समाचारं

व्यक्तिगतपर्यटकानाम् अनुपातः वर्धितः, बहिः गन्तुं च मुख्यतया अल्पदूरविपण्ये एव भवति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव डीप ब्लू थिङ्क् टङ्क् इत्यनेन आयोजिते २०२४ तमस्य वर्षस्य समर इन्बाउण्ड् एण्ड् आउटबाउण्ड् टूरिज्म सैलून इत्यत्र चीनपर्यटन अकादमीयाः अन्तर्राष्ट्रीयसंशोधनसंस्थायाः निदेशकः याङ्ग जिनसोङ्गः मुख्यभाषणं दत्तवान् तथा च अवदत् यत् त्वरितपुनरुत्थानस्य स्थितिः अन्तर्गतं एकस्मिन् विषये hand, बहिर्गमनपर्यटनम् अद्यापि दर्शयति यत् अल्पदूरस्य विपण्यम् अद्यापि मुख्यं केन्द्रबिन्दुः अस्ति अपरपक्षे व्यक्तिगतयात्रायाः अनुपातः निरन्तरं वर्धते, बहिर्गमनयात्रा अपि व्यक्तिगत, जटिल, विखण्डितयात्रायाः नूतना प्रवृत्तिं दर्शयति वर्तमानविकासस्थितेः चुनौतीनां च सम्मुखे याङ्ग जिनसोङ्ग इत्यनेन सुझावः दत्तः यत् पर्यटनप्रबन्धनविभागैः, विपण्यसंस्थाभिः, गन्तव्यस्थानैः च चीनीयनागरिकाणां कृते विदेशयात्रायाः सुरक्षा, सुविधा, समानता, गुणवत्ता च विविधदृष्ट्या व्यवस्थितरूपेण सुनिश्चिता कर्तव्या।

अल्पदूरपर्यन्तं विपण्यं प्रति ध्यानं दत्तव्यम्

२०२३ तमस्य वर्षस्य आरम्भात् बहिः गच्छन्त्याः पर्यटनस्य आपूर्तिशृङ्खलायाः, चीनस्य बहिर्गमनपर्यटनस्य च पुनरुत्थाने स्पष्टं त्वरणं दर्शितम् अस्ति ।

याङ्ग जिनसोङ्ग इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धे बहिर्गमनपर्यटनस्य मूलभूतस्थितिः आरब्धा, यत्र उड्डयनयानैः, यात्रासंस्थाभिः च आयोजितानां बहिर्गमनपर्यटनक्रियाकलापानाम् आँकडानां उदाहरणरूपेण उपयोगः कृतः

विमानस्य स्थितिं दृष्ट्वा २०२४ तमस्य वर्षस्य प्रथमार्धे हाङ्गकाङ्ग-मकाओ-ताइवान-मार्गेषु यात्रिकाणां यातायातस्य ४.५९२ मिलियनं भवति स्म, यत् वर्षे वर्षे ८३.४% वृद्धिः अभवत्, यत् २०१९ तमस्य वर्षस्य ७५.९% यावत् अभवत् २९.६७३ मिलियनं आसीत्, यत् वर्षे वर्षे २५४.४% वृद्धिः अभवत् । यात्रासंस्थाभिः आयोजितानां बहिर्गच्छन्तीनां पर्यटनक्रियाकलापानाम् आधारेण २०२३ तमस्य वर्षस्य प्रथमत्रिमासे देशे सर्वत्र यात्रासंस्थाभिः ३१९,००० बहिर्गच्छन्तीनां भ्रमणानाम् आयोजनं कृतम्, यत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे २८६८ मिलियनं यावत् तीव्ररूपेण वर्धितम्, यत् २०२३ तमस्य वर्षस्य प्रायः नवगुणं भवति