समाचारं

"RCEP: A New Future for Asia's Economy" इति संगोष्ठी बैंकॉक्-नगरे आयोजिता

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बैंकॉक्, २७ अगस्त (रिपोर्टरः ली यिंगमिन्) "आरसीईपी: एशियाई अर्थव्यवस्थायाः नूतनं भविष्यम्" इति संगोष्ठी २७ चीन (हैनान्) सुधारविकाससंस्थायाः एशियासचिवालयस्य कृते बोआओ मञ्चेन च संयुक्तरूपेण आयोजितः, तथा च सह-आयोजितः थाईलैण्ड्देशस्य बैंकॉक्-नगरे आयोजितेन हैनन्-मुक्तव्यापार-बन्दरगाह-संस्थायाः ।
संगोष्ठी स्थल। फोटो ली यिंगमिन द्वारा
अस्मिन् संगोष्ठ्यां आरसीईपी (क्षेत्रीयव्यापक आर्थिकसाझेदारीसमझौता) क्षेत्रस्य पूर्वराजनैतिकव्यक्तिः, आरसीईपी-चिन्तनसमूहस्य सदस्याः, प्रासंगिकविशेषज्ञाः च आरसीईपी-विषये एशिया-अर्थव्यवस्थायाः नूतनभविष्यस्य च विषये केन्द्रीकृत्य चर्चां कर्तुं आमन्त्रिताः आसन् मलेशिया, लाओस्, इन्डोनेशिया, फिलिपिन्स्, थाईलैण्ड् इत्यादीनां चिन्तनसमूहानां ५० तः अधिकाः जनाः अस्मिन् सत्रे उपस्थिताः आसन् ।
एशिया-देशस्य बोआओ-मञ्चस्य महासचिवः झाङ्ग-जुन् इत्यनेन स्वस्य उद्घाटनभाषणे दर्शितं यत् आरसीईपी एशिया-प्रशांत-क्षेत्रीय-एकीकरणस्य महत्त्वपूर्णा संस्थागत-व्यवस्था अस्ति, एशिया-देशानां साधारण-हितैः च सङ्गता अस्ति |. सम्प्रति आरसीईपी-कार्यन्वयनस्य अधिकं प्रवर्धनार्थं अद्यापि बहु कार्यं कर्तव्यम् अस्ति । आरसीईपी-सञ्चालनार्थं अनुकूलं नीतिवातावरणं निर्मातुं आवश्यकम् अस्ति यत् आपूर्तिशृङ्खला-उद्योगशृङ्खलायाः स्थिरतां सुचारुतां च सुनिश्चित्य आरसीईपी-संस्थायाः संस्थागतनिर्माणं कार्यान्वितुं आवश्यकम् उच्चस्तरीयमुक्तव्यापारसम्झौतेः दिशि गन्तुं आरसीईपी-सङ्घटनं प्रवर्धयितुं।
चीन (हैनान्) सुधारविकाससंस्थायाः अध्यक्षः चि फुलिन् स्वभाषणे दर्शितवान् यत् विश्वस्य बृहत्तमः मुक्तव्यापारक्षेत्रः इति नाम्ना आरसीईपी आधिकारिकतया वर्षद्वयाधिकं यावत् कार्यान्वितः अस्ति, येन प्रारम्भे दर्शितं यत् एतत् प्रचारं करोति क्षेत्रीय आर्थिकसहकार्यस्य प्रक्रिया तथा क्षेत्रस्य आर्थिकलचीलापनं तथा च जोखिमानां प्रतिरोधस्य क्षमता। आगामिनि कतिचन वर्षाणि आरसीईपी-सङ्घस्य पूर्णकार्यन्वयनार्थं महत्त्वपूर्णः अवधिः भविष्यति, यस्य कृते सर्वेषां पक्षेभ्यः संयुक्तप्रयत्नाः आवश्यकाः सन्ति ।
संयुक्तराष्ट्रस्य पूर्व उपमहासचिवः जलवायुपरिवर्तनकार्याणां चीनस्य विशेषदूतः च लियू झेन्मिन् इत्यनेन दर्शितं यत् आरसीईपी इत्यस्य औपचारिककार्यन्वयनेन एशिया-प्रशांतमुक्तव्यापारप्रक्रियायाः कृते नूतनाः विकल्पाः प्राप्यन्ते यत्र विकासशीलानाम् अर्थव्यवस्थानां सदस्याः सन्ति मुख्य निकाय, आरसीईपी इत्यस्य भविष्यस्य विकासे भूराजनीतिविषये जलवायुपरिवर्तनेन उत्पद्यमानानां चुनौतीनां च निवारणस्य आवश्यकता वर्तते।
लाओसस्य उद्योगव्यापारस्य सहायकमन्त्री मोराक्स सिड्रागोन् इत्यनेन दर्शितं यत् आरसीईपी इत्यनेन आसियानसदस्यस्य लाओस् इत्यस्य कृते बहवः लाभाः प्राप्ताः, नूतनाः अवसराः सृज्यन्ते, तस्य आर्थिकसंरचनायाः सुधारः च कृतः।
इन्डोनेशियायाः सामरिक-अन्तर्राष्ट्रीय-अध्ययन-केन्द्रस्य निदेशकः जोसेफ् इत्यस्य मतं यत् आरसीईपी-कार्यन्वयने प्रासंगिक-तन्त्राणां निर्माणं त्वरितुं, कूटनीतिक-प्रयत्नैः विश्वासः, सहकार्यं च निर्मातुं, पर्यावरण-जलवायु-आदि-नवीन-चुनौत्यैः सह निबद्धुं आरसीईपी-रणनीतयः निर्मातुं आवश्यकाः सन्ति , तथा आरसीईपी इत्यस्य कवरेजस्य विस्तारं कुर्वन्तु।
संगोष्ठी स्थल। फोटो ली यिंगमिन द्वारा
थाईलैण्ड्देशस्य वाणिज्यमन्त्रालयस्य व्यापारवार्तालापविभागस्य आसियान-आर्थिकविभागः जितमा नकामानो इत्यनेन दर्शितं यत् थाईलैण्ड्-देशेन आरसीईपी-कार्यन्वयने उत्तमं प्रगतिः कृता अस्ति। थाईलैण्ड् सार्वजनिकक्षेत्रेण नियमानाम् उपयोगं सुदृढं करिष्यति, सार्वजनिकनिजीक्षेत्रेभ्यः अधिकं लाभं प्राप्स्यति।
हैनन् झोंगगाई गुओको मुक्तव्यापारबन्दरकानूनीसंशोधनकेन्द्रस्य निदेशकः ली चुन् इत्यनेन दर्शितं यत् आरसीईपीविवादनिराकरणार्थं प्रासंगिकमार्गाः स्थापयितुं आरसीईपी इत्यनेन बौद्धिकसम्पत्त्याः अधिकारानां रक्षणे अधिकं ध्यानं दत्तव्यं तथा च आरसीईपी कानूनीसमन्वयसमूहस्य निर्माणं कर्तव्यम् कानूनी समन्वय समिति।
चीन (हैनान्) सुधारविकाससंस्थायाः उपनिदेशकः कुआङ्ग ज़ियान्मिंग् इत्यनेन दर्शितं यत् आरसीपीई इत्यस्य पूर्णकार्यन्वयने विशालाः लाभांशाः सन्ति, तथा च अस्य क्षेत्रस्य विकासक्षमतायाः विमोचनं प्रवर्धयितुं महत्त्वपूर्णं बलं भवितुं च आवश्यकम् अस्ति एशियायाः आर्थिकसमायोजनस्य प्रक्रियां प्रवर्धयन्।
अस्य सभायाः अध्यक्षता चीन (हैनान्) सुधारविकाससंशोधनसंस्थायाः कार्यकारीनिदेशकः आरसीईपीसंशोधनसंस्थायाः निदेशकः च याङ्ग रुई इत्यनेन कृतम्। (उपरि)
प्रतिवेदन/प्रतिक्रिया