समाचारं

“सुरक्षितस्थानानि न्यूनानि न्यूनानि भवन्ति” तथा च मानवीयसहायताकर्मचारिणः गाजादेशे भयानकपरिस्थितेः सामनां कुर्वन्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये २७ तमे दिनाङ्के संयुक्तराष्ट्रसङ्घस्य सुरक्षासुरक्षाकार्याणां उपमहासचिवः गिल्स मिचाउड् न्यूयॉर्कनगरे गाजानगरे मानवीयराहतकार्यकर्तृणां संयुक्तराष्ट्रसङ्घस्य कर्मचारिणां च गम्भीरसुरक्षास्थितेः विषये वक्तव्यं प्रकाशितवान् यत्संयुक्तराष्ट्रसङ्घः गाजादेशे स्थातुं प्यालेस्टिनीनागरिकाणां कृते सहायतां दातुं च निश्चयं कृतवान्

△गाजा पट्टी (दत्तांश मानचित्र) २.

मिचाउड् इत्यनेन उक्तं यत् इजरायलस्य नित्यं निष्कासनस्य आदेशाः संयुक्तराष्ट्रसङ्घस्य मानवीयराहतकर्मचारिणां च कृते धमकीनां श्रृङ्खलायां नवीनतमाः सन्ति। प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य प्रारम्भात् आरभ्य मानवीय-राहत-कर्मचारिणः अपि जोखिमे सन्ति “गाजा-पट्टिकायां अधिकांश-प्यालेस्टिनी-जनाः इव ।मानवीयसाहाय्यकर्मचारिणां कृते सुरक्षितस्थानानि अपि न्यूनानि न्यूनानि भवन्ति。”

मिचाउड् इत्यनेन उक्तं यत् आगामिसप्ताहे बृहत्प्रमाणेन पोलियो-टीकाकरण-अभियानस्य आरम्भः भविष्यति, यस्मिन् गाजा-पट्टिकायां प्रवेशाय बहुसंख्याकानां श्रमिकाणां आवश्यकता भविष्यति। परन्तु आईडीएफ-सङ्घस्य कार्याणि विद्यमानसुरक्षाधमकीं वर्धितवन्तः, टीकानां सुरक्षितप्रसवस्य गतिं च गम्भीररूपेण प्रभावितं कृतवन्तः, "एते प्रतिबन्धाः अस्माकं नियन्त्रणात् परे सन्ति" इति

इति गम्यतेइजरायल्-देशेन २५ तमे दिनाङ्के देइर्-अल्-बाराह-नगरे निर्गत-निष्कासन-आदेशे गाजा-नगरे संयुक्तराष्ट्रस्य महत्त्वपूर्णं भौतिक-केन्द्रं आच्छादितम् आसीत्, तस्मिन् दिने संयुक्त-राष्ट्र-सङ्घस्य मानवीय-सामग्री-परिवहनं स्थगितव्यम् आसीत्. अन्तर्राष्ट्रीयमानवतावादीन्यायस्य अन्तर्गतं द्वन्द्वस्य सर्वेषां पक्षानां दायित्वं वर्तते यत् ते अस्माकं सहकारिणां सुरक्षायाः रक्षणार्थं सर्वं कर्तुं शक्नुवन्ति इति मिचाउड् अवदत्।

मिचाउड् इत्यनेन उक्तं यत् उच्चजोखिमक्षेत्रेषु मानवीयसहायता निरन्तरं वर्तते तथा च ये मानवीयसहायतां दातुं स्वजीवनस्य जोखिमं कुर्वन्ति तेषां कार्यं कर्तुं सुरक्षितस्य स्थिरस्य च स्थानस्य आवश्यकता वर्तते। सः सर्वेभ्यः पक्षेभ्यः आह्वानं कृतवान् यत् ते अन्तर्राष्ट्रीयकानूनस्य सम्मानं कुर्वन्तु, संयुक्तराष्ट्रसङ्घस्य कर्मचारिणां स्थलानां च सुरक्षां संयुक्तराष्ट्रसङ्घस्य चार्टर्-मध्ये कृतप्रतिबद्धानां अनुरूपं सुनिश्चितं कुर्वन्तु |. (सीसीटीवी संवाददाता जू डेझी तथा काओ जियान्)