समाचारं

२०२४ पूर्व एशिया भविष्यमञ्चः सियोलनगरे आयोजितः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सियोल, २७ अगस्त (रिपोर्टरः लियू जू) २७ दिनाङ्के कोरियाई पूर्व एशिया सांस्कृतिककेन्द्रस्य तथा EDAILY मीडिया समूहस्य सहप्रायोजितस्य २०२४ तमस्य वर्षस्य पूर्व एशिया भविष्यमञ्चस्य आयोजनं सियोलनगरे अभवत्।
चित्रे मञ्चे समूहचित्रं दृश्यते। दक्षिणकोरियादेशे चीनदेशस्य दूतावासस्य सौजन्येन चित्रम्
चीनजनकूटनीतिसङ्घस्य अध्यक्षः वू हैलोङ्गः उपस्थितः भूत्वा मुख्यभाषणं कृतवान् । सः अवदत् यत् चीन-आरओके-सम्बन्धस्य आधारः जनानां मध्ये अस्ति तथा च बलस्य स्रोतः जन-जन-मैत्री अस्ति। उभयपक्षेण परस्परसम्मानस्य भावनां धारयितव्यं, परस्परं मुक्तचित्तेन पश्यितव्यं, पूर्व एशियायाः साधारणसांस्कृतिकमूल्यानां पोषणं करणीयम्, सर्वकारस्य, माध्यमानां, निजीसंस्थानां च सकारात्मकमार्गदर्शकभूमिकायाः ​​पूर्णं भूमिकां दातव्या, ठोसरूपेण च स्थापनीयम् चीन-आरओके सम्बन्धानां स्वस्थस्य स्थिरस्य च विकासस्य आधारः।
दक्षिणकोरियादेशे चीनदूतावासस्य प्रभारी फाङ्ग कुन् मञ्चे भाषणं कृतवान् । चीन न्यूज सर्विस इत्यस्य संवाददाता लियू जू इत्यस्य चित्रम्
दक्षिणकोरियादेशे चीनदूतावासस्य प्रभारी फाङ्ग कुन् इत्यनेन भाषणं कृत्वा चीनदेशः दक्षिणकोरिया च पूर्व एशियायाः महत्त्वपूर्णाः देशाः, निकटपरिजनाः, अविभाज्यभागिनः च इति बोधयन्। चीनदेशः दक्षिणकोरियादेशेन सह परस्परविश्वासं वर्धयितुं, मैत्रीं सुदृढं कर्तुं, विभिन्नक्षेत्रेषु आदानप्रदानं सहकार्यं च सुदृढं कर्तुं, चीन-दक्षिणकोरिया-सम्बन्धानां सुविकासं प्रवर्धयितुं, शान्तिपूर्णस्य, समृद्धस्य, मुक्तस्य, समावेशी पूर्वस्य निर्माणे च अधिकं योगदानं दातुं इच्छुकः अस्ति एशिया साझीकृतभविष्यम्।
पूर्व एशिया सांस्कृतिककेन्द्रस्य अध्यक्षः लु जैक्सियनः मञ्चे भाषणं कृतवान् । चीन न्यूज सर्विस इत्यस्य संवाददाता लियू जू इत्यस्य चित्रम्
कोरियादेशस्य राष्ट्रियसभायाः सदस्यः क्वोन येओङ्ग-से, पूर्व एशिया सांस्कृतिककेन्द्रस्य अध्यक्षः नोह जे-हेओन्, EDAILY मीडिया समूहस्य अध्यक्षः ली यी-वॉन् च इत्यादयः कोरियादेशस्य अतिथयः स्वभाषणेषु स्वभाषणेषु अवदन् यत्... पूर्व एशियायाः देशेषु भव्यसंस्कृतयः, आर्थिकसमायोजनं, परस्परशिक्षणं, परस्परलाभः, विजयः च अस्ति, पूर्व एशियायाः विश्वमञ्चस्य केन्द्रस्य समीपं गन्तुं च प्रवर्धयन्ति अद्यत्वे अन्तर्राष्ट्रीय-क्षेत्रीय-स्थितौ जटिल-गहन-परिवर्तनानि भवन्ति, पूर्व-एशिया-देशाः "एकस्मिन् नौकायां मिलित्वा कार्यं करणं" इति भावनां अग्रे सारयितुं, क्षेत्रस्य उत्तमं भविष्यं निर्मातुं हस्तं मिलित्वा स्थापयितव्याः |.
प्रतिभागिनः सहकार्यस्य प्रमुखक्षेत्रद्वयं आर्थिकसांस्कृतिकं च केन्द्रीकृत्य पूर्व एशियायाः भविष्यविकासस्य विषये गहनचर्चाम् अकुर्वन् (उपरि)
प्रतिवेदन/प्रतिक्रिया