समाचारं

अटलाण्टिकमहासागरः किमर्थं द्रुतगत्या शीतलं भवति ?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २७ दिनाङ्के वृत्तान्तः स्पेनदेशस्य "अल्बेसा" इति जालपुटे अगस्तमासस्य २४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं विगतदशकेषु जलवायुविशेषज्ञानाम् कृते वैश्विकतापः सर्वाधिकं कष्टप्रदः विषयः अस्ति परन्तु बहवः जनाः यत् चिन्तयन्ति तस्य विपरीतम्, मुख्यः विषयः न तापमानस्य वर्धनं न च मौसमस्य स्वरूपे आकस्मिकं मानवनिर्मितं च परिवर्तनं, किमपि अर्थे। अत एव अटलाण्टिक-सागरे दृश्यमानं तापमानस्य न्यूनता चिन्ताजनकं, अतीव चिन्ताजनकं च । विशेषतः विषुववृत्तीय-अटलाण्टिक-महासागरे तापमानस्य अत्यन्तं न्यूनता वर्तते ।
२०२४ तमस्य वर्षस्य आरम्भः अस्मिन् क्षेत्रे अत्यन्तं उष्णसमुद्रजलस्य तापमानेन भवति, २०२३ तः प्रवृत्तिं निर्वाहयति यस्मिन् जलवायुपरिवर्तनात् ९०% अतिरिक्ततापः समुद्रे संगृह्यते परन्तु अस्मिन् क्षेत्रे मेमासे समुद्रस्य तापमानं तीव्रगत्या शीतलं जातम्, जून-जुलाई-अगस्त-मासेषु च एतत् प्रवृत्तिं निरन्तरं कृतवती ।
वस्तुतः राष्ट्रियमहासागरीयवायुमण्डलप्रशासनस्य आँकडानि दर्शयन्ति यत् अस्मिन् क्षेत्रे अद्यपर्यन्तं अभिलेखितं तापमानसंक्रमणं तीव्रतमम् अस्ति ।
अनेके विशेषज्ञाः सूचितवन्तः यत् यदि तापमानं औसततापमानात् ०.५ डिग्री सेल्सियस न्यूनं भवति तर्हि आधिकारिकतया ला नीना-घटना इति गण्यते । विचित्रं तु शीतलीकरणेन सह न्यूनतापमानं जनयन्तः व्यापारवायुः दुर्बलता भवति, यस्य सामान्यतया विपरीतप्रभावः भवितुम् अर्हति एतत् एकं कारणं यत् वैज्ञानिकसमुदायः भ्रमितः अस्ति ।
तस्य कारणं विहाय आफ्रिकादेशस्य तटस्य समीपे संकीर्णविषुववृत्तीयगलियारे शीतलीकरणस्य वास्तविकचिन्ता अस्ति यत् यूरोपे इत्यादिषु वैश्विकजलवायुषु तस्य डोमिनोप्रभावः भवितुम् अर्हति परन्तु जूनमासे आरभ्यमाणस्य तूफानस्य ऋतुस्य अपि प्रभावः भविष्यति, यत् अतीव हिंसकतूफानानि आनयिष्यति इति अपेक्षा अस्ति ।
मौसमविज्ञानी विक्टर् गोन्जालेज् इत्यनेन व्याख्यातं यत् एषा विसंगतिः सुसमाचारः दुर्वार्ता च अस्ति, "तूफानानां ऊर्जा समुद्रस्य तापात् प्राप्यते, शीतलतरः अटलाण्टिकमहासागरः च तूफानानां कृते उपलब्धां ऊर्जां न्यूनीकर्तुं शक्नोति, येन तेषां तीव्रता न्यूना भवति । अस्माकं अक्षांशे अपरपक्षे , तत् बृहत्तूफानानां कृते 'उत्तमं इन्धनं' स्यात्।" स्पेनदेशः, पुर्तगालदेशः, फ्रान्स्देशः वा भृशं प्रभावितः भविष्यति वा इति वयं बहुपूर्वं पूर्वानुमानं कर्तुं न शक्नुमः, परन्तु यत् निश्चितं तत् अस्ति यत् यूरोपस्य शरदऋतौ दीर्घतरं तीव्रतरं च तूफानम् आधिपत्यं प्राप्स्यति इति गोन्जालेज् चेतवति।
यदा वैज्ञानिकाः अस्य विसंगतिं जनयति इति तन्त्रं ज्ञातुं अभिलेखस्य अध्ययनं कुर्वन्ति चेदपि तेषां कृते स्पष्टं भवति यत् समुद्रे अन्यत्र तापमानस्य वृद्धिः निरन्तरं भविष्यति, तत्रत्यानां पारिस्थितिकीतन्त्राणां संकटः भविष्यति
भूमध्यसागरः शान्ततरणकुण्डः इव अस्ति । भूमध्यसागरे तापमानम् एतावत् उष्णम् आसीत् यत् कोपर्निकसजलवायुपरिवर्तनसेवायाम् अवलोकितवती यत् भूमध्यसागरस्य औसतपृष्ठीयतापमानेन अगस्तमासस्य १५ दिनाङ्के अन्यः अभिलेखः भङ्गः कृतः: तापमानं २८.५ डिग्री सेल्सियसपर्यन्तं प्राप्तवान्, यत् १९८२ तमे वर्षात् सर्वोच्चम् अस्ति
एजेन्सी स्वस्य विषये टिप्पणीं कृतवती
समुद्रपृष्ठस्य तापमानस्य इव उपरितनसमुद्रजलयोः सामान्यतः उष्णतरं तापमानं अधिकाधिकं सामान्यं भवति । अस्मिन् विषये संयुक्तराष्ट्रसङ्घस्य अनेकाः जलवायुप्रतिवेदनाः समुद्रजलस्य तापमानं प्रतिदशकं औसतेन ०.१ डिग्री सेल्सियसपर्यन्तं वर्धमानस्य पुष्टिं कुर्वन्ति तथा च अनुमानं कुर्वन्ति यत् १९०१ तमे वर्षे २०१० तमे वर्षे च वैश्विकसमुद्रस्तरस्य औसतस्तरस्य वृद्धिः ०.१९ मीटर् अभवत्
जुलैमासस्य अन्ते अगस्तमासपर्यन्तं दक्षिणयुरोपे बहवः उच्चतापमानस्य मौसमाः अभवन्, विशेषतः स्पेनदेशे अस्मिन् काले ४० डिग्री सेल्सियसतः अधिकं तापमानं चत्वारि तापतरङ्गाः अभिलेखिताः (संकलित/वांग मेंग) २.
दक्षिणपश्चिमे फ्रान्सदेशस्य लेस् कैप् फेरेस् इत्यस्य समीपे अटलाण्टिकमहासागरस्य तरङ्गाः (AFP)
प्रतिवेदन/प्रतिक्रिया