समाचारं

झेङ्गझौ-नगरस्य विशेषाहारः हेनान्, पर्यटकानां दृष्टिकोणं, पुरातन-झेङ्गझौ-जनानाम् विशेषं स्वादिष्टतां, "सत्यम्" इति शब्दद्वयं अङ्गीकुर्वति ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हेनान्-प्रान्तस्य राजधानी झेङ्गझौ-नगरं मध्यमैदानी-नगरीयसमुच्चयस्य मूलनगरत्वेन नवराष्ट्रीयमध्यनगरेषु अन्यतमत्वेन च अद्वितीयप्रकाशेन प्रकाशते एषा ज़िया, शाङ्ग, गुआन्, झेङ्ग, हान राजवंशानां प्राचीनराजधानी आसीत्, प्राचीनशाङ्गराजधानीयाः खण्डहराः झेङ्गझौ-नगरे चञ्चलतायां स्थिताः सन्ति, ये झेङ्गझौ-जनानाम् पीढीनां जीवने परिवर्तनं पश्यन्ति झेङ्गझौ इत्यस्य विषये वदन् कथं मुखं सिञ्चनविशेषाणां उल्लेखं न कर्तुं शक्नुमः ? ते नगरस्य संस्कृतिस्य सजीवप्रतिबिम्बं भवन्ति, प्रत्येकं स्वादिष्टं च मध्यमैदानस्य कथां कथयति इव ।

1. उष्णकन्यायाः जलपानम्

लैमेई कम्पनी १९९३ तमे वर्षे अक्टोबर्-मासस्य १ दिनाङ्के स्थापिता आसीत् ।झेङ्गझौ-नगरस्य युवानः "स्पाइस् गर्ल्" इति भोजनस्य अद्वितीयगन्धं बहु रोचन्ते झेङ्गझौ भोजनम्। सूपस्य आधाररूपेण रक्तं मसालेदारं तैलं प्रयुज्य मधुर आलूचूर्णं मृदुपर्यन्तं क्वाथ्य, खण्डितकेल्प्, धनिया च सह परोक्ष्यते, तत् सुगन्धितं, सुन्नं, मृदु, स्निग्धं, लोचना च भवति to Zhengzhou Hualian इदं अद्वितीयं Zhengzhou इत्यस्य उष्णं मसालेदारं च स्वादं नगरस्य स्मृतिः अस्ति यत् पुरातनं Zhengzhou जनाः पोषयन्ति।

2. सी चाङ्ग नूडल्स