समाचारं

"सूक्ष्मविशेषता·पारिस्थितिकीविज्ञानं पर्यावरणं च" इति प्रतिवेदनम् : दक्षिणपश्चिमप्रशान्तसागरे समुद्रतलस्य वृद्धिः तापनं च वैश्विकसरासरीम् अतिक्रमयति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[सिन्हुआ न्यूज एजेन्सी माइक्रो-फीचर] २७ तमे दिनाङ्के विश्वमौसमविज्ञानसङ्गठनस्य प्रतिवेदनानुसारं, अन्तिमेषु दशकेषु दक्षिणपश्चिमप्रशान्तसागरे समुद्रतलस्य वृद्धिः समुद्रपृष्ठस्य तापमानस्य वृद्धिः च वैश्विकसरासरीतः अधिका अभवत्, चरममौसमघटना च महती वृद्धिः अभवत्। अस्मिन् विषये संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् जलवायुपरिवर्तनस्य निवारणार्थं प्रयत्नाः वर्धयितुं अन्तर्राष्ट्रीयसमुदायस्य आह्वानं कृतवान्।
"२०२३ तमे वर्षे दक्षिणपश्चिमप्रशान्तसागरस्य जलवायुस्थितिः" इति शीर्षकेण निर्मितं प्रतिवेदनं दक्षिणप्रशान्तद्वीपीयदेशे टोङ्गादेशे आयोजिते प्रशान्तद्वीपमञ्चे गुटेरेस् तथा विश्वमौसमविज्ञानसङ्गठनस्य महासचिवः सेलेस्टे साउलो इत्यनेन संयुक्तरूपेण प्रकाशितम् गुटेरेस् इत्यनेन उक्तं यत् वैश्विकसमुद्रस्तरः अपूर्वदरेण वर्धमानः अस्ति, दक्षिणपश्चिमप्रशान्तसागरे बहवः द्वीपदेशाः विशेषतया प्रभाविताः सन्ति
विशेषज्ञाः व्याख्यायन्ते यत् ग्रीनहाउस-वायु-उत्सर्जनेन वैश्विक-तापनं वर्धते, येन बहूनां हिम-टोप्याः त्वरित-वेगेन द्रवणं भवति, यदा तु समुद्र-तापनेन जलस्य अणुषु विस्तारः भवति
गुटेरेस् इत्यनेन प्रतिवेदने उक्तं यत् प्रशान्तद्वीपदेशानां औसतं ऊर्ध्वता समुद्रतलात् केवलं एकं वा द्वौ वा मीटर् ऊर्ध्वं भवति, तस्य ९०% जनसंख्या तटरेखातः ५ किलोमीटर् अधिकं न निवसति, आधारभूतसंरचनायाः अर्धभागः च ५०० मीटर् अधिकं न भवति तटः ।
प्रतिवेदने दर्शितं यत् १९९३ तमे वर्षे २०२३ तमे वर्षे च वैश्विकसमुद्रस्तरस्य वृद्धिः प्रतिवर्षं सरासरी प्रायः ३.४ मिलीमीटर् यावत् अभवत्, यदा तु दक्षिणपश्चिमप्रशान्तसागरस्य केषुचित् क्षेत्रेषु समुद्रतलस्य वृद्धिः अस्मिन् एव काले अस्य मूल्यस्य द्विगुणाधिका आसीत् समुद्रस्य स्तरस्य वर्धनेन तूफानस्य लहरः, तटीयजलप्लावनः च अधिकवारं तीव्रः च भवति ।
प्रतिवेदने एतदपि दर्शितं यत् १९८१ तमे वर्षे २०२३ तमे वर्षे च प्रायः सम्पूर्णस्य दक्षिणपश्चिमप्रशान्तप्रदेशस्य समुद्रपृष्ठस्य तापनं भवति, पूर्वोत्तरन्यूजीलैण्ड्-दक्षिण-ऑस्ट्रेलिया-देशयोः प्रति १० वर्षेषु औसतेन ०.४ डिग्री सेल्सियसतः अधिकं तापः भवति, यदा तु वैश्विकसमुद्रपृष्ठस्य तापमानं प्रायः वर्धते प्रत्येकं १० वर्षेषु ०.१५ डिग्री सेल्सियसः भवति ।
गुटेरेस् इत्यनेन उक्तं यत् समुद्रस्य स्तरस्य वर्धनेन "मत्स्यपालनं, पर्यटनं, नील-अर्थव्यवस्था च नष्टा भविष्यति । वैश्विकरूपेण प्रायः १ अर्बं जनाः समुद्रतलस्य वर्धनेन खतरे स्थितेषु तटीयक्षेत्रेषु निवसन्ति । तथापि किञ्चित् उदयः अपि अपरिहार्यः अस्ति, परन्तु तस्य परिमाणं, गतिः, प्रभावः च न सन्ति अनिवार्यं, वयं कथं निर्णयं कुर्मः इति अवलम्बते।"
मञ्चे सः पुनः सर्वेभ्यः देशेभ्यः ग्रीनहाउस-वायु-उत्सर्जनं न्यूनीकर्तुं जलवायुपरिवर्तनस्य निवारणार्थं प्रयत्नाः वर्धयितुं च आह्वानं कृतवान् । (अन्त) (वाङ्ग ज़िन्फाङ्ग) २.
प्रतिवेदन/प्रतिक्रिया