समाचारं

हैरिस् इत्यस्य उपरि आक्रमणं कर्तुं ट्रम्पस्य नूतनाः रणनीतयः सन्ति : अफगानिस्तानतः अमेरिकीसैनिकानाम् अराजकरूपेण निवृत्तेः उत्तरदायी सा भवितुमर्हति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड् प्रेस, २८ अगस्त (सम्पादकः ज़िया जुन्क्सिओङ्ग) काबुलविमानस्थानकस्य बमविस्फोटस्य तृतीयवर्षे अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य हैरिस् इत्यस्य उपरि एतस्य घटनायाः आरोपं कृतवान्।

२०२० तमे वर्षे तत्कालीनः अमेरिकीराष्ट्रपतिः ट्रम्पः तालिबान्-सैनिकैः सह अफगानिस्तानात् अमेरिकीसैनिकानाम् निष्कासनार्थं सम्झौतां कृतवान् । यतः २०२० तमे वर्षे ट्रम्पः निर्वाचने पराजितः अभवत्, तस्मात् वर्तमानः अमेरिकीराष्ट्रपतिः बाइडेन् एव सैनिकनिष्कासनसम्झौतां कार्यान्वितवान् ।

ट्रम्प-तालिबान्-योः मध्ये सम्झौतेः अनुसारं २०२१ तमस्य वर्षस्य मे-मासस्य प्रथमदिनपर्यन्तं अमेरिकीसैनिकाः अफगानिस्तानदेशात् पूर्णतया निवृत्ताः भवेयुः । परन्तु बाइडेन्-महोदयस्य कार्यभारग्रहणानन्तरं २०२१ तमस्य वर्षस्य मे-मासस्य प्रथमदिनाङ्कपर्यन्तं सैनिकानाम् निवृत्तिः स्थगितः, तस्मिन् वर्षे अगस्तमासस्य अन्ते च समाप्तः ।

२०२१ तमस्य वर्षस्य अगस्तमासस्य २६ दिनाङ्के अफगानिस्तानराजधानीयां काबुलविमानस्थानकस्य बहिः आत्मघातीबम्बप्रहारः अभवत्, यस्मिन् १३ अमेरिकीसैनिकाः न्यूनातिन्यूनं १७० अफगानिस्तानस्य नागरिकाः च मृताः

काबुलविमानस्थानकस्य बमविस्फोटे मृतानां १३ अमेरिकीसेवासदस्यानां स्मरणार्थं सोमवासरे वाशिङ्गटननगरस्य समीपे आर्लिंग्टनराष्ट्रियश्मशाने ट्रम्पः माल्यार्पणं कृतवान्। आर्लिङ्ग्टन् राष्ट्रियश्मशानम् अमेरिकादेशस्य बृहत्तमं सैन्यश्मशानम् अस्ति ।

स्मरणसमारोहे भागं गृहीत्वा ट्रम्पः नेशनल् गार्ड एसोसिएशन् इत्यस्य समक्षं भाषणं दातुं मिशिगन-नगरस्य डेट्रोइट्-नगरं गतः । स्वभाषणे सः हैरिस्, बाइडेन् च काबुलविमानस्थानकस्य बमविस्फोटस्य उत्तरदायी इति वदन् विस्फोटितवान् ।

अफगानिस्तानदेशे कमला हैरिस्, जो बाइडेन् च कृते अपमानस्य कारणेन विश्वे अमेरिकनविश्वसनीयतायाः सम्मानस्य च पतनम् अभवत् इति ट्रम्पः अवदत्।

सः अपि अवदत् यत् अमेरिकीसैनिकानाम् निवृत्तिः एव सम्यक् कार्यः, परन्तु बाइडेन्-हैरिस् प्रशासनं तत् कार्यान्वितुं असफलम् इति ।

ट्रम्पः मतदातान् तस्मै मतदानं कर्तुं आह्वयति स्म, यदि पुनः राष्ट्रपतित्वेन निर्वाचितः भवति तर्हि काबुल-विमानस्थानक-बम-विस्फोटस्य उत्तरदायी सर्वेषां अमेरिकी-अधिकारिणां राजीनामा आग्रहं करिष्यति इति प्रतिज्ञां च कृतवान्

अमेरिकीसैनिकानाम् अफगानिस्तानात् निवृत्तेः अनन्तरं ट्रम्पः बहुवारं बाइडेन् इत्यस्य उपरि आक्रमणं कृतवान्, यतः हैरिस् बाइडेन् इत्यस्य उत्तराधिकारी डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः अभवत्, तथैव ट्रम्पः उपराष्ट्रपतित्वेन हैरिस् इत्यस्य उपरि एतस्य घटनायाः दोषं दातुं आरब्धवान्

बाइडेन्, हैरिस् च सोमवासरे काबुलविमानस्थानकस्य बमविस्फोटस्य तृतीयवर्षस्य विषये वक्तव्यं प्रकाशितवन्तौ। ट्रम्पस्य आरोपानाम् सम्मुखे हैरिस्-अभियानेन प्रतिकारः कृतः यत् ट्रम्पस्य राष्ट्रपतिपदस्य समाप्तेः अनन्तरं बाइडेन्-हैरिस्-प्रशासनस्य उत्तराधिकारः अव्यवस्था अभवत् इति।

स्रोतः : ज़िया जुन्क्सिओङ्ग, वित्तीय एसोसिएटेड् प्रेस