समाचारं

प्राथमिक-माध्यमिक-विद्यालयानां कृते नवीनाः पाठ्यपुस्तकाः प्रारब्धाः : इतिहासः चीन-भारत-आत्मरक्षा-प्रति-आक्रमणम् इत्यादीनां सामग्रीं योजयति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्राथमिक-कनिष्ठ-उच्चविद्यालयस्य त्रयाणां विषयाणां कृते नूतनानि पाठ्यपुस्तकानि प्रारब्धानि, यत्र अन्तरिक्षयात्रिकाः सीमारक्षकाः च इत्यादयः नूतनाः अध्यायाः आसन्, चीनीयपाठ्यपुस्तकस्य नूतनसंस्करणे च हुआङ्ग वेन्क्सिउ इत्यस्य कृतयः समाविष्टाः

00:00
00:00
00:15
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया APP उद्घाटयन्तु
पुनः प्रयासं कुरुत
APP उद्घाटयन्तु
द्रष्टुं APP इत्यत्र गच्छन्तु

Sohu Video APP डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं APP इत्यत्र गच्छन्तु

[अस्य लेखस्य स्रोतः : द पेपर, सीसीटीवी न्यूज, कवर न्यूज, चीन मिलिट्री नेटवर्क]

अगस्तमासस्य २७ दिनाङ्के सीसीटीवी-समाचारग्राहकस्य अनुसारं नूतनं सेमेस्टरं आरभ्यत इति शिक्षामन्त्रालयात् ज्ञातवान् यत् अस्य शरदऋतुस्य आरम्भात् आरभ्य देशे सर्वत्र प्राथमिक-कनिष्ठ-उच्चविद्यालयाः नवसंशोधितानां एकीकृतपाठ्यपुस्तकानां उपयोगं करिष्यन्ति नैतिकता, विधिराज्यं, चीनीभाषा, इतिहासः च इति विषये प्रथमश्रेण्यां अस्य उपयोगः भवति, अनिवार्यशिक्षापदे सर्वान् ग्रेडान् वर्षत्रयेण अन्तः आच्छादयति ।

शिक्षामन्त्रालयस्य शिक्षणसामग्री ब्यूरो इत्यस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते २०२२ तमस्य वर्षस्य मार्चमासे शिक्षामन्त्रालयेन नवसंशोधितानि अनिवार्यशिक्षापाठ्यक्रमयोजना पाठ्यक्रममानकानि च जारीकृतानि, यस्मिन् स्पष्टतया उक्तं यत् प्रत्येकं विषयं छात्राणां संवर्धनं प्रति ध्यानं दातव्यम् इति। मूलदक्षताः, विषयचिन्तनविधिं जिज्ञासाविधिं च प्रकाशयितुं, अभ्यासं सुदृढं कर्तुं, अन्तरविषयविषयशिक्षणं प्रवर्धयितुं च आवश्यकतायां बलं दत्तम्। अस्य आधारेण त्रयाणां विषयाणां एकीकृतपाठ्यपुस्तकानां संकलनसंकल्पनाः, सामग्रीचयनं, व्यवस्थाविधयः च संशोधिताः, येन जनानां शिक्षणस्य, साक्षरतायाः च अभिमुखीकरणं अधिकं मूर्तरूपं दत्तम् अस्ति

वार्तायां उक्तं यत् नवसंशोधिताः एकीकृतपाठ्यपुस्तकाः राष्ट्रियसुरक्षाशिक्षा, विधिराज्यशिक्षा, चीनीराष्ट्रसमुदायस्य प्रबलभावनायाः निर्माणविषये शिक्षा इत्यादिषु प्रमुखविषयेषु शिक्षासामग्रीणां पाठ्यपुस्तकेषु समावेशं अधिकं प्रवर्धयन्ति।