मध्यपूर्वयुद्धस्य टिप्पण्याः
2024-08-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, गाजा, २७ अगस्त (साना कमेल्) अगस्तमासे गाजापट्टे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनचक्रस्य कारणेन प्यालेस्टिनी-मृतानां संख्या ४०,००० अतिक्रान्तवती।
१०० तः १,००० यावत्, ततः १०,०००, २०,०००, ३०,०००, ४०,००० यावत् मृतानां संख्या निरन्तरं वर्धते, येन जगत् चिन्तितम् अस्ति । संयुक्तराष्ट्रसङ्घस्य नवीनतमदत्तांशैः ज्ञायते यत् गाजादेशे १० जनानां मध्ये ९ जनाः अधुना विस्थापिताः सन्ति ।
गाजादेशे बालकाः विशेषतया निर्दोषाः, अग्निप्रकोपेण दुर्बलाः च सन्ति । येषां बालकानां बाल्यकालः सरलं सुखदं च भवितुम् अर्हति स्म, ते दुःखदवास्तविकतायाः सामना कर्तुं बाध्यन्ते, तेषां नेत्राणि प्रायः आतङ्केन भयेन च पूरितानि भवन्ति । यदि केवलं अल्पकालं यावत् युद्धं विस्मृत्य सुखस्य क्षणं भोक्तुं शक्नोति चेदपि एतेषु युद्धग्रस्तेषु वर्षेषु विलासस्य इच्छा अभवत्
गतवर्षस्य नवम्बरमासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भस्य किञ्चित्कालानन्तरं मोहम्मद-अमासी-सहितं कतिपयैः मित्रैः सह दक्षिण-गाजा-पट्टिकायाः खान-यूनिस्-नगरे "शिक्षा-मनोरञ्जनम्" इति स्वयंसेवी-परियोजना आरब्धा, नियमितरूपेण च विद्यालयानां आवास-स्थानेषु गच्छति स्म विस्थापिताः जनाः बालकान् पाठयितुं, गायितुं, कथां कथयितुं, विदूषकरूपेण वा वेषं धारयित्वा हास्यम् आनयितुं।
दक्षिणगाजापट्टिकायाः खान यूनिस् इति नगरे एकः प्यालेस्टिनी स्वयंसेवकः विदूषकरूपेण परिधानं कृत्वा स्थानीयबालैः सह क्रीडति (चित्रं जूनमासस्य ७ दिनाङ्के गृहीतम्) सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो रिजेक अब्दुलजवाद)"पूर्व-आक्रमणानां मानसिक-आघातात् बालकाः न स्वस्थाः, पुनः नूतन-तोप-अग्नि-प्रहारः अपि अभवत्" इति अमासी अवदत् यत् केचन बालकाः ये जीविताः अभवन्, ते अद्यापि चिरकालानन्तरं मृत्युभयेन अटन्ति निवृत्ताः, केचन हिंसकाः अपि भवन्ति ।
अमासी तस्य मित्रैः सह कष्टेन किन्तु दृढनिश्चयेन एतत् स्वयंसेवी परियोजना चालितम् । स्वयंसेवकैः आयोजितस्य एकस्याः क्रियाकलापस्य समये अहं दृष्टवान् यत् बालकाः क्रीडाङ्गणे अनेकानि बृहत्मण्डलानि निर्मान्ति स्म, स्वयंसेवकाः मध्ये स्पर्धाः आयोजयन्ति, प्रदर्शनं कुर्वन्ति, आयोजनं च कुर्वन्ति स्म, परिधिस्थाः मातापितरः अपि रुचिपूर्वकं पश्यन्ति स्म बालस्प्रिण्ट्-दौडस्य अनन्तरं अन्तिमपङ्क्तौ बालकानां स्वागतं मातापितृणां जयजयकारेन, तालीवादनेन च अभवत् ।
स्वयंसेवी परियोजनायाः अन्यः प्रवर्तकः हेबा रेस् इत्यस्याः कथनमस्ति यत् एतानि क्रीडाः बालकान् स्वत्वस्य भावं ददति, अद्यापि कोऽपि तेषां चिन्तां करोति इति जानन्ति च। "गाजा-देशे प्रायः प्रत्येकं प्रौढः युद्धस्य दुःखं अनुभवितवान् अस्ति, अतः प्रौढाः इति नाम्ना ते अवगन्तुं शक्नुवन्ति यत् अद्यत्वे बालकाः किं अनुभवन्ति" इति रेयस् अवदत् ।
प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमस्य प्रारम्भात् १० मासाधिकेषु अहं गाजा-पट्ट्यां समये समये एतादृशान् स्वयंसेवकान् मिलितवान्: तेषु केचन कार्टुन्-पुतली-वेषं धारयन्ति, केचन च उज्ज्वल-रङ्ग-विग-वस्त्रं धारयन्ति, प्रतिष्ठितं च With a रक्तविदूषकनासिका, सः बालकान् मण्डलेषु, जातिषु, क्रीडासु च नेति, अथवा यावत् सः हास्यं न करोति तावत् यावत् उदासं बालकं उद्धृत्य। तस्मिन् क्षणे युद्धं स्थगितम् इव आसीत् ।
अनेके स्वयंसेवकाः अवदन् यत् तेषां अन्धकारस्य अनुभवात् एव अन्येषां कृते प्रकाशः आनेतुं आशास्ति । फेब्रुवरीमासे मध्यगाजापट्टिकायाः डेइर् अल-बाराह-नगरे २० वर्षीयायाः मेन्ना हम्मूदा-इत्यस्याः साक्षात्कारः अभवत्, सा प्रायः चतुर्मासान् पूर्वं उत्तरे बेत्-लहिया-नगरे स्वगृहात् पलायितवती आसीत् युद्धे बालकानां सान्त्वनाय सा मुखचित्रणस्य उपयोगं कर्तुं निश्चितवती ।
मध्यगाजापट्टिकायाः एकस्मिन् नगरे देइर् अल-बैराह इत्यस्मिन् विद्यालये स्थानीयस्वयंसेवकैः आयोजितेषु बालसंरक्षणक्रियाकलापेषु प्यालेस्टिनीबालाः भागं गृह्णन्ति (चित्रं २९ फरवरी दिनाङ्के गृहीतम्) सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो रिजेक अब्दुलजवाद)विस्थापितः बालकः मोहम्मद अबु दाहिरः अवदत् यत् तस्य मुखस्य उपरि चित्रितः जैतुनवृक्षः, ध्वजः च तस्मै रोचते। "आशासे यत् युद्धं शीघ्रमेव समाप्तं भविष्यति येन वयं गृहं प्रत्यागत्य सामान्यजीवनं पुनः आरभुं शक्नुमः। अहं मम मित्राणि, मम कठपुतलीः, मम विद्यालयं, मम ज्ञातिजनं च स्मरामि" इति सः अवदत्।
युद्धेन सर्वं नष्टं जातम् यत् जनाः जानन्ति स्म । उत्तरे गाजापट्टे स्थिते जाबलिया-शिबिरे बालकानां स्थितिविषये संयुक्तराष्ट्रसङ्घस्य सर्वेक्षणेन ज्ञातं यत् गाजा-बालानां दुःखं भवति यत् सुरक्षितपेयजलस्य गम्भीरः अभावः वर्धमानः अस्ति , ताजाः शाकाः, फलानि च प्रोटीनस्रोतानां तीव्रः अभावः च यत् स्वास्थ्यसमस्यां जनयति ...
स्वयंसेवकक्रियाकलापाः युद्धस्य वर्तमानस्थितिं परिवर्तयितुं न शक्नुवन्ति, परन्तु युद्धेन जनानां कृते आनयितायाः "अन्धकाररात्रौ" स्वयंसेवकाः किञ्चित् प्रकाशं प्रकाशयन्ति एव, येन जनानां आशा भवति एतानि प्रकाशानि कथं अधिकान् जनान् प्रकाशयितुं शक्नुवन्ति इति ते अद्यापि चिन्तयन्ति।
उत्तरे गाजापट्टे स्थिते जबलिया-शरणार्थीशिबिरे स्थानीयबालानां कृते स्वयंसेवकाः प्रदर्शनं कुर्वन्ति (चित्रं २८ जुलै दिनाङ्के गृहीतम्) । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो महमूद जकी)कतिपयदिनानि पूर्वं डेइर् एल-बैराह-नगरे १९ वर्षीयं प्यालेस्टिनी-छात्रं रहव-नासरं मिलितवान् । उत्तरे गाजापट्टे स्थितं स्वगृहं पलायितवती सा विस्थापनजीवने क्रमेण सङ्गीतद्वारा स्वभावं प्रकटयितुं अभ्यस्ता अभवत् । "अहं प्रेम्णः सुखस्य च विषये गायति स्म, परन्तु अधुना युद्धग्रस्तस्य मातृभूमिस्य कृते गायामि" इति सा अवदत् ।
नास्सेर् इदानीं प्रायः भग्नावशेषाणां अस्थायी तंबूनां च मध्ये यात्रां करोति, सार्वजनिककार्यक्रमेषु गिटारं वादयति, स्थानीयगीतानि च गायति, प्रेक्षकाणां मध्ये बहवः बालकाः सन्ति प्रेक्षकाणां केचन जनाः स्मितं कृतवन्तः, अन्ये च अतीतानां स्मरणं कुर्वन्ति इव ।
मध्यगाजापट्टिकायाः एकस्मिन् नगरे Deir el-Bayrah इत्यस्मिन् अस्थायीविद्यालये बालकाः स्वयंसेवकैः सह संवादं कुर्वन्ति (चित्रं २० मे दिनाङ्के गृहीतम्) । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो रिजेक अब्दुलजवाद)अधिकान् जनान् द्रष्टुं नस्सरः सामाजिकसंजालमञ्चेषु वादनस्य गायनस्य च भिडियो स्थापितवान् । "गाजा-पट्टिकायाः बहिः निवसन्तः बहवः जनाः मन्यन्ते यत् वयं युद्धस्य मृत्युस्य च अभ्यस्ताः अस्मत्, परन्तु वस्तुतः वयं अद्यापि जीवनं प्रेम्णा शान्तिं च आकांक्षयामः। एतत् एव अहं सङ्गीतस्य माध्यमेन जगति व्यक्तं कर्तुम् इच्छामि। (अनुवादः सम्पादनं च: Huang Zemin)