समाचारं

युक्रेनदेशः सीमातः सैनिकानाम् निष्कासनस्य आग्रहं करोति? बेलारूसस्य विदेशमन्त्रालयः : औपचारिकं अनुरोधं न प्राप्तम्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ तमे दिनाङ्के बेलारूसीराज्यसमाचारसंस्थायाः (BelTA) युक्रेनदेशस्य प्रव्दा-संस्थायाः च समाचारानाम् आधारेण बेलारूसी-विदेशमन्त्रालयस्य प्रवक्ता अनातोली ग्लाज् इत्यनेन उक्तं यत् युक्रेनदेशः मिन्स्क-देशाय "युक्रेन-बेलारूस-सीमातः स्वसैनिकं निष्कासयितुं" सूचनां न जारीकृतवान् "औपचारिक-अनुरोधः .
बेलारूस ध्वज सूचना मानचित्र स्रोत: दृश्य चीन
यदा पृष्टं यत् यूक्रेनदेशस्य विदेशमन्त्रालयस्य बेलारूससीमायाः निवृत्तिः इति वक्तव्यस्य प्रतिक्रियां दास्यति वा इति तदा ग्राज् अवदत् यत् “अद्य बहवः जनाः पृच्छन्ति, किमर्थम्? युक्रेनदेशस्य विदेशमन्त्रालयं प्रति निर्देशितव्यम्” इति ।
सः अग्रे अवदत्, "युक्रेनदेशात् अस्माकं कृते एतादृशं किमपि प्रकारस्य औपचारिकं अनुरोधं न प्राप्तम्, केवलं अन्तर्जालमाध्यमेन एव दृष्टम्। भवन्तः जानन्ति, तत्र सर्वविधाः सूचनाः सन्ति। अतः यदि कोऽपि सन्देशं प्रेषयितुं शक्नोति तर्हि वयं भवेम कृतज्ञः यदि वयं तादृशस्य वचनस्य तर्कं व्याख्यातुं शक्नुमः” इति।
ग्राज् इत्यनेन उक्तं यत्, “यत् अभवत् तत् अस्ति यत्: युक्रेन-नेता बेलारूस-देशस्य उपरि युद्ध-ड्रोन्-विमानानाम् प्रक्षेपणस्य आदेशं दत्तवान्, ततः एकसप्ताहस्य अनन्तरं युक्रेन-देशस्य विदेशमन्त्रालयेन स्वस्य जालपुटे एकं वक्तव्यं प्रकाशितम् यत् अस्माकं सशस्त्रानां कार्याणि आश्चर्यचकिताः इति forces, which were बेलारूसी-प्रदेशस्य अस्माकं नागरिकानां च सुरक्षां सुनिश्चित्य अस्माकं कृते एतत् सर्वं तार्किकं प्रतीयते, विशेषतः यदि वयं सीमायां युक्रेन-देशस्य निरन्तर-उत्तेजनं गृह्णामः, यया पूर्वमेव एकलक्षाधिकाः सैनिकाः अस्मिन् प्रदेशे नियोजिताः सन्ति | of Belarus.
सः अपि अवदत् यत्, "कदाचित् अत्र कश्चन धूर्तः युक्तिः अस्ति, यः (युक्रेनस्य) घरेलु-आवश्यकतानां पूर्तये अथवा पश्चिम-देशात् प्रशंसां प्राप्तुं विनिर्मितः अस्ति। तथापि एतादृशे युक्तौ सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् वयं स्वयमेव मूर्खताम् न कुर्मः।
पूर्वसूचनानुसारं युक्रेनदेशस्य विदेशमन्त्रालयेन २५ दिनाङ्के घोषितं यत् बेलारूस्देशेन युक्रेनदेशस्य सीमाक्षेत्रे स्वसैनिकाः नियोजिताः, बेलारूस्देशेन तत्क्षणमेव स्वसैनिकाः निवृत्ताः कर्तव्याः, बेलारूस्देशेन “घातकं त्रुटिः” न कर्तव्या इति आग्रहः कृतः
अस्मिन् मासे १८ दिनाङ्के रूसस्य सर्वरूसीराज्यदूरदर्शनप्रसारणकम्पनी बेलारूसीराष्ट्रपतिलुकाशेन्को इत्यनेन सह साक्षात्कारं प्रसारितवती । साक्षात्कारे लुकाशेन्को इत्यनेन उक्तं यत् युक्रेनदेशेन बेलारुस्-युक्रेन-देशयोः सीमायां एकलक्षं २०,००० तः अधिकाः सैनिकाः नियोजिताः। बेलारूस्-देशेन युक्रेन-देशस्य शत्रु-नीतिः अवलोकिता, सीमायां च सैनिकाः नियोजिताः, येन बेलारूस्-देशस्य कुलसैन्यबलस्य एकतृतीयभागः अस्ति
प्रतिवेदन/प्रतिक्रिया