्रशिक्षणस्य च धन्यवादः कृतः सः अवदत् यत् सः पूर्ववत् कठिनतया प्रशिक्षणं करिष्यति, निरन्तरप्रयत्नाः करिष्यति, निरन्तरं परिश्रमं करिष्यति, उत्तमपरिणामानां निर्माणार्थं च प्रयतते।

अवगम्यते यत् जू ज़ुओयी सोङ्गजियाङ्ग-मण्डलस्य फाङ्गटा-प्राथमिकविद्यालये अध्ययनं कृतवान्, अनन्तरं सोङ्गजियाङ्ग-नम्बर-७ मध्यविद्यालये प्रवेशं कृत्वा अध्ययनं कर्तुं ट्रैक-एण्ड्-फील्ड्-प्रशिक्षणं च आरब्धवान् गतवर्षे हाङ्गझौ-नगरे एशिया-क्रीडायां जू-झुओयी-इत्यनेन १३.५० सेकेण्ड्-मध्ये कांस्यपदकं प्राप्तम् १३.२२ सेकेण्ड् यावत्, अन्ततः देशस्य कृते युद्धं कुर्वन् पेरिस् ओलम्पिकक्रीडायाः चयनं प्राप्तवान् ।

अस्मिन् वर्षे अगस्तमासस्य ४ दिनाङ्के पेरिस् ओलम्पिकस्य पुरुषाणां ११० मीटर् बाधादौडस्य प्रथमपरिक्रमे जू ज़ुओयी १३.४० सेकेण्ड् समयेन समूहे प्रथमस्थानं प्राप्तवान्, प्रत्यक्षतया सेमीफाइनल्-क्रीडायाः योग्यतां च प्राप्तवान् सेमीफाइनल्-क्रीडायां जू ज़ुओयी दुर्भाग्येन १३.४८ सेकेण्ड्-समयेन अन्तिम-पर्यन्तं गन्तुं असफलः अभवत् । यद्यपि सः अन्तिमपक्षं त्यक्तवान् तथापि जू ज़ुओयी इत्यनेन अस्मिन् ओलम्पिकक्रीडायां उच्चस्तरीयं स्पर्धां, दृढभावना च दर्शिता, येन सोङ्गजियाङ्ग-नगरस्य युवानः विश्वं प्रति दर्शिताः

स्रोतः - शङ्घाई सोङ्गजियाङ्ग

प्रतिवेदन/प्रतिक्रिया