समाचारं

टिप्पणी |.चीन-अमेरिका-सम्बन्धेषु सुधारं कर्तुं अस्माभिः प्रतिबन्धानां अपेक्षया निष्कपटता दर्शयितव्या

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयविनियमानाम् अनुसारं रूसदेशेन सह सामान्यव्यापारव्यवहारः प्रतिबन्धानां अधीनः भवति । अमेरिकादेशस्य कार्याणि सामान्यानि अन्तर्राष्ट्रीय-आर्थिक-व्यापार-आदान-प्रदानं बाधितवन्तः, वैश्विक-औद्योगिक-आपूर्ति-शृङ्खलानां स्थिरतायाः क्षतिं च कृतवन्तः ।
शुक्रवासरे अमेरिकीकोषविभागेन रूस, यूरोप, एशिया, मध्यपूर्वदेशेषु स्थितानां शतशः व्यक्तिनां कम्पनीनां च उपरि व्यापकप्रतिबन्धाः स्थापिताः यतः ते रूसदेशाय उत्पादाः सेवाश्च प्रदातुं शक्नुवन्ति येन रूसस्य "युद्धं निर्वाहयितुम् अमेरिकीप्रतिबन्धान् परिहरितुं च" सहायता भवति। स्वीकृतसूचौ मुख्यभूमिचीन-हाङ्गकाङ्ग-देशयोः कम्पनयः व्यक्तिश्च सन्ति । अमेरिकीविदेशविभागेन उक्तं यत् चीनदेशस्य रूसदेशं प्रति "बहुसंख्यायां द्वयप्रयोगस्य उत्पादानाम्" निर्यातस्य विषये चिन्ता अस्ति।
रूसदेशाय यन्त्रसाधनानाम् घटकानां च आपूर्तिं कर्तुं स्वीकृताः संस्थाः अमेरिकीकम्पनीभिः सह व्यापारं कर्तुं निषिद्धाः सन्ति यावत् ते विशेषानुज्ञापत्राणि न प्राप्नुवन्ति येषां प्राप्तिः वस्तुतः असम्भवः भवति
अमेरिकीदृष्टिकोणः निराधारः एकपक्षीयप्रतिबन्धः अस्ति, यः अन्तर्राष्ट्रीयव्यापारव्यवस्थां नियमं च क्षीणं करोति तथा च युक्रेनसंकटस्य शान्तिपूर्णसमाधानार्थं अन्तर्राष्ट्रीयसमुदायस्य प्रयत्नानाम् अवनतिं करोति। अस्मिन् विषये चीनस्य वाणिज्यमन्त्रालयेन स्वस्य प्रबलं असन्तुष्टिं दृढविरोधं च प्रकटितम्, यत् उचितं युक्तियुक्तं च अस्ति, चीनीय उद्यमानाम् वैधाधिकारस्य हितस्य च दृढतया रक्षणार्थं आवश्यकानि उपायानि करिष्यति इति च अवदत्।
अमेरिकादेशः तथाकथितस्य "नियमाधारितस्य अन्तर्राष्ट्रीयव्यवस्थायाः" प्रचारं करोति, परन्तु तया नियमाः बहुवारं पदाति ।
युक्रेन-संकटस्य प्रारम्भात् आरभ्य अमेरिका-देशः प्रतिबन्धानां वैधानिकतायाः तदनन्तरं प्रभावस्य च अवहेलनां कृत्वा "आर्थिक-बाध्यतायाः" स्वस्य स्टैण्ड-बाय-उपायान् चरमपर्यन्तं नीत्वा रूसी-कम्पनीषु वित्तीय-संस्थासु च सहस्राणि प्रतिबन्धान् आरोपितवान्
तस्मिन् एव काले अमेरिकादेशः रूसदेशेन सह सामान्यव्यापारसम्बन्धं निर्वाहयन्तः देशैः सह कष्टं निरन्तरं प्राप्नोति, तथा च रूसदेशेन सह सामान्यव्यापारसम्बन्धं विद्यमानानाम् अनेकानाम् कम्पनीनां व्यक्तिनां च अनुमोदनार्थं बहानारूपेण एतस्य उपयोगं करोति यथा यथा अमेरिकीप्रतिबन्धानां जालं कठिनं भवति तथा तथा अधिकाधिकाः चीनदेशस्य कम्पनयः व्यक्तिश्च शिकाराः भवन्ति ।
अधुना रूस-युक्रेन-सङ्घर्षः दीर्घकालीनसंकटरूपेण परिणतः, यत् चिरकालात् सिद्धं जातम् यत् प्रतिबन्धाः समस्यायाः समाधानं न सन्ति । न केवलं, अमेरिकादेशस्य "दीर्घबाहुक्षेत्रस्य" अन्तर्राष्ट्रीयसम्बन्धानां क्षतिः अभवत्, अन्तर्राष्ट्रीयतनावः, संघर्षः च वर्धितः ।
यथा युक्रेनदेशाय गोलाबारूदं प्रदाति तथा अमेरिकीप्रतिबन्धाः निःसंदेहं ज्वालाः प्रज्वलन्ति, येन सूचितं यत् अमेरिकीसर्वकारः यत् इच्छति तत् तस्मात् अधिकं सामरिकं आर्थिकं च लाभं प्राप्तुं, न तु अल्पकालीनरूपेण द्वन्द्वस्य समाप्तिम् .
चीनविरुद्धं नवीनतमप्रतिबन्धानां घोषणायाः कतिपयेषु दिनेषु अमेरिकीराष्ट्रपतिराष्ट्रसुरक्षासल्लाहकारस्य सुलिवन् चीनदेशस्य भ्रमणेन सह सङ्गच्छते ततः परं प्रतिबन्धाः केवलं अमेरिकाद्वारा सज्जीकृतः सौदामिकीचिप् एव भवितुम् अर्हति। परन्तु सर्वथा एतेन ज्ञातं यत् अमेरिकादेशे परस्परविश्वासनिर्माणे निष्कपटतायाः अभावः अस्ति, चीन-अमेरिका-सम्बन्धेषु तनावः अपि अधिकः अभवत् । चीन-अमेरिका-सम्बन्धः अद्यत्वे विश्वे महत्त्वपूर्णः द्विपक्षीयः सम्बन्धः अस्ति ।
अयं लेखः अगस्तमासस्य २७ दिनाङ्के चीनदैनिकपत्रिकायाः ​​सम्पादकीयात् संकलितः अस्ति
मूलशीर्षकम् : रूससम्बद्धव्यापारे प्रतिबन्धाः अनुचिताः, उच्च-भार-हस्ताः च
Produced by: चीन दैनिक सम्पादकीय कक्ष चीन दैनिक चीनी वेबसाइट
संकलक: काओ जिंग सम्पादक: ली हैपेंग
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया